NCERT Solutions Class 10th Sanskrit (Shemushi) New Syllabus Chapter – 6 सौहार्दं प्रकृतेः शोभा Question & Answer

NCERT Solutions Class 10th Sanskrit (Shemushi) New Syllabus Chapter – 6 सौहार्दं प्रकृतेः शोभा

TextbookNCERT
Class10th
Subjectसंस्कृत
Chapter6th
Chapter Nameसौहार्दं प्रकृतेः शोभा
CategoryClass 10th संस्कृत
MediumSanskrit
SourceLast Doubt
NCERT Solutions Class 10th Sanskrit (Shemushi) New Syllabus Chapter – 6 सौहार्दं प्रकृतेः शोभा Question & Answer हम इस अध्याय में एकपदेन उत्तरं लिखत, वनराजः कैः दुरवस्थां प्राप्तः?, कः वातावरणं कर्कशध्वनिना आकुलीकरोति?, काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?, कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति, बकः कीदृशान् मीनान् क्रूरतया भक्षयति