NCERT Solutions Class 7th Sanskrit Chapter – 6 सड.कल्पः सिद्धिदायकः Question & Answer

NCERT Solutions Class 7th Sanskrit Chapter – 6 सड.कल्पः सिद्धिदायकः

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter6th
Chapter Nameसड.कल्पः सिद्धिदायकः
CategoryClass 7th संस्कृत 
Mediumसंस्कृत 
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 6 सड.कल्पः सिद्धिदायकः Question & Answer इस अध्याय में हम तपःप्रभावात् के सखायः जाता:?, पार्वती तपस्यार्थं कुत्र अगच्छत्?, कः श्मशाने वसति?,

NCERT Solutions Class 7th Sanskrit Chapter – 6 सड.कल्पः सिद्धिदायकः

Chapter – 6

सड.कल्पः सिद्धिदायकः

प्रश्न – उत्तर

प्रश्न: 1. उच्चारणं कुरुत- 

अभवत्अकथयत्अगच्छत्
न्यवेदयत्अपूजयत्स्वपिति
तपतिप्राविशत्अवदत्
वदति स्मवसति स्मरक्षति स्म
वदतिचरति स्मकरोति स्म
गच्छति स्मअकरोत्पठति स्म

उत्तर- छात्र ध्यानपूर्वक उच्चारण करें।
प्रश्न: 2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए 

 (क)   एकवचनम्द्विवचनम्बहुवचनम्
यथा- वसति स्मवसतः स्मवसन्ति स्म
पूजयति स्म…………….……………
……………रक्षतः स्म……………
चरित स्म…………………………
…………………………कर्वन्ति स्म


(ख)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- प्रथमपुरुषःअकथयत्अकथयताम्अकथयन्
प्रथमपुरुषः………………अपूजयताम्अपूजयन्
प्रथमपुरुषःअरक्षत्……………..……………

     (ग)     पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- मध्यमपुरुषःअवसःअवसतम्अवसत
मध्यमपुरुषः………………अपूजयतम्……………
मध्यमपुरुषः……………………………..अचरत

    (घ)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
यथा- उत्तमपुरुषःअपठम्अपठावअपठाम
उत्तमपुरुषःअलिखम्……………………………
उत्तमपुरुषः………………अरचयाव……………

उत्तर-

    (क)   एकवचनम्द्विवचनम्बहुवचनम्
यथा- वसति स्मवसतः स्मवसन्ति स्म
पूजयति स्मपूजयतः स्मपूजयन्ति स्म
रक्षित स्मरक्षतः स्मरक्षन्ति स्म
चरित स्मचरतः स्मचरन्ति स्म
करोति स्मकुरुतः स्मकर्वन्ति स्म


(ख)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
  प्रथमपुरुषःअकथयत्अकथयताम्अकथयन्
प्रथमपुरुषःअपूजयत्अपूजयताम्अपूजयन्
प्रथमपुरुषःअरक्षत्अरक्षताम्अरक्षन्

     (ग)     पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
  मध्यमपुरुषःअवसःअवसतम्अवसत
मध्यमपुरुषःअपूजयः  अपूजयतम्अपूजयत
मध्यमपुरुषःअचरः अचरतम्अचरत


    (घ)    पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
  उत्तमपुरुषःअपठम्अपठावअपठाम
उत्तमपुरुषःअलिखम्अलिखावअलिखाम
उत्तमपुरुषःअरचयम्अरचयावअरचयाम
प्रश्न: 3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) तपःप्रभावात् के सखायः जाता:?
उत्तर-
हिंस्रपशवः

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
उत्तर-
गौरीशिखरम्

(ग) कः श्मशाने वसति?
उत्तर-
शिवः

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तर-
पार्वती

(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तर-
शिवः।
प्रश्न: 4. कः/का कम्/काम् प्रति कथयति। 

कः/का कं/कां प्रति कथयति-कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति?मातापार्वतीम्
(क) अहं तपः एव चरिष्यामि?…………………….…………………….
(ख) मनस्वी कदापि धैर्यं न परित्यजति।……………………..…………………….
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।……………………..…………………….
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन।……………………..…………………….
(ङ) शरीरमाद्यं खलु धर्मसाधनम्।……………………..…………………….
(च) अहं तव क्रीतदासोऽस्मि।……………………..…………………….

उत्तर-

 कः/काकम्/काम्
यथा- वत्से! तपः कठिनं भवति?मातापार्वतीम्
(क) अहं तपः एव चरिष्यामि?पार्वतीमेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति।पार्वतीविजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।विजयापार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन।शिवःपार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्।वटुःविजयाम्
(च) अहं तव क्रीतदासोऽस्मि।शिवःपार्वतीम्
प्रश्न: 5. प्रश्नानाम् उत्तराणि लिखत ।

(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तर-
पार्वती क्रुद्धा सती अवदत्-‘अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति।’

(ख) कः पापभाग् भवति?
उत्तर-
यः शिवस्य निन्दा करोति यः च शृणोति, सः पापभाग् भवति।

(ग) पार्वती किं कर्तुम् ऐच्छत्?
उत्तर-
पार्वती तपः कर्तुम् ऐच्छत्।

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तर-
पार्वती स्वसख्या विजयया साकं गौरी शिखरं गच्छति।
प्रश्न: 6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत

माता, मौनम्, प्रस्तरे, जन्तवः, नययानि


शिलायां – ………………
पशवः – ………………
अम्बा – ………………
नेत्राणि – ………………
तूष्णीम् – ………………


उत्तर-

प्रस्तरे
जन्तवः
माता
नयनानि
मौनम्।
प्रश्नः 7. उदाहरणानुसारं पदरचनां कुरुत।

(अ) यथा-वसति स्म = अवसत्


(क) पश्यति स्म = …….
(ख) तपति स्म = …………
(ग) चिन्तयति स्म = …..
(घ) वदति स्म = …..
(ङ) गच्छति स्म = …..


उत्तर-

(अ) (क) अपश्यत्
(ख) अतपत्
(ग) अचिन्तयत्
(घ) अवदत्
(ङ) अगच्छत्

(ब) यथा-अलिखत् = लिखति स्म

(क) ………………… = कथयति स्म
(ख)…………………….. = नयति स्म
(ग) ……………..= पठति स्म
(घ) ……………………. = धावति स्म
(ङ) ………………… = हसति स्म


उत्तर

(ब) (क) अकथयत्
(ख) अनयत्
(ग) अपठत्
(घ) अधावत्
(ङ) अहसत्

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here