NCERT Solutions Class 7th Sanskrit Chapter – 11 विद्याधनम् Question & Answer

NCERT Solutions Class 7th Sanskrit Chapter – 11 विद्याधनम्

TextbookNCERT
Class 7th
Subject संस्कृत
Chapter 11th
Chapter Nameविद्याधनम्
CategoryClass 7th  संस्कृत 
Medium संस्कृत
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 12 विद्याधनम् Question & Answer इस अध्याय में हम विद्याधनम्, विद्या राजसु पूज्यते, वाग्भूषणं भूषणं न, विद्याधनं सर्वधनेषु प्रधानम्, विदेशगमने विद्या बन्धुजनः न भवति, विद्या सर्वत्र कीर्तिं तनोति, कः पशुः?, का भोगकरी?, के पुरुष न विभूषयन्ति?, का एका पुरुषं समलङ्करोति?, कानिक्षीयन्ते?, गुरूणां गुरुः का अस्ति?, कीदृशी वाणी पुरुष समलङ्करोति ?, व्यये कृते किं वर्धते ?, विद्या कुत्र कीर्ति वितनोति ?, माता पिता इव विद्या किं किं करोति ? आदि के बारे में पढ़ेंगे।

NCERT Solutions Class 7th Sanskrit Chapter – 11 विद्याधनम्

Chapter – 11

विद्याधनम्

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न 1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत –
(क) विद्या राजसु पूज्यते।
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्।
(घ) विदेशगमने विद्या बन्धुजनः न भवति।
(ङ) विद्या सर्वत्र कीर्तिं तनोति।
उत्तर –
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्
प्रश्न 2. अधोलिखितानां पदानां लिङ्गं, विभक्तिं वचनञ्च लिखत – उत्तर –
पदानिलिङ्गम्विभक्तिःवचनम्
नरस्य………………………………………
गुरूणाम्………………………………………
केयूराः…………………………..……………
कीर्तिम्………………………………………
भूषणानि………………………………………

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

पुँल्लिङ्गम्

षष्ठी

एकवचनम्

गुरूणाम्‌

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्

केयूरा:

पुँल्लिङ्गम्

प्रथमा

बहुवचनम्

कीर्तिम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

भूषणानि

नपुंसकलिङ्गम्

द्वितीया

बहुवचनम्

प्रश्न 3. श्लोकांशान् योजयत –
(क) विद्या राजसु पूज्यते न हि धनम् – हारा न चन्द्रोज्ज्वलाः
(ख) केयूराः न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि
(ग) नचौरहार्य न च राजहार्यम् – या संस्कृता धार्यते
(घ) मातेव रक्षति पितेव हिते नियुङ्क्ते – विद्या-विहीनः पशुः
(ङ) वाण्येका समलङ्करोति पुरुषम् – कान्तेव चाभिरमयत्यपनीय खेदम्
उत्तर – (क) विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः
(ख) केयूराः न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वला:
(ग) न चौरहार्य न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि
(घ) मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव – चाभिरमयत्यपनीय खेदम्
(ङ) वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते
प्रश्न 4. एकपदेन प्रश्नानाम् उत्तराणि लिखत –
(क) कः पशुः?
(ख) का भोगकरी ?
(ग) के पुरुष न विभूषयन्ति ?
(घ) का एका पुरुषं समलङ्करोति ?
(ङ) कानिक्षीयन्ते ?
उत्तर –
(क) विद्याविहीन: नरः।
(ख) विद्या।
(ग) केयूराः।
(घ) वाणी।
(छ) भूषणानि।
प्रश्न 5. रेखातिपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(क) विद्याविहीनः नरः पशुः अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुक्ते।
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
(च) विद्या दिक्षु कीर्ति तनोति।
उत्तर –
(क) विद्याविहीनः कः पशुः अस्ति ?
(ख) का राजसु पूज्यते ?
(ग) चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति ?
(घ) कः हिते नियुक्ते ?
(ङ) विद्याधनं कीदृशम् धनमस्ति ?
(च) विद्या कुत्र कीर्ति तनोति ?
प्रश्न 6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत –
(क) गुरूणां गुरुः का अस्ति?
(ख) कीदृशी वाणी पुरुष समलङ्करोति ?
(ग) व्यये कृते किं वर्धते ?
(घ) विद्या कुत्र कीर्ति वितनोति ?
(ङ) माता पिता इव विद्या किं किं करोति ?
उत्तर –
(क) गुरूणां गुरु: विद्या अस्ति।
(ख) संस्कृता वाणी पुरुष समलङ्करोति।
(ग) व्यये कृते विद्याधनं वर्धते।
(घ) विद्या दिक्षु कीर्तिम् वितनोति।
(ङ) विद्या माता इव रक्षति, पिता इव हिते नियुक्त।
प्रश्न 7. मञ्जूषातः पुल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत –
विद्याधनम्संस्कृतासततम्कुसुमम्मूर्धजाःपशुःगुरुःरतिः
पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
 यथा-    हाराःअलङ्कताभूषणम्
……………..……………..……………..
……………..……………..……………..
……………..……………..…………….

उत्तर –

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
 यथा-     हाराःअलङ्कताभूषणम्
पशुःविद्याधनम्
गुरुःसंस्कृताकुसुमम्
मूर्धजाःरतिःसततम्

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here