NCERT Solutions Class 7th Sanskrit Chapter – 2 दुर्बुद्धिः विनश्यति Question Answer

NCERT Solutions Class 7th Sanskrit Chapter – 2 दुर्बुद्धिः विनश्यति

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter 2nd
Chapter Nameदुर्बुद्धिः विनश्यति
CategoryClass 7th संस्कृत 
Mediumसंस्कृत 
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 2 दुर्बुद्धिः विनश्यति Question Answer इस अध्याय में हम दुर्बुद्धिः विनश्यति, कूर्मस्य किं नाम आसीत्, सरस्तीरे के आगच्छन्, कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति, लम्बमानं कूर्मं दृष्ट्वा के अधावन्, अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत, कच्छपः कुत्र गन्तुम् इच्छति, कच्छपः कम् उपायं वदति, लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्, कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्, कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्, पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः, कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म आदि के बारे में पढ़ेंगे।

NCERT Solutions Class 7th Sanskrit Chapter – 2 दुर्बुद्धिः विनश्यति

Chapter – 2

दुर्बुद्धिः विनश्यति

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न 1. उच्चारणं कुरुत।
फुल्लोत्पलम् – हृदम्
कम्बुग्रीवः – उड्डीयते
उक्तवान् – पक्त्वा
भवद्भ्याम् – भक्षयिष्यामि
अवलम्ब्य – सुहृदाम्
आवाभ्याम् – भ्रष्टः
उत्तर – छात्र ध्यानपूर्वक उच्चारण करें।
प्रश्न 2. एकपदेन उत्तरत-

(क) कूर्मस्य किं नाम आसीत् ?
उत्तर –
कम्बुग्रीवः

(ख) सरस्तीरे के आगच्छन् ?
उत्तर –
धीवराः

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति ?
उत्तर –
आकाशमार्गेण

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तर –
पौराः।
प्रश्न 3. अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- 
 कः कथयतिकं प्रति कथयति
यथा- प्रातः यद् उचितं तत्कर्त्तव्यम्हंसौकूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
…………….…………….
(ख) अत्र कः उपायः?
…………….…………….
(ग) अहम् उत्तरं न दास्यामि।
…………….…………….
(घ) यूयं भस्म खादत।
…………….……….……

उत्तर:

  

क: कथयति

कं प्रति कथयति

यथा

प्रात: यद् उचितं तत्कर्त्तव्यम्‌।

हंसौ

कूर्मं प्रति

(क)

अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

कूर्मं:

हंसौ प्रति

(ख)

अत्र क: उपाय:?

हंसौ

कूर्मंम् प्रति

(ग)

अहम्‌ उत्तरं न दास्यामि।

कूर्मं:

हंसौ प्रति

(घ)

यूयं भस्म खादत।

कूर्मं:

गोपालाकान् प्रति

प्रश्न 4. अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति स्म

(क) हंसाभ्यां सह कूर्मोऽपि ……..
उत्तर –
हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न …….
उत्तर –
अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न …..
उत्तर –
यः हितकामानां सुहृदां वाक्यं न अभिनन्दति ।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् …………….
उत्तर –
अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।

(च) वयं गृहं नीत्वा कूर्मं ………..
उत्तर –
वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
प्रश्न 5. पूर्णवाक्येन उत्तरत-

(क) कच्छपः कुत्र गन्तुम् इच्छति ?
उत्तर –
कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति ?
उत्तर –
कच्छपः उपायं वदति-“युवां काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?
उत्तर –
लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो! महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तर –
कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”
प्रश्न 6. घटनाक्रमानुसारं वाक्यानि लिखत-

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
उत्तर –
कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः ।
उत्तर –
केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
उत्तर –
‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन् ।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
उत्तर –
कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
उत्तर –
कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
उत्तर –
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
उत्तर –
पौराः अकथयन्–वयं पतितं कूर्म खादिष्यामः।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन्।
उत्तर –
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
प्रश्न 7. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे ।

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म । तस्य वृक्षस्य 1. ……….. एकः सर्पः अपि अवसत् । काकानाम् अनुपस्थितौ 2. ………… काकानां शिशून् खादति स्म। काका: 3. ………… आसन्। तेषु एक: 4. …………. काकः उपायम् 5. …………. । वृक्षस्य 6. ………… जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं 7. ………….. आगच्छति । शिलायां स्थितं तस्याः आभरणम् 8. …………. एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य 9. ………….. समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तर

कोटरे
सर्पः
दुःखिताः
वृद्धः
अचिन्तयत्
समीपे
जलाशयम्
आदाय
वृक्षस्य।

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here