NCERT Solutions Class 8th Sanskrit Chapter – 1 सुभाषितानि प्रश्न- उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 1 सुभाषितानि

TextbookNCERT
Class 8th
Subject (संस्कृत) 
Chapter1st
Chapter Nameसुभाषितानि
CategoryClass 8th संस्कृत अध्ययन
Medium संस्कृत
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 1 सुभाषितानि प्रश्न उत्तर सुभाषितानि क्या अर्थ है, संस्कृत के श्लोक याद कैसे करें, जीवन क्या है संस्कृत श्लोक, संस्कृत में तारीफ कैसे करें, संस्कृत का प्रथम श्लोक कौन सा है, सुभाषितानि पाठ से क्या सीखा, संस्कृत में आशीर्वाद कैसे दे, आदि इसके बारे में हम विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 1 सुभाषितानि

Chapter – 1

सुभाषितानि

प्रश्न उत्तर

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
(पाठ में दिए गए श्लोकों का सस्वर वाचन करें)

2. श्लोकांशेषु रिक्तस्थानानि पूरयत (श्लोकांशों में रिक्त स्थानों की पूर्ति करें)

(क) समुद्रमासाद्य …………………. |
उत्तर – समुद्रमासाद्य भवन्त्यपेयाः।

(ख) …………………….. वचः मधुरसूक्तरसं सृजन्ति।
उत्तर – श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ।

(ग) तद्भागधेयं ………………………. पशूनाम्।
उत्तर – तद्भागधेयं परमं पशूनाम् ।

(घ) विद्याफलं ……………………….. कृपणस्य सौख्यम्।
उत्तर – विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।

(ङ) पौरुषं विहाय यः ………………………. अवलम्बते।
उत्तर – पौरुषं विहाय यः दैवमेव अवलम्बते।

(च) चिन्तनीया हि विपदाम् ……………………. प्रतिक्रियाः
उत्तर – चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत – (प्रश्नों के उत्तर एक पद में लिखें)

(क) व्यसनिनः किं नश्यति?
उत्तर – विद्याफलम्

(ख) कस्य यशः नश्यति?
उत्तर – लुब्धस्य

(ग) मधुमक्षिका किं जनयति?
उत्तर –  माधुर्यम्

(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तर – सन्तः

(ङ) अर्थिनः केभ्यः विमुखा न यान्ति?
उत्तर – महीरुहेभ्यः

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत
(अधोलिखित तद्भव शब्दों के लिए पाठ से चयन करके संस्कृत पद लिखो)

यथा – कंजूस – कृपणः
कड़वा – ………….
पूँछ – ………….
लोभी – ………….
मधुमक्खी – ………….
तिनका – ………….

उत्तर
कड़वा – कटुकम्
पूँछ – पुच्छः 
लोभी – लुब्धः 
मधुमक्खी – मधुमक्षिका
तिनका – तृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदंच चित्वा लिखत
(अधोलिखित वाक्यों में कर्त्तापद और क्रियापदों का चयन करके लिखो)

वाक्यानिकर्त्ताक्रिया
यथा-सन्तः मधुरसूक्तरसं सृजन्ति ।सन्तःसृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषाः ।——————————
(ख) गुणज्ञेषु गुणाः भवन्ति।——————————
(ग) मधुमक्षिका माधुर्यं जनयेत् ।——————————
(घ) पिशुनस्य मैत्री यशः नाशयति ।——————————
(ङ) नद्यः समुद्रमासाद्य अपेयाः भवन्ति ।——————————

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत – (रेखांकित पदों के आधार पर प्रश्न निर्माण करो)

(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
उत्तर – के गुणज्ञेषु गुणाः भवन्ति

(ख) नद्यः सुस्वादुतोयाः भवन्ति।
उत्तर – काः सुस्वादुतोयाः भवन्ति

(ग) लुब्धस्य यशः नश्यति।
उत्तर – कस्य यशः नश्यति

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तर – का माधुर्यमेव जनयति

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तर –  तस्य कुत्र तिष्ठन्ति वायसाः

7. उदाहरणानुसारं पदानि पृथक् कुरुत (उदाहरण के अनुसार पदों को पृथक्-पृथक् करो)

यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य

(क) माधुर्यमेव – ………………… + …………………|
(ख) अल्पमेव – ………………… + …………………|
(ग) सर्वमेव – ………………… + …………………|
(घ) दैवमेव – ………………… + …………………|
(ङ) महात्मनामुक्तिः – ………………… + …………………|
(च) विपदामादावेव – ………………… + …………………|

उत्तर
(क) माधुर्यमेव – माधुर्यम् + एव
(ख) अल्पमेव – अल्पम् + एव
(ग) सर्वमेव – सर्वम् + एव
(घ) दैवमेव – दैवम् + एव
(ङ) महात्मनामुक्तिः – महात्मनाम् + उक्तिः
(च) विपदामादावेव – विपदाम् + आदौ + एव

NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here