NCERT Solutions Class 7th Sanskrit Chapter – 4 हास्यबालकविसम्मेलनम् Question & Answer

NCERT Solutions Class 7th Sanskrit Chapter – 4 हास्यबालकविसम्मेलनम्

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter4th
Chapter Nameहास्यबालकविसम्मेलनम्
CategoryClass 7th संस्कृत 
Mediumसंस्कृत 
SourceLast Doubt

NCERT Solutions Class 7th Sanskrit Ruchira Chapter – 4 हास्यबालकविसम्मेलनम् 

Chapter – 4

हास्यबालकविसम्मेलनम्

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न: 1. उच्चारणं कुरुत-
उपरिअधःउच्चैः
नीचैःबहिःअलम्
कदापिअन्तःपुनः
कुत्रकदाएकदा

उत्तर: छात्र अव्ययों का उच्चारण ध्यानपूर्वक करें।

प्रश्न: 2. मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। 

अलम्, अन्तः, बहिः, अधः, उपरि(क) वृक्षस्य ……………… खगाः वसन्ति ।
उत्तर: उपरि(ख) ………………… विवादेन
उत्तर: अलम्(ग) वर्षाकाले गृहात्………………. मा गच्छ।
उत्तर: बहिः(घ) मञ्चस्य……………….श्रोतारः उपविष्टाः सन्ति ।
उत्तर: अधः(ङ) छात्राः विद्यालयस्य……………….. प्रविशन्ति ।
उत्तर: अन्तः ।

प्रश्न: 3. अशुद्धं पदं चिनुत-

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति ।
उत्तर: गमन्ति(ख) रामेण, गृहेण, सर्पण, गजेण।
उत्तर: गजेण(ग) लतया, सुप्रिया, रमया, निशया।
उत्तर: सुप्रिया (शेष पद तृतीया विभक्ति में)(घ) लते, रमे, माते. प्रिये।
उत्तर: माते(ङ) लिखति, गर्जति, फलति, सेवति ।
उत्तर: सेवति ।

प्रश्न: 4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, शरीरस्य, दक्षाः1. प्राप्य – ……………
2. कुशलाः – ……………
3. हर्षस्य – ……………
4. देहस्य – ……………
5. वैद्यम् – ……………
उत्तर:
1. लब्ध्वा
2. दक्षाः
3. प्रसन्नतायाः
4. शरीरस्य
5. चिकित्सकम्।

प्रश्नः 5. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) मञ्चे कति बाल-कवयः उपविष्टाः सन्ति?
उत्तर: चत्वारः(ख) के कोलाहलं कुर्वन्ति?
उत्तर: श्रोतारः(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
उत्तर: वैद्यम्(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
उत्तर: तुन्दस्य(ङ) लोके पुनः-पुनः कानि भवन्ति ?
उत्तर: शरीराणि(च) किं कृत्वा घृतं पिबेत् ?
उत्तर: ऋणम्।

प्रश्नः 6. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-नासिकायामेव, वारं वारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः ।

पुरा एकस्य नृपस्य एकः(1)……… ……… वानरः आसीत् । एकदा नृपः (2)………………..आसीत् । वानरः (3) ……………….. तम् अवीजयत् । तदैव एका (4). . . . . . . . . . . ………….. न पस्य नासिकायाम् (5) . . . . . . . . . . . . . . . . . . . . . . . . . । यद्यपि वानर : (6)……………………. व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य (7)……. …………. उपविशति स्म। अन्ते सः मक्षिकां हन्तुं (8)………………….. प्रहारम् अकरोत् । मक्षिका तु उड्डीय (9)….. ……….गता, किन्तु खड्गप्रहारेण नृपस्य नासिका (10)………………… अभवत् । अत एवोच्यते-“मूर्खजनैः सह
…………नोचिता।”
उत्तर:

  1. प्रियः
  2. सुप्तः
  3. व्यजनेन
  4. मक्षिका
  5. उपाविशत्
  6. वारं वारम्
  7. नासिकायामेव
  8. खड्गेन
  9. दूरम्
  10. छिन्ना
  11. मित्रता।
प्रश्नः 7. विलोमपदानि योजयत- 

