NCERT Solutions Class 7th Sanskrit Chapter – 8 अहमपि विद्यालयं गमिष्यामि Question Answer

NCERT Solutions Class 7th Sanskrit Chapter – 8 अहमपि विद्यालयं गमिष्यामि

TextbookNCERT
Class7th
Subjectसंस्कृत
Chapter 8th
Chapter Nameअहमपि विद्यालयं गमिष्यामि
CategoryClass 7th संस्कृत
Medium संस्कृत
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 8 अहमपि विद्यालयं गमिष्यामि Question Answer जिसमे हम पढेंगें अभ्यास प्रश्न – उत्तर, उच्चारणं कुरुत, एकपदेन उत्तराणि, रेखांकितपदमाधृत्य प्रश्ननिर्माणं, पूर्णवाक्येन, अहमपि विद्यालयं गमिष्यामि, अहमपि विद्यालयं गमिष्यामि हिन्दी अनुवाद, अहमपि विद्यालयं गमिष्यामि, नवमः पाठः अहमपि विद्यालयं गमिष्यामि, इत्यादि के बारे में विस्तार से पढेंगें।

NCERT Solutions Class 7th Sanskrit Chapter – 8 अहमपि विद्यालयं गमिष्यामि 

Chapter – 8

अहमपि विद्यालयं गमिष्यामि

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न: 1. उच्चारणं कुरुत-
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थाये, महार्घताकाले, अद्यै वास्या:, करतलवादसहितम्।
उत्तर –
अध्यापककस्य। अध्यापिकायाः सहायतया उच्चारण
प्रश्न: 2. एकपदेन उत्तराणि लिखत-
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तर –
(क) दर्शना।
(ख) अष्टवर्गीया।
(ग) मौलिकः।
(घ) करतलवादनसहितम्।
प्रश्न: 3. पूर्णवाक्येन उत्तरत-
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री कि समर्थाऽसीत्?
(ख) दर्शना कति गृहाणां कार्य करोति स्म?
(ग) मालिनी स्वप्रतिवेशिनी प्रति किं कथयति?
(घ) अद्यत्वे छात्राः विद्यालये किं कि निःशुल्क प्राप्नुवन्ति?
उत्तर –

(क) अष्टवर्षदेशीय दर्शनायाः पुत्री सर्वकार्येषु समर्था आसीत्।
(ख) दर्शना पञ्च-षड्गृहाणां कार्य करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनी प्रति कथयति स्म यत्-“गिरिजे! मम पुत्रः मातुल गृहं प्रस्थितः, काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय” 2इति।
(घ) अद्यत्वे छात्राः विद्यालये निःशुल्क शिक्षा, गणवेशं, पुस्तकानि, पुस्तकस्यूतं, पादत्राणं, मध्याह्नभोजन, छात्रवृत्तिम् इत्यादिकं प्राप्नुवन्ति।
प्रश्न: 4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालिनी द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।
(ग) दर्शना आश्चर्येण मालिनी पश्यति।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्मा
उत्तर:
(क) का द्वारमुद्घाटयति?
(ख) शिक्षा केषां मौलिकः अधिकारः?
(ग) दर्शना आश्चर्येण काम् पश्यति?
(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म? 
प्रश्नः 5. सन्धि विच्छेवं पूरयत-
(क) ग्रामं प्रति –ग्रामम् + _________
(ख) कार्यार्थम् –__________ + अर्थम्
(ग) करिष्यत्येषा –करिष्यति + ______
(घ) स्वोदरपूर्त्ति: –__________ + उदरपूर्त्ति:
(ङ) अप्येवम् –अपि + _______
उत्तर:
(क) ग्रामं प्रतिग्रामम् + प्रति
(ख) कार्यार्थम्कार्य + अर्थम्
(ग) करिष्यत्येषाकरिष्यति + एषा
(घ) स्वोदरपूर्त्ति:स्व + उदरपूर्त्ति:
(ङ) अप्येवम्अपि + एवम्
प्रश्न 6. (अ) समानार्थकपदानि मेलयत –
आश्चर्येणपठनस्य
उल्लासेनसमय:
परिवारस्यप्रसन्नतया
अध्ययनस्यविस्मयेन
काल:कुटुम्बस्य
उत्तर: (अ)
आश्चर्येणविस्मयेन
उल्लासेनप्रसन्नतया
परिवारस्यकुटुम्बस्य
अध्ययनस्यपठनस्य
कालःसमयः
(आ) विलोमपदानि मेलयत –
क्रेतुम्दूरस्थम्
श्व:कथयति
ग्रामम्विक्रेतुम्
समीपस्थम्ह्यः
पृच्छतिनगरम्
उत्तर: (आ)
क्रेतुम्विक्रेतुम्
श्वःह्यः
ग्रामम्नगरम्
समीपस्थम्दूरस्थम्
पृच्छतिकथयति
प्रश्न: 7. विशेषणपदैः सह विशेष्यपदानि योजयत
सर्वेषाम्बालिकानाम्
मौलिकःविद्यालयम्
एषाबालकानाम्
सर्वकारीयम्अधिकार:
समीपस्येगणवेषम्
सर्वासाम्अल्पवयस्का
निःशुल्कम्विद्यालये
उत्तर:
सर्वेषाम्बालकानाम्
मौलिकःअधिकारः
एषाअल्पवयस्का
सर्वकारीयम्विद्यालयम्
समीपस्येविद्यालये (समीपस्ये इति पुस्तके यल्लिखितं तदशुद्धम्)
सर्वासाम्बालिकानाम्
निःशुल्कम्गणवेषम्ध्या
NCERT Solution Class 7th संस्कृत All Chapters Quetion & Answer
Chapter – 1  सुभाषितानि
Chapter – 2 दुर्बुद्धिः विनश्यति
Chapter – 3 स्वावलम्बनम्
Chapter – 4 हास्यबालकविसम्मेलनम्
Chapter – 5 पण्डिता रमाबाई
 Chapter – 6 सदाचारः
Chapter – 7 सड.कल्पः सिद्धिदायकः
Chapter – 8 त्रिवर्णः ध्वजः
 Chapter – 9 अहमपि विद्यालयं गमिष्यामि
 Chapter – 10 धुत्वम्विश्वबं
Chapter – 11 समवायो हि दुर्जयः
Chapter – 12 विद्याधनम्
Chapter – 13 अमृतं संस्कृतम्
Chapter – 14 अनारिकायाः जिज्ञासा
Chapter – 15 लालनगीतम्

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here