NCERT Solutions Class 7th Sanskrit Chapter – 3 स्वावलम्बनम् Questions & Answers

NCERT Solutions Class 7th Sanskrit Chapter – 3 स्वावलम्बनम्

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter 3rd
Chapter Name स्वावलम्बनम्
CategoryClass 7th संस्कृत 
Medium संस्कृत 
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 3 स्वावलम्बनम् Questions & Answers जिसमें हम स्वावलम्बनम् विषये पञ्च वाक्यानि लिखत?, धेनुः किं यच्छति धेनु क्या देती है?, स्वावलम्बनम् का क्या अर्थ है?, पंडिता रमाबाई कक्षा 7 कौन थी?, धेनु का अर्थ क्या है?, सरस्वती की उपाधि किसे दी गई थी?, सरस्वती नदी का दूसरा नाम क्या है?, Class 7th Sanskrit Chapter 3 question Answer, Class 7 Sanskrit  Class 7 Chapter 3 PDF, Class 7 Sanskrit Chapter 3 , Class 7 Sanskrit Chapter 2,  रमा बाई को पंडिता क्यों कहा जाता था?, रमाबाई को पंडित कक्षा 7 की उपाधि क्यों दी गई?, आदि इसके बारे में विस्तार से पढ़ेंगे।

NCERT Solutions Class 7th Sanskrit Chapter – 3 स्वावलम्बनम्

प्रश्न 1. उच्चारणं कुरुत – 
विंशतिःत्रिंशत्चत्वारिंशत्
द्वाविंशतिःद्वात्रिंशत्द्विचत्वारिंशत्
चतुर्विंशतिःत्रयस्त्रिंशत्त्रयश्चत्वारिंशत्
पञ्चविंशतिःचतुस्त्रिंशत्चतुश्चत्वारिंशत्
अष्टाविंशतिःअष्टात्रिंशत्सप्तचत्वारिंशत्
नवविंशतिःनवत्रिंशत्पञ्चाशत्
उत्तर – छात्र ध्यानपूर्वक उच्चारण करें।
प्रश्न 2.अधोलिखितानां प्रश्नानामुत्तराणि लिखत-  

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
उत्तर –
श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि सन्ति ।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तर –
कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
उत्तर –
श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
उत्तर –
सर्वदा स्वावलम्बने एव सुखम्।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत् ?
(i) कृष्णमूर्तेः कति कर्मकरा:?
उत्तर –
श्रीकण्ठः प्रातः नववादने कृष्णमूर्तेः गृहम् अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तर –
कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।
प्रश्न 3. चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत।
NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers

. . . . . . . . . . . . . 

NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers
. . . . . . . . . . . . . .   
NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers

. . . . . . . . . . . . . 

NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers
. . . . . . . . . . . . .
NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers

. . . . . . . . . . . . . .

NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers

. . . . . . . . . . . . .

उत्तर –
1. अष्टादश
2. पञ्चदश
3. चतुर्विंशतिः
4. एकविंशतिः
5. षट्त्रिंशत्,
6. त्रयस्त्रिंशत्।
प्रश्न 4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत- चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत् , अष्टाविंशतिः, त्रिंशत् , चतुर्विंशतिः।

28……………..
24……………..
30……………..
40 ……………..
27 …………..
50 …………..
31 ……………

उत्तर –
28 अष्टाविंशतिः
24 चतुर्विंशतिः
30 त्रिंशत्
40 चत्वारिंशत्
27 सप्तविंशतिः
50 पञ्चाशत्
31 एकत्रिंशत्
प्रश्न 5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- 
NCERT Solutions Class 7th Sanskrit Chapter - 3 स्वावलम्बनम् Questions and Answers
कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः, एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति

1. ………………………………………
2. ………………………………………
3. ………………………………………

उत्तर
1. एषः कृषक: क्षेत्रम् कर्षति।
2. एतौ कृषकौ खननकार्यम् कुरुतः।
3. एते कृषकाः धान्यम् रोपयन्ति।
प्रश्न 6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत –
यथा
10.30 सार्धद्वादशवादनम्5.00 ……………….
7.00 ……………….3.30 ……………….
2.30 ……………….9.00 ……………….
11.00 ………………. 12.30 ……………….
4.30 ……………….8.00 ……………….
1.30 ……………….7.30 ……………….
उत्तर – यथा
10.30 सार्धद्वादशवादनम्5.00 पञ्चवादनम्
7.00 सप्तवादनम्3.30 सार्धत्रयवादनम्
2.30 सार्धद्विवादनम् 9.00 नववादनम्
11.00 एकादशवादनम् 12.30 सार्धद्वादशवादनम्
4.30 सार्धचुतर्वादनम् 8.00 अष्टवादनम्
1.30 सार्धएक:वादनम् 7.30 सार्धसप्तवादनम्
प्रश्न 7. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-    षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः।

(क) …………… ऋतवः भवन्ति।
उत्तर –
षड्,

(ख) मासा: …………… भवन्ति।
उत्तर –
द्वादश,

(ग) एकस्मिन् मासे………………. अथवा………………. दिवसाः भवन्ति।
उत्तर –
त्रिंशत्, एकत्रिंशत्,

(घ) फरवरी मासे सामान्यतः………दिनानि भवन्ति।
उत्तर –
अष्टाविंशतिः,

(ङ) मम शरीरे…………हस्तौ स्तः।
उत्तर –
द्वौ।

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here