1. अधः – नीचैः
2. अन्तः – सुलभम्
3. दुर्बुद्धे ! – उपरि
4. उच्चैः – बहिः
5. दुर्लभम् – सुबुद्धे !
उत्तर:
1. अधः – उपरि
2. अन्तः – बहिः
3. दुर्बुद्धे ! – सुबुद्धे !
4. उच्चैः – नीचैः
5. दुर्लभम् – सुलभम्

अतिरिक्त प्रश्नः 

(1) परस्परमेलनम् कुरुत-

(क) पर्यायपदानि
(i) स्वागतम् – निपुणाः
(ii) शरीरम् – भक्षयितव्यः
(iii) कुशलाः – अभिनन्दनम्
(iv) धुरन्धराः – आश्चर्यम्
(v) भोक्तव्यः – देहः
(vi) विस्मयम् – श्रेष्ठाः
उत्तर:
(i) स्वागतम् – अभिनन्दनम्
(ii) शरीरम् – देहः
(iii) कुशलाः – निपुणाः
(iv) धुरन्धराः – श्रेष्ठाः
(v) भोक्तव्यः – भक्षयितव्यः
(vi) विस्मयम् – आश्चर्यम्(ख) विपर्यायपदानि
आधुनिकम् – आलस्यम्
हर्षस्य – चिकित्सकः
कालान्तकः – गच्छ
श्रमः – प्राचीनम्
एहि – विषादस्य
वैद्यः – यमः
उत्तर:
(ख) विपर्यायपदानि
आधुनिकम् – प्राचीनम्
हर्षस्य – विषादस्य
कालान्तकः – चिकित्सकः
श्रमः – आलस्यम्
एहि – गच्छ
वैद्यः – यमः

(2) उचितेन अव्यय-पदेन रिक्तस्थानपूर्तिं कुरुत- 

च, यावत्, नमो नमः, उपरि, अलम् |(i) ……………. कोलाहलेन।
उत्तर: अलम्(ii) सर्वेभ्यः……………. ।
उत्तर: नमो नमः(iii) बाल-कवयः मञ्चस्य ……………. उपविष्टाः।
उत्तर: उपरि(iv) ……………. जीवेत् सुखं जीवेत्।
उत्तर: यावत्(v) कालान्तकं तथा वैद्यं चार्वाकं ……………. नमामि अहम्।
उत्तर:

(3) एकपदेन उत्तरत-

(i) किं सम्मेलनम् भवति? …………….
उत्तर: हास्यबालकविसम्मेलनम्(ii) श्रोतारः किमर्थम् उत्सुका:? …………….
उत्तर: हास्यकविता-श्रवणाय(iii) वयम् केन तेषां स्वागतं कुर्मः? …………….
उत्तर: करतलध्वनिना(iv) किम् दुर्लभं लोके? …………….
उत्तर: परान्नम्(v) कानि न दुर्लभानि? …………….
उत्तर: शरीराणि(vi) यावत् जीवेत् कथम् जीवेत्?
उत्तर: सुखम्(vii) जनः श्रमं कृत्वा किं प्रत्यर्पयेत्?…………….
उत्तर: ऋणम्

(4) पूर्णवाक्येन उत्तरत- 

(i) यमः किं हरति वैद्यः च किम्? …………….
उत्तर: यमः प्राणान् हरति, परं वैद्यः प्राणान् धनं/धनानि चापि हरति।(ii) श्रोतारः किं कुर्वन्ति? ……………..
उत्तर: हास्यकविता-श्रवणाय उत्सुकाः श्रोतारः कोलाहलं कुर्वन्ति।(iii) बालकः कं-कं नमति? …………….
उत्तर: बालकः कविं गजाधरं, भोज्यलोलुपं तुन्दिलं, कालान्तकं, वैद्यं चार्वाकं च नमति।(1) प्रत्येकं पाठांशं पठित्वा उचित-विकल्पेन अधोदत्तान् प्रश्नान् उत्तरत- (क) ‘करतलध्वनिना वयं तेषाम् स्वागतं कुर्मः(i) ‘कुर्मः इति क्रियापदस्य कः कर्ता’? ……………. (करतलध्वनिना, वयम्, तेषाम्)
उत्तर: वयम्(ii) अस्मिन् वाक्ये किं कर्मपदम्? ……………. (वयम्, तेषाम्, स्वागतम्)
उत्तर: स्वागतम्(iii) ‘करतलध्वनिना’ अत्र का विभक्तिः ? ……………. (प्रथमा, द्वितीया, तृतीया)
उत्तर: तृतीया(iv) ‘तेषाम्’-अत्र मूलशब्दः कः? ……………. (सः, ते, तत्)
उत्तर: तत्(v) कुर्मः-अत्र किम् पुरुष-वचनम्? ……………. (प्रथम पुरुष-एकवचनम्, उत्तम पुरुष-एकवचनम्, उत्तम पुरुष-बहुवचनम्)
उत्तर: उत्तम पुरुष-बहुवचनम्(ख) परान्नं प्राप्य दुर्बुद्धे! मा शरीरे दयां कुरु।
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥I. एकपदेन उत्तरत(i) लोके किं दुर्लभम्? ……………. (शरीरम्, परान्नम्, पुनः पुनः)
उत्तर: परान्नम्(ii) परान्नं प्राप्य कस्मिन् दयां मा कुरु? ……………. (दुर्बुद्धे, शरीरे, लोके)
उत्तर: शरीरेII. (i) ‘प्राप्य’ इति पदस्य अर्थ : अस्ति ……………. (प्राप्तः, प्रातः, लब्ध्वा)
उत्तर: लब्ध्वा(ii) दुर्बुद्धे-अत्र कि विभक्तिः वचनम् च? ……………. (प्रथमा-द्विवचनम्, सप्तमी-एकवचनम्, सम्बोधनम्-एकवचनम्)
उत्तर: सम्बोधनम्-एकवचनम्।(2) प्रदत्तविकल्पेभ्यः उचितं विकल्पं चित्वा रिक्तस्थानपूर्तिं कुरुत- (i) परान्नं प्राप्य दुर्बुद्धे मा . दयां कुरु। (शरीरे, लोके, तुन्दिले)
उत्तर: शरीरे(ii) ऋणं कृत्वा घृतं (जीवेत्, प्रत्यर्ययेत्, पिबेत्)
उत्तर: पिबेत्(iii) यमस्तु प्राणान् हरति वैद्यः प्राणान् । (शरीराणि च, धनानि च, काव्यानि च)
उत्तर: धनानि च(iv) चितां प्रज्वलितां दृष्ट्वा . विस्मयामागतः। (यमः, भ्राताः, वैद्यः)
उत्तर: वैद्यः(v) यावज्जीवेत् .. जीवेत्। (ऋणम्, सुखम्, घृतम्)
उत्तर: सुखम्(vi) चत्वारः बाल-कवयः मञ्चस्य उपविष्टाः। (अधः, उपरि, बहिः)
उत्तर: उपरि(vii) …………. कोलाहलेन। (मा, न, अलम्)
उत्तर: अलम्(viii) ऋणं …. घृतं पिबेत्। (कृत्वा, पीत्वा, दृष्ट्वा)
उत्तर: कृत्वा(ix) …दुर्लभं लोके। ऋणम्, परान्नम्, श्रमम्)
उत्तर: परान्नम्(x) वयम् एतेषां कुर्मः। (कोलाहलम्, स्वागतम्, काव्यम्)
उत्तर: स्वागतम्।(3) अधो दत्तानि पदानि लिङ्गानुसारेण उचित स्तम्भे लिखत- शरीरे, प्राणान्, धनानि, चिताम्, ऋणम्, श्रमम्, दयाम्, भ्राता, कविताम्

………….………….………….
प्राणान्
श्रमम्
भ्राता
चिताम्
दयाम्
कविताम्
शरीरे
धनानि
ऋणम्

उत्तर:

पुंल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
प्राणान्
श्रमम्
भ्राता
चिताम्
दयाम्
कविताम्
शरीरे
धनानि
ऋणम्

NCERT Solution Class 7th संस्कृत All Chapters Quetion & Answer