NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 12 वाडमनःप्राणस्वरूपम् प्रश्न उत्तर

NCERT Solutions for Class 9th Sanskrit Shemushi Chapter – 12 वाडमनःप्राणस्वरूपम्

TextbookNCERT
Class9th
Subject(संस्कृत) 
Chapter12th
Chapter Nameवाडमनःप्राणस्वरूपम्
CategoryClass 9th संस्कृत
MediumSanskrit
SourceLast Doubt

NCERT Solutions for Class 9th Sanskrit Shemushi Chapter – 12 वाडमनःप्राणस्वरूपम्

?Chapter – 12?

✍ वाडमनःप्राणस्वरूपम् ✍

?प्रश्न उत्तर?

अभ्यासः

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 1

प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
?‍♂️उत्तर: श्वेतकेतु सर्वप्रथमं आरुणिं मनसः स्वरूपस्य विषये पृच्छति।

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?
?‍♂️उत्तर: आरुणिः निरूपयतियत् “आपोमयो भवति प्राणाः।”

(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
?‍♂️उत्तर: मानवानां चेतांसि अशितान्नामुरूपाणि भवन्ति।

(घ) सर्पिः किं भवति?
?‍♂️उत्तर: मथ्यमानस्य दनः योऽणुतमः यदुवं आयाति तत् सर्पिः भवति।।

(ङ) आरुणे: मतानसारं मनः कीदशं भवति?
?‍♂️उत्तर: आरुणे: मतानुसारं मनः अन्नमय भवति।

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 2

प्रश्न 2. (क) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –


?‍♂️उत्तर:

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 3

प्रश्न 3. (ख) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

  1. गरिष्ठः – ……………..
  2. अधः – ……………..
  3. एकवारम् – ……………..
  4. अनवधीतम् – ……………..
  5. किञ्चित् – ……………..

?‍♂️उत्तर:

  1. गरिष्ठः – अणिष्ठः
  2. अधः – ऊर्ध्वः
  3. एकवारम् – भूयोऽपि
  4. अनवधीतम् – अधीतम्
  5. किञ्चित् – भूयः
NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 4

प्रश्न 4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा – प्रच्छ् + तुमुन् – प्रष्टुम्

(क) श्रु + तुमुन् – ……………..
(ख) वन्द् + तुमुन् – ……………..
(ग) पठ् + तुमुन् – ……………..
(घ) कृ + तुमुन् – ……………..
(ङ) वि + ज्ञा . तुमुन् – ……………..
(च) वि + आ + ख्या + तुमुन् – ……………..
?‍♂️उत्तर:
(क) श्रु + तुमुन् – श्रोतुम्
(ख) वन्द् + तुमुन् – वन्दितुम्
(ग) पठ् + तुमुन् – पठितुम्
(घ) कृ+तुमुन् – कर्तुम्
(ङ) वि + ज्ञा + तुमुन् – विज्ञातुम्
(च) वि + आ + ख्या + तुमुन् – व्याख्यातुम्

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 5

प्रश्न 5. निर्देशानुसार रिक्तस्थानानि पूरयत –

(क) अहं किञ्चित् प्रष्टुम् …………..। (इच्छ-लट्लकारे)
(ख) मनः अन्नमयं …………..। (भू-लट्लकारे)
(ग) सावधानं ………….। (श्रु-लट्लकारे)
(घ) तेजस्विनावधीतम् ………..। (असू-लट्लकारे)
(ङ) श्वेतकेतुः आरुणेः शिष्यः ………………..। अस्-लङ्लकारे)
?‍♂️उत्तर:
(क) अह किञ्चित् प्रष्टुम् इच्छामि।
(ख) मनः अन्नमयं भवति।
(ग) सावधानं शृणु।
(घ) तेजस्विनावधीतम् अस्तु।
(ङ) श्वेतकेतुः आरुणे: शिष्यः आसीत्।

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 6

प्रश्न 6. उदाहरणनुसृत्य वाक्यानि रचयत –
यथा – अहं स्वदेशं सेवितुम् इच्छामि।

(क) …………….. उपदिशामि।
(ख) ……………. प्रणमामि।
(ग) ……………… आज्ञापयामि।
(घ) ………………… पृच्छामि।
(ङ) ……………. अवगच्छामि।
?‍♂️उत्तर:
(क) अहं शिष्यं उपदिशामि।
(ख) अहं गुरुं प्रणमामि।
(ग) अहं सेवकं आज्ञापयामि।
(घ) अहं गुरुं पृच्छामि।
(ङ) अहं मनसः स्वरूपं अवगच्छामि।

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 7

प्रश्न 7. (क) सन्धिं कुरुत –

  1. अशितस्य + अन्नस्य ………………
  2. इति + अपि + अवधार्यम् ……………..
  3. का + इयम् ……………..
  4. नौ + अधीतम् ……………..
  5. भवति + इति ……………..

