NCERT Solutions Class 7th Sanskrit Chapter – 7 त्रिवर्णः ध्वजः Question Answer

NCERT Solutions Class 7th Sanskrit Chapter – 7 त्रिवर्णः ध्वजः

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter7th
Chapter Nameत्रिवर्णः ध्वजः
CategoryClass 7th संस्कृत 
Medium संस्कृत 
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 7 त्रिवर्णः ध्वजः Question Answer – जिसमें हम त्रिवर्णः ध्वजः हिंदी अनुवाद, त्रिवर्णः ध्वजः प्रश्न उत्तर, त्रिवर्णः ध्वजः कस्य प्रतीकः, Sanskrit Class 7 Chapter 8 PDF, कक्षा 7 संस्कृत पाठ 8 हिंदी अनुवाद, अस्माकं ध्वजे कति वर्णाः सन्ति, Class 7 Sanskrit ch 8 Solutions, अशोकचक्रं कस्य द्योतकम् अस्ति आदि इसके बारे में हम विस्तार से पढ़ेंगे

NCERT Solutions Class 7th Sanskrit Chapter – 7 त्रिवर्णः ध्वजः 

Chapter – 7

त्रिवर्णः ध्वजः

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न 1. शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत- 
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्।
उत्तर-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।आम्
(घ) चक्रे त्रिंशत् अराः सन्ति
(ङ) चक्रं प्रगतेः द्योतकम्।आम्
प्रश्न 2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- 
पदानिविभक्तिःवचनम्
यथा-  त्रयाणाम्षष्ठीबहुवचनम्
समृद्धेः……….……….
वर्णानाम्……….……….
उत्साहस्य……….………..
नागरिकैः……….……….
सात्त्विकतायाः……….……….
प्राणानाम्……….……….
सभायाम्……….……….
उत्तर-
पदानिविभक्ति:वचनम्‌
यथा- त्रयाणाम्‌षष्ठीबहुवचनम्
समृद्धे:षष्ठीएकवचनम्
वर्णानाम्‌षष्ठीबहुवचनम्
उत्साहस्यषष्ठीएकवचनम्
नागरिकै:तृतीयाबहुवचनम्
सातित्त्वकतायाःषष्ठीएकवचनम्
प्राणानाम्‌षष्ठीबहुवचनम्
सभायाम्सप्तमीएकवचनम्
प्रश्न 3 एकपदेन उत्तरत-

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तर
– त्रयः

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तर
– केशरवर्णः

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तर
– प्रगते:

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तर –
राष्ट्रगौरवस्य ।
प्रश्न 4 एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तर – अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति ।

(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तर – अशोक स्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तर – त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रतादिवसे गणतंत्रदिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?
उत्तर – अशोकचक्रे चतुर्विशतिः अराः सन्ति।
प्रश्नः 5 अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तर – (क) अस्माकं कः विश्वविजयी भवेत् ?

(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
उत्तर – स्वधर्मात् कम् । किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
उत्तर – एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?

(घ) शत्रूणां समक्ष विजयः सुनिश्चितः भवेत्।
उत्तर – केषाम् समक्षं विजयः सुनिश्चितः भवेत् ?
प्रश्नः 6 उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- 
शब्दाःविभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
यथा- पट्टिकाषष्ठीपट्टिकायाःपट्टिकयोःपट्टिकानाम्
अग्निशिखासप्तमीअग्निशिखायाम्………………………………
सभाचतुर्थी………………सभाभ्याम्………………
अहिंसाद्वितीयाअहिंसाम्………………………………
सफलतापञ्चमी………………सफलताभ्याम्………………
सूचिकातृतीयासूचिकया………………………………
उत्तर –
शब्दा:विभक्ति:एकवचनम्‌द्विवचनम्‌बहुवचनम्‌
यथा पट्टिकाषष्ठीपट्टिकाया:पट्टिकयो:पट्टिकानाम्:
अग्निशिखासप्तमीअग्निशिखायाम्‌अग्निशिखयो:अग्निशिखासु
सभाचतुर्थीसभायैसभाभ्याम्‌सभाभ्य:
अहिंसाद्वितीयाअहिंसाम्‌अहिंसेअहिंसा:
सफलतापञ्चमीसफलतया:सफलताभ्याम्सफलताभ्य:
सूचिकातृतीयासूचिकयासूचिकाभ्याम्सूचिकाभि:
प्रश्नः 7  समुचितमेलनं कृत्वा लिखत। 
‘क’‘ख’
केशरवर्णःप्रगते: न्यायस्य च प्रवर्तकम्।
हरितवर्णः22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजःसुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणंस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
उत्तर –
‘क’‘ख’
केशरवर्णःशौर्यस्य त्यागस्य च सूचकः।
हरितवर्णःसुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम्प्रगते: न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजःस्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं22 जुलाई 1947 तमे वर्षे जातम्।

NCERT Solution Class 7th संस्कृत All Chapters Quetion & Answer