NCERT Solutions Class 7th Sanskrit Chapter – 13 लालनगीतम् Question Answer

NCERT Solutions Class 7th Sanskrit Chapter – 13 लालनगीतम्

TextbookNCERT
Class7th
Subjectसंस्कृत
Chapter 13th
Chapter Nameलालनगीतम्
CategoryClass 7th संस्कृत
Medium संस्कृत
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 13 लालनगीतम् Question Answer प्रस्तुत पाठ के श्लोकों में रुचिकर गीत है। इस गीत में प्रकृति का सुन्दर चित्रण है। लयबद्ध श्लोकों में सूर्य, नदी, मन्दिर, फूल, वृक्ष, गाय, शेर, हिरण, ऊँट, का विहसति, किम् विकसति, व्याघ्रः कुत्र गर्जति, हरिणः किं खादति, मन्दं कः गच्छति, सलिले नौका सेलति, पुष्पेषु चित्रपतङ्गा: डयन्ते, धावनसमये अश्वः किमपि न खादति, घोड़ा और भालू आदि का सजीव वर्णन है।

NCERT Solutions Class 7th Sanskrit Chapter – 13 लालनगीतम्

Chapter – 13

लालनगीतम्

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न 1. गीतम् सस्वरं गायत।

उत्तर – स्वयं गायन करें।
प्रश्न 2. एकपदेन उत्तरत
(क) का विहसति ?
(ख) किम् विकसति ?
(ग) व्याघ्रः कुत्र गर्जति ?
(घ) हरिणः किं खादति ?
(ङ) मन्दं कः गच्छति ?


उत्तर – (क) धरणी
(ख) कमलम्
(ग) गहने विपिने
(घ) नवधासम्
(ङ) तुङ्गः उष्ट्रः।
प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) सलिले नौका सेलति।
(ख) पुष्पेषु चित्रपतङ्गा: डयन्ते।
(ग) उष्ट्रः पृष्ठे भार वहति।
(घ) धावनसमये अश्वः किमपि न खादति।
(ङ) उदिते सूर्ये धरणी विहसति।


उत्तर – (क) सलिले का सेलति ?
(ख) केषु चित्रपतङ्गाः डयन्ते ?
(ग) कः पृष्ठे भारं वहति ?
(घ) कदा अश्व: किमपि न खादति ?
(ङ) उदिते कस्मिन् धरणी विहसति ?
प्रश्न 4.

 

पृथिवी , भयङ्करम् ,जलेविपिने , हरिणः ,मन्दिरे
धरणी
करालम्
सलिले
विपिने
हरिणः
मन्दिरे

उत्तर –

पदानिसमानार्थकपदानिपदानिसमानार्थकपदानि
धरणी
करालम्
सलिले
पृथिवी
भयङ्करम्
जले
विपिने
हरिणः
मन्दिरे
वने
मृगः
देवालये
प्रश्न 5. विलोमपदानि मेलयतमन्दरम्

 

मन्दरम्
नीचैः
कठोरः
पुरातनम्
अपर्याप्तम्
नूतनम्
स्निग्धम्
प्रचुरम्
उच्चैः
क्षिप्रम्

उत्तर –

पदानिविलोमपदानि
मन्दरम्
नीचैः
कठोर:
पुरातनम्
अपर्याप्तम्
क्षिप्रम्
उच्चैः
स्निग्धम्
नूतनम्
प्रचुरम्
प्रश्न 6. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत
(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ङ) वने व्याघ्रः गर्जति।
(च) हरिण: नवधासम् न खादति।

उत्तर – (क) न
(ख) न
(ग) न
(घ) आम्
(ङ) आम्
(च) न।
प्रश्न 7. अधोलिखितानि पदानि निर्देशानुसार परिवर्तयत –

 

चित्रपतङ्ग
भल्लूक:
उष्ट्रः
हरिणः
व्याघ्रः
घोटकराजः
(प्रथमा – बहुवचने)
(तृतीया – एकवचने)
(पञ्चमी – द्विवचने)
(सप्तमी – बहुवचने)
(द्वितीया – एकवचने)
(सम्बोधन- एकवचने)
चित्रपतङ्गाः
……………..
…………….
……………..
…………….
…………….

उत्तर –

भल्लूक:
उष्ट्र:
हरिणः
व्याघ्रः
घोटकराजः
(तृतीया – एकवचने)
(पञ्चमी – द्विवचने)
(सप्तमी – बहुवचने)
(द्वितीया-एकवचने)
(सम्बोधन- एकवचने)
भल्लूकेन
उष्ट्राभ्याम्
हरणेषु
व्याघ्रम्
हे घोटकराज !
प्रश्न 8. चित्रं दृष्ट्वा मञ्जूषात: पदानि च प्रयुज्य वाक्यानि रचयत –

 

NCERT Solutions Class 7th Sanskrit Chapter 15 लालनगीतम् Question Answer

खगाः
डयन्ते
विकसन्ति
सूर्यः
कमलानि
चित्रपतङ्गाः
उदेति
कूजन्ति
क्रीडन्ति
बालाः

उत्तर –
• इदम् उद्यानस्य चित्रम् अस्ति।
• सूर्य: उदेति।
• बाला: कन्दुकेन क्रीडन्ति।
• खगाः आकाशे उड्डयन्ति।
• सरोवरे कमलानि विकसन्ति।
• खगाः कुजन्ति।
• पुष्पेषु चित्रपतङ्गाः उड्डयन्ते।

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here