?‍♂️उत्तर:

  1. अशितस्य + अन्नस्य – अशितान्नस्य
  2. इति + अपि + अवधार्यम् – इत्यप्यवधार्यम्
  3. का + इयम् – केयम्
  4. नौ + अधीतम् – नावधीतम्
  5. भवति + इति – भवतीति

(ख) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(i) मथ्यमानस्य दध्यः अणिमा ऊर्ध्वं समुदीषति।
?‍♂️उत्तर: कीदृशः दधनः अणिमा ऊर्ध्व समुदीषति?

(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
?‍♂️उत्तर: घृतोत्पत्तिरहस्यं व्याख्यातम्?

(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
?‍♂️उत्तर: आरुणिं उपगम्य कः अभिवादयति?

(iv) श्वेतकेतुः वाग्विषये पृच्छति।
?‍♂️उत्तर: श्वेतकेतुः कस्य विषये पृच्छति?

NCERT Solutions Class 9th Sanskrit (Chapter – 12) Question. 8

प्रश्न 8. पाठस्य सारांशं पञ्चवाक्यैः लिखत –

  • पाठे आरुणिः श्वेतकेतु विज्ञापयति। यत्
  • अन्नमयं भवति मनः
  • आपोमयो भवति प्राणाः।
  • तेजोमयी भवति वाक्।
  • मनुष्यः या दृशमन्नादिक खादति तादृशमेव तस्य चित्तादिकं भवति।
व्याकरणात्मक: बोधः

1. पदपरिचयः – (क)

  • भगवन् – भगवन् शब्द, सम्बोधन, एकवचन। हे भगवान। (गुरु, पिता)
  • मन: – मनस् शब्द, प्रथमा विभक्ति, एकवचन। मन।
  • अपाम् – अप् शब्द, षष्ठी विभक्ति, बहुवचन। जल का। यह शब्द नित्य बहुवचनान्त प्रयुक्त होता है।
  • तेजस: – तेजस् शब्द, षष्ठी विभक्ति, एकवचन। अग्नि का।
  • नौ – आवयोः की जगह प्रयुक्त। हम दोनों का।

पदपरिचयः – (ख)

  • समुदीषति – सम् + उद् + इ + लट्लकार, प्र.पु. , एकवचन। ऊपर आ जाता है, उठ जाता है।
  • इच्छमि – इष् धातु, लट्लकार, प्र.पु., एकवचन। चाहता हूँ।
  • शृणु – श्रूधातु, लट्लकार, मध्यम प्र.पु., एकवचन। सुनो।
  • विज्ञापयतु – वि + ज्ञा + लट्लकार, प्र.पु., एकवचन। (आप) शिक्षा दें।
2. प्रकृतिप्रत्ययविभाग:

  • अन्नमयम् – अन्न + मयट्
  • आपोमयः – आप: + मयट्
  • तेजोमयी – तेजः + मयी
  • मयट् प्रत्यय (तद्धित) विकार (अवयव) अर्थ में प्रकृति (शब्द) के पीछे जुड़ता है। ‘अन्नमयम्’ का अर्थ अन्न (प्रकृति) का विकार (एक अवयव) – मन। एकमन्यत्र ज्ञेयम्।
  • प्रष्ट्रम् – प्रच्छ + तुमुन् (पूछने के लिए) प्रष्टव्यम्-प्रच्छ + तव्यम् (पूछने के योग्य)
  • अशितस्य – अश् + क्तः षष्ठी विभक्ति. एकवचन। (मधे जाते हुए का)
  • अवधार्यम् – अव + धृ + व्यत् (धारण करने योग्य)
परिशिष्ट

  • अणिष्ठः =अणु + इष्ठ (सबसे छोटा)
    इसका विपरीतार्थक शब्द
  • गरिष्ठः =गुरु + इष्ठ (सबसे बड़ा, भारी)
    इस प्रकार,
  • उरु + इष्ठ = वरिष्ठ (सबसे ऊपर) बड़ा.
  • युवन् + इष्ठ = कनिष्ठ (सबसे छोटा)
  • प्रशस्य + इष्ठ = ज्येष्ठ (सबसे बड़ा)
  • बल + इष्ठ = बलिष्ठ (सबसे बलवान्)
  • प्रिय + इष्ठ = प्रेष्ठ (सबसे प्रिय)
  • प्रशस्य + इष्ठ = श्रेष्ठ (सबसे उत्तर)
  • अणिमा = अणु + इमनिन्। (अणु (सूक्ष्मता) का भाव)
    इसी प्रकार
  • गुरु + इमनिच् = गरिमा (बड़प्पन का भाव)
  • लघु + इमनिच् = लघिमा (छोटेपन का भाव)

NCERT Solutions for Class 9 संस्कृत सभी अध्याय प्रश्न उत्तर