NCERT Solutions Class 10th Sanskrit Shemushi New Syllabus Chapter – 7 विचित्रः साक्षी प्रश्न – उत्तर

NCERT Solutions Class 10th Sanskrit Shemushi New Syllabus Chapter – 7 विचित्रः साक्षी

TextbookNCERT
Class10th
Subjectसंस्कृत
Chapter7th
Chapter Nameविचित्रः साक्षी
CategoryClass 10th संस्कृत
MediumHindi
SourceLast Doubt
NCERT Solutions Class 10th Sanskrit Shemushi New Syllabus Chapter – 7 विचित्रः साक्षी प्रश्न – उत्तर – विचित्र साक्षी पाठ के लेखक कौन है?, विचित्र साक्षी पाठ में विचित्र साक्षी कौन था न्यायाधीश द्वारा विचित्र साक्षी की व्यवस्था क्यों की गई?, साक्षी क्या है Class 10?, मंगलम पाठ का 5 वाक्यों में वर्णन करें?, करेन हेस्से द्वारा साक्षी में कितने कार्य हैं?, विचित्र साक्षी में विशेषण पद कौन सा है?, लेखक और उसके दोस्तों ने पूरा दिन कैसे बिताया?, लेखक ने संस्कृति और सभ्यता के अस्तित्व का मूल आधार कैसे माना है और क्यों?, साक्षी कितने प्रकार के होते हैं?, गवाही देने के लिए सक्षम गवाह कौन है?, साक्षी होना क्या है?, ‘विचित्रः साक्षी’ अनयोः पदयोः विशेषणम् अस्ति-, ‘विचित्रः साक्षी’ इति कथायाः सारं हिन्दी भाषायां लिखत।, अष्टमः पाठः विचित्रः साक्षी, विचित्र: साक्षी pdf, विचित्र: साक्षी कक्षा 10, विचित्र: साक्षी Solutions, Vichitra Sakshi Hindi anuvad आदि के बारे में पढ़ेंगे।

NCERT Solutions Class 10th Sanskrit Shemushi New Syllabus Chapter – 7 विचित्रः साक्षी

Chapter – 7

विचित्रः साक्षी

प्रश्न उत्तर

अभ्यास

प्रश्न 1. एकपदेन उत्तरं लिखत-
(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तर –
विजनप्रदेशे

(ख) अतिथिः केन प्रबुद्धः?
उत्तर –
पादध्वनिना

(ग) कृशकायः कः आसीत्?
उत्तर –
अभियुक्तः

(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
उत्तर –
आरक्षिणे

(ङ) कं निकषा मृतशरीरम् आसीत्?
उत्तर –
राजमार्ग
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तर –
निर्धनः जनः अत्यधिक परिश्रम्य वित उपार्जितवान्।

(ख) जनः किमर्थं पदातिः गच्छति?
उत्तर –
जनः अर्थपिडीतेन् पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तर –
प्रसृते निशान्धकारे स अचिन्तयत, यत् “विजने प्रदेशे पदयात्रा न शुभावह।”

(घ) वस्तुतः चौरः कः आसीत्?
उत्तर –
वस्तुतः चौरः आरक्षी एव आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तर –
जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-“रे दुष्ट! तास्मिन् दिने त्वया अहं चोरितायाः मजूषायाः वारितः इदानी निज कृत्यस्य फलं भुङश्व! आस्मिन् चौर्या भियोगे, त्वं वर्ष त्रयस्य कारादण्ड लाप्स्यसे इति।

(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तर –
मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्त च समालम्ब्य लीलयैव साधयन्ति।
प्रश्न 3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) पुत्रं द्रष्टुं सः प्रस्थितः।
उत्तर –
कं द्रष्टुं सः प्रस्थितः?

(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
उत्तर –
करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?

(ग) चौरस्य पादध्वनिना अतिथि: प्रबुद्धः।
उत्तर –
कस्य पादध्वनिना अतिथिः प्रबुद्धः?

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तर –
न्यायाधीशः कः आसीत्?

(ङ) स भारवेदनया क्रन्दति स्म।
उत्तर –
स कथम् क्रन्दति स्म?

(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तर –
उभौ शवं कुत्र स्थापितवन्तौ?
प्रश्न 4. यथानिर्देशमुत्तरत-
(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तर –
आरक्षी चौर्ययौ च

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’ – अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर –
अध्वनि

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’ – अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर –
निर्धन जनाय

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तर –
आदिस्टवान्

(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’ – अत्र विशेष्यपदं किम्?
उत्तर –
मति
प्रश्न 5. सन्धि/सन्धिविच्छेदं च कुरुत-
(क) पदातिरेव – ………………………… + ……………………………
उत्तर –
पदातिरेव – पदातिः + एव

(ख) निशान्धकारे – ………………………… + ……………………………
उत्तर –
निशान्धकारे – निशा + अन्धकारे

(ग) अभि + आगतम् – …………………………….
उत्तर –
अभि + आगतम् – अभ्यागतम्

(घ) भोजन + अन्ते – …………………………
उत्तर –
भोजन + अन्ते – भोजनान्ते

(ङ) चौरोऽयम् – ………………………… + ……………………………
उत्तर –
चौरोऽयम् – चौरः + अयम्

(च) गृह + अभ्यन्तरे – …………………………
उत्तर –
गृह + अभ्यन्तरे – गृहाभ्यन्तरे

(छ) लीलयैव – ………………………… + ……………………………
उत्तर –
लीलयैव – लीलया + एव

(ज) यदुक्तम् – ………………………… + ……………………………
उत्तर –
यदुक्तम् – यत् + उक्तम्

(झ) प्रबुद्धः + अतिथि: – …………………………
उत्तर –
प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि:
प्रश्न 6. अधोलिखितानि पदानि भिन्न-भिन्न प्रत्ययान्तानि सन्ति।
तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम् . विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।
ल्यप्क्तक्तवतुतुमुन्
……………………….……………………….……………………….……………………….
……………………….……………………….……………………….……………………….
……………………….……………………….……………………….……………………….
……………………….……………………….……………………….……………………….
ल्यप्क्तक्तवतुतुमुन्
परिश्रम्य प्रास्थितःउपार्जितवान् दापयितुम्
विहाय प्रविष्टःपृष्टवान द्रष्टुम्
आदाय नियुक्तःनीतवान् क्रोशितुम्
समागत्य मुर्दितःआदिष्टवान् निर्णतुम्
प्रश्न 7. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
उत्तर –
ते बसयानं विहाय पदातिरेव गंतुम् निश्चयं कृतवन्तः।

(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
उत्तर –
चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन्।

(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
उत्तर –
केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।

(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तर –
अन्येषुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्त।

(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) सः ________ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
उत्तर –
गृहात्

(ख) गृहस्थ: _______ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
उत्तर –
अतिथये

(ग) तौ ________ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
उत्तर –
न्यायोधिशं

(घ) _________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे। (इदम् शब्द सप्तमी)
उत्तर –
अस्मिन्

(ङ) चौरस्य _______ प्रबुद्धः अतिथि:। (पादध्वनिशब्दे तृतीया)
उत्तर –
पादध्वनिना

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here