NCERT Solutions Class 8th Sanskrit Chapter – 9 सप्तभगिन्यः प्रश्न -उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 9 सप्तभगिन्यः

TextbookNCERT
Class8th
Subject(संस्कृत)
Chapter9th 
Chapter Nameसप्तभगिन्यः
CategoryClass 8th संस्कृत अध्ययन
MediumSanskrit
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 9 सप्तभगिन्यः प्रश्न उत्तर जिसमे हम सप्त भगिनी को हिंदी में क्या कहते हैं, सप्तभगिनी यह शब्द सबसे पहले कब प्रयोग किया गया, कः रक्षति कः रक्षितः का हिन्दी में क्या अर्थ है, कानि राज्यानि अति मनोरमा अस्ति कौन से राज्य मनोरम है, कवि युवा वर्ग रूपी पौधे को सींचने के लिए क्या करता है, कवि को फूल से प्यार क्यों है, कौन से पौधे समृद्धि लाते हैं, अभी किसका अंत नहीं होगा आदि के बारे में विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 9 सप्तभगिन्यः 

Chapter – 9

सप्तभगिन्यः 

प्रश्न उत्तर

प्रश्न 1. उच्चारणं कुरुत-
(उच्चारण कीजिए-)
सुप्रभातम्महत्त्वाधायिनीपर्वपरम्पराभिः
चतुर्विंशति:द्विसप्ततितमेवंशवृक्षनिर्मितानाम्
सप्तभगिन्यःप्राकृतिकसम्पद्भिःवंशोद्योगोऽयम्
गुणगौरवदृष्ट्यापुष्पस्तबकसदृशानिअन्ताराष्ट्रियख्यातिम्
उत्तर – छात्रः स्वमेव उच्चारणं करिष्यति। (विद्यार्थी स्वयं उच्चारण करें।)
प्रश्न 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(प्रश्नों के उत्तर एक पद में लिखिए-)

(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तर – अष्टाविंशतिः

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तर – सप्तभगिन्यः

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तर – सप्तराज्यानाम्

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तर – सप्त

(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तर – वंशोद्योग:/वंश-उद्योगः।
प्रश्न 3.पूर्णवाक्येन उत्तराणि लिखत-
(पूर्ण वाक्य में उत्तर लिखिए-)

(क) भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तर – भगिनीसप्तके अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नगालैण्डः, त्रिपुरा चेति सप्त राज्यानि सन्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तर – प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सांस्कृतिक-परिदृश्यानां इमानि उक्तोपाधिना प्रथितानि।

(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?
उत्तर – सप्तभगिनी-प्रदेशे गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः निवसन्ति।

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
उत्तर – एतत्प्रादेशिकाः स्वलीला कलाभिश्च निष्णाताः सन्ति।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तर – वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं क्रियते।
प्रश्न 4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए)

(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
उत्तर – वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
उत्तर – काः प्राचीनेनिहासे प्रायः स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
उत्तर – प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
उत्तर – एतानि राज्यानि तु भ्रमणार्थं कीदृशाणि?
प्रश्न 5. यथानिर्देशमुत्तरत-
(निर्देशानुसार उत्तर दीजिए-)

(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तर – स्वरायै

(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
उत्तर – इमानि

(ग) एतेषां राज्यानां पुनः सङ्घघटनम् विहितम्-अत्र ‘सङ्घघटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तर – विहितम्

(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
उत्तर – प्राचुर्यम्

(ङ) “क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तर – वर्तन्ते
प्रश्न 6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-
(तद्भव पदों के लिए पाठ से चुनकर संस्कृत पद लिखिए-)
तद्भव-पदानिसंस्कृत-पदानि
यथा- सातसप्त
बहिन…………….
संगठन…………….
बाँस…………….
आज…………….
खेत…………….
उत्तर – 
तद्भव-पदानिसंस्कृत-पदानि
बहिनभगिनी
संगठनसङ्घटनम्
बाँसवंशम्
आजअद्य
खेतक्षेत्रम्
(आ) भिन्नप्रकृतिकं पदं चिनुत-
(भिन्न प्रकृति वाले पद चुनिए-)

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
उत्तर – अहसत्

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
उत्तर – लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
उत्तर – शाखा

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
उत्तर – कपोतः

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तर – यानम्।
प्रश्न 7. विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत-(विशेष्य और विशेषण का सही मिलान कीजिए-)
विशेषण-पदानिविशेष्य-पदानि
अयम्संस्कृति:
संस्कृतिविशिष्टायाम्इतिहासे
महत्त्वाधायिनीप्रदेश:
प्राचीनेसमवायः
एक:भारतभूमौ
उत्तर – 
विशेषण-पदानिविशेष्य-पदानि
अयम्प्रदेश:
संस्कृतिविशिष्टायाम्भारतभूमौ
महत्त्वाधायिनीसंस्कृति:
प्राचीनेइतिहासे
एक:समवायः
NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here