NCERT Solutions Class 7th Sanskrit Chapter – 10 समवायो हि दुर्जयः Question & Answer

NCERT Solutions Class 7th Sanskrit Chapter – 10 समवायो हि दुर्जयः

TextbookNCERT
Class 7th
Subject संस्कृत
Chapter10th
Chapter Nameसमवायो हि दुर्जयः
CategoryClass 7th  संस्कृत
Medium संस्कृत
SourceLast Doubt

NCERT Solutions Class 7th Sanskrit Chapter – 10 समवायो हि दुर्जयः

Chapter – 10

समवायो हि दुर्जयः

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत

(क) वृक्षे का प्रतिवसति स्म?
(ग) गज: केन शाखाम् अत्रोटयत्?
(ङ) मक्षिकायाः मित्रं कः आसीत्?
(ख) वृक्षस्य अधः कः आगतः?
(घ) काष्ठकूट: चटकां कस्याः समीपम् अनयत्?

उत्तर
(क) चटका
(ख) प्रमत्तः गजः
(ग) शुण्डेन
(घ) वीणारवा-नाम्न्याः मक्षिकायाः समीपम्
(ङ) मण्डूकः।
प्रश्न 2. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

उत्तर –
(क) कालेन कस्याः सन्ततिः जाता?
(ख) चटकायाः किम् भुवि अपतत्?
(ग) कस्य वधेनैव मम दुःखम् अपसरेत्?
(घ) काष्ठकूटः केन गजस्य नयने स्फोटयिष्यति?
प्रश्न 3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति

(क) काष्ठकूटः चञ्च्वा गजस्य नयने …………………………….।
(ख) मार्गे स्थितः अहमपि शब्द …………………………….।
(ग) तृषार्तः गजः जलाशयं …………………………….।
(घ) गजः गर्ते …………………………….।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं …………………………….।
(च) गजः शुण्डेन वृक्षशाखाः …………………………….।

उत्तर –
(क) स्फोटयिष्यति
(ख) करिष्यामि
(ग) गमिष्यति
(घ) पतिष्यति
(ङ) अनयत्
(च) त्रोटयति।
प्रश्न 4. प्रश्नानाम उत्तराणि एकवाक्येन लिखत

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत्?
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत्?
(ग) मेघनादः मक्षिकां किम् अवदत्?
(घ) चटका काष्ठकूटं किम् अवदत्?

उत्तर
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः ताम् अपृच्छत्-“भद्रे, किमर्थं विलपसि?”
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”
(ग) मेघनादः मक्षिकाम् अवदत्-“यथाहं कथयामि तथा कुरुतम्।”
(घ) चटका काष्ठकूटम् अवदत्-“एकेन दुष्टेन गजेन मम सन्ततिः नाशिताः। तस्य गजस्य वधेन एव मम दुःखम् अपसरेत्।”
प्रश्न 5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत –
(क) पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा– प्रथमपुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
प्रथमपुरुषः………………पतिष्यतः……………
प्रथमपुरुषः…………………………..मरिष्यन्ति
(ख)पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
मध्यमपुरुषः………………धाविष्यथः……………
मध्यमपुरुषः……………………………..क्रीडिष्यथ
(ग)पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःलेखिष्यामिलेखिष्यावःलेखिष्यामः
उत्तमपुरुषः………………हसिष्यावः……………
उत्तमपुरुषः………………………………द्रक्ष्यामः

उत्तर

(क) पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा– प्रथमपुरुषःपठिष्यतिपठिष्यतःपठिष्यन्ति
प्रथमपुरुषःपतिष्यतिपतिष्यतःपतिष्यन्ति
प्रथमपुरुषःमरिष्यतिमरिष्यतःमरिष्यन्ति
(ख)पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
मध्यमपुरुषःधाविष्यसिधाविष्यथःधाविष्यथ
मध्यमपुरुषःक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ
(ग)पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
उत्तमपुरुषःलेखिष्यामिलेखिष्यावःलेखिष्यामः
उत्तमपुरुषःहसिष्यामिहसिष्यावःहसिष्यामः
उत्तमपुरुषःद्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामः
प्रश्न 6. उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत
यथा- अवसत् – वसति स्म।

अपठत् – …………… (1) ……………
अत्रोटयत् – …………… (2) ……………
अपतत् – …………… (3) ……………
अपृच्छत् – …………… (4) …………
अवदत् – ………… (5) ……………
अनयत् – ………… (6) ……………

उत्तर
(1) पठति स्म
(2) त्रोटयति स्म
(3) पतति स्म
(4) पृच्छति स्म
(5) वदति स्म
(6) नयति स्म।
प्रश्न 7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत

(क) ……………………………. बालिका मधुरं गायति। (एकम्, एका, एकः)
(ख) ……………………………. कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)
(ग) ……………………………. पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं ……………………………. (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् ……………………………. (अपठम्, अपठन्, अपठाम)

उत्तर –
(क) एका
(ख) चत्वारः
(ग) तानि
(घ) ददति
(ङ) अपठाम।

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here