NCERT Solutions Class 8th Sanskrit Chapter – 5 कण्टकेनैव कण्टकम् प्रश्न- उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 5 कण्टकेनैव कण्टकम्

TextbookNCERT
Class 8th
Subject (संस्कृत) 
Chapter5
Chapter Nameकण्टकेनैव कण्टकम्
CategoryClass 8th संस्कृत अध्ययन
Medium संस्कृत
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 5 कण्टकेनैव कण्टकम् प्रश्न उत्तर जिसमे हम कण्टकेनैव कण्टकम् का क्या अर्थ है, त्रिवर्ण झंडा कौन सा प्रतीक, भारत का पहला झंडा कौन सा है, किस झंडे के बीच में तारा होता है, दुनिया का सबसे बड़ा तारा कौन सा है, एक तारा कितना बड़ा है, पूरे ब्रह्मांड में कितने तारे हैं, पृथ्वी कौन सी गैलेक्सी में आती है आदि इसके बारे में हम विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 5 कण्टकेनैव कण्टकम्

Chapter -5

कण्टकेनैव कण्टकम्

प्रश्न उत्तर

1. एकपदेन उत्तरं लिखत –

(क) व्याधस्य नाम किम् आसीत्?
उत्तर- चञ्चलः।

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तर- जाले।

(ग) कस्मै किमपि अकार्यं न भवति।
उत्तर- क्षुधा-य।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तर- लोमशिका।

(ङ) सर्वः किं समीहते?
उत्तर- स्वार्थम्।

(च) नि:सहायो व्याधः किमयाचत?
उत्तर- प्राणभिक्षाम्।

2. पूर्णवाक्येन उत्तरत –

(क) चञ्चलेन वने किं कृतम्?
उत्तर- चञ्चलेन वने जालं प्रासारयत्।

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तर- व्याघ्रस्य पिपासा जलेन शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तर-  जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतं अहं बुभुक्षितोऽस्मि, इदानीम् अहं त्वां खादिष्यामि।

(घ) चञ्चलः ‘मातृस्वस:!’ इति को सम्बोधितवान्?
उत्तर- चञ्चलः लोमशिकां ‘मातृस्वसः’ इति सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तर- जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –

कः/काकं/कां
यथा – इदानीम् अहं त्वां खादिष्यामि।व्याघ्रःव्याधम्
(क) कल्याणं भवतु ते।…………..…………..
(ख) जना: मयि स्नानं कुर्वन्ति।…………..…………..
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।…………..…………..
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।…………..…………..
(ड़) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।…………..…………..

उत्तर

कः/काकं/कां
यथा – इदानीम् अहं त्वां खादिष्यामि।व्याघ्रःव्याधम्
(क) कल्याणं भवतु ते।व्याघ्रःव्याधम्
(ख) जना: मयि स्नानं कुर्वन्ति।नद्या: जलम्व्याधम्
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।चञ्चल:व्याघ्रम्
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।वृक्ष:व्याधम्
(ड़) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।लोमशिकाव्याघ्रम्

4. रेखांकित पदमाधृत्य प्रश्ननिर्माणं –

(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्।
उत्तर-  (क) व्याधः व्याघ्र कस्मात् बहिः निरसारयत्?

(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उत्तर- (ख) चञ्चलः कम् उपगम्य अपृच्छत्?

(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तर- (ग) व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तर- (घ) मानवाः केषां छायायां विरमन्ति?

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तर- (ङ) व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?

5. मञ्जूषातः पदानि चित्वा कथां पूरयत –
मञ्जूषा – वृद्धः, साट्टहासम, कृतवान्, क्षुद्रः, अकस्मात्, तर्हि, दृष्ट्वा, स्वकीयैः, मोचयितुम्,  कर्तनम्

एकस्मिन् वने एकः ……………. व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं …………….. किन्तु जालात् मुक्तः नाभवत्। …………… तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ……. सः तम् अवदत्-अहो! भवान् जाले बद्धः।

अहं त्वां ……. इच्छामि। तच्छ्रुत्वा व्याघ्रः ……….. अवदत्-अरे ! त्वं ………. जीव: मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि ……….. अहं त्वां न हनिष्यामि। मूषकः ………….. लघुदन्तैः तज्जालस्य …………. कृत्वा तं व्याघ्रं बहिः कृतवान्।

उत्तर-
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत्। अकस्मात् तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि।

तच्छ्रुत्वा व्याघ्रः साट्टहासम अवदत्-अरे! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्त्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।

6. यथानिर्देशमुत्तरत –

(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
उत्तर- सर्वाम्

(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
उत्तर- चञ्चलाय

(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
उत्तर- सर्वः

(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तर- सहसा

(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तर- विज्ञापय – वि + ज्ञा + णिच् + लोट्लकार।

7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –

 एकवचनम्द्विवचनम्बहुवचनम्
मातृ (प्रथमा)मातामातरौमातर:
स्वसृ (प्रथमा)………………………
मातृ (तृतीया)मात्रामातृभ्याम्मातृभिः
स्वसृ (तृतीया)………………………
स्वसृ (सप्तमी)स्वसरीस्वस्रो:स्वसृषु
मातृ (सप्तमी)………………………
स्वसृ (षष्ठी)स्वसुःस्वस्रो:स्वसणाम्
मातृ (षष्ठी)………………………

उत्तर

 एकवचनम्द्विवचनम्बहुवचनम्
मातृ (प्रथमा)मातामातरौमातर:
स्वसृ (प्रथमा)स्वसास्वसारौस्वसारः
मातृ (तृतीया)मात्रामातृभ्याम्मातृभिः
स्वसृ (तृतीया)स्वस्त्रास्वसृभ्याम्स्वसृभिः
स्वसृ (सप्तमी)स्वसरीस्वस्रो:स्वसृषु
मातृ (सप्तमी)स्वसुःस्वस्रो:………
स्वसृ (षष्ठी)स्वसुःस्वस्रो:स्वसणाम्
मातृ (षष्ठी)मातुःमात्रोःमातॄणाम्

(आ) धातुं प्रत्ययं च लिखत –
पदानि = धातुः + प्रत्ययः

यथा- गन्तम = गम् + तुमुन्
द्रष्टुम् = ………. + …………
करणीय = ………. + …………
पातुम् = ………. + …………
खादितुम् = ………. + …………
कृत्वा = ………. + …………

उत्तर-
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनियर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा

NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here