NCERT Solutions Class 8th Sanskrit Chapter – 14 आर्यभटः प्रश्न- उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 14 आर्यभटः

TextbookNCERT
Class8th
Subject(संस्कृत)
Chapter14th
Chapter Nameआर्यभटः
CategoryClass 8th (संस्कृत)
MediumSanskrit
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 14 आर्यभटः Question & Answer जिसमे हम सिद्धांत, चन्द्रग्रहणं, सूर्यग्रहणं, आर्यभटस्य, विरोधः, किमर्थमभवत्, प्रथमोपग्रहस्य, सूर्याचलः, पृथिवी, घूर्णति, सुस्थापित:, सूर्य, सामान्यजना:, काठिन्यमनुभवन्ति आदि के बारे में विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 14 आर्यभटः

Chapter – 14

आर्यभटः

प्रश्न – उत्तर

अभ्यास

प्रश्न 1. एकपदेन उत्तरत – (एक पद में उत्तर दीजिए)

(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तर-
पूर्वदिशायाम् (पूर्वस्याम्)

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तर-
उपपाटलिपुत्रम् (पाटलिपुत्रे)

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तर-
आर्यभट:

(घ) आर्यभटेन कः ग्रन्थः रचित:?
उत्तर-
आर्यभटीयम्

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तर-
आर्यभटः
प्रश्न 2. पूर्णवाक्येन उत्तरत – (पूर्ण वाक्य में उत्तर दीजिए)

(क) कः सुस्थापित: सिद्धांत?
उत्तर-
सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तर-
सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तर-
पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तर-
समाजे नूतनानां विचाराणां स्वीकारणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तर-
आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
प्रश्न 3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए)

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तर-
सूर्य कस्याम् दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तर-
पृथिवी स्थिरा वर्तते इति कयो प्रचलिता रूढि:?

(ग) आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।
उत्तर-
आर्यभटस्य योगदान केन संबद्धः वर्तन्ते?

(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
उत्तर-
समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?

(ङ) पृथ्वीसूर्ययो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?
उत्तर-
कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहण भवति?
प्रश्न 4. मजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत – (मंजूषा से पदों को लेकर रिक्त स्थानों की पूर्ति कीजिए)

नौकाम्, पृथिवी, तदा, चला, अस्तं

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।
(ख) सूर्यः अचल: पृथिवी च ……………………….
(ग) ………………………. स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः ………………………. स्थिरामनुभवति।
उत्तर- 

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च अस्तं गच्छति।
(ख) सूर्यः अचल: पृथिवी च चला
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति।
प्रश्न 5. सन्धिविच्छेदं कुरुत – (सन्धिविच्छेद कीजिए)

ग्रन्थोऽयम् ………………. + ……………….
सूर्याचलः ………………. + ……………….
तथैव ………………. + ……………….
कालातिगामिनी ………………. + ……………….
प्रथमोपग्रहस्य ………………. + ……………….

उत्तर-
ग्रन्थोऽयम् = ग्रन्थः + अयम्
सूर्याचलः = सूर्य + अचलः
तथैव = तथा + एवं
कालातिगामिनी = काल + अतिगामिनी
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य
प्रश्न 6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत – (निम्नलिखित पदों के विपरीतार्थक पद लिखिए)

उद्यः ……………………….
अचलः ……………………….
अन्धकारः ……………………….
स्थिरः ……………………….
समादर: ……………………….
आकाशस्य……………………….

उत्तर- 

उदयः – अस्तः
अचलः – गतिशीलः (चलः)
अन्धकारः – प्रकाशः
स्थिरः – गतिशीलः
समादरः – निरादरः (उपहासः)
आकाशस्य – पातालास्य
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत – (निम्नलिखित पदों के समानार्थक पद पाठ से चुनकर लिखिए)

संसारे ……………………….
इदानीम् ……………………….
वसुन्धरा ……………………….
समीपम् ……………………….
गणनम् ……………………….
राक्षसौ ……………………….

उत्तर-
 
संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा गणनम् – आकलनम्
राक्षसौ – दानवौ
प्रश्न 7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत – (निम्नलिखित पदों के आधार पर वाक्यों की रचना कीजिए)

साम्प्रतम् – ……………………….
निकषा – ……………………….
परितः – ……………………….
उपविष्ट: – ……………………….
कर्मभूमिः – ……………………….
वैज्ञानिकः – ……………………….

उत्तर- 

साम्प्रतं छात्राः कक्षायाम् पठन्ति।
जलम् निकषा जीवाः गच्छन्ति।
बालाः गृहम् परितः भ्रमन्ति।
मार्गे उपविष्टः बालकः रोदति।।
संसारः एव जीवानां कर्मभूमिः वर्तते।
आर्यभटः भारतस्य प्राचीन: वैज्ञानिकः आसीत्।
NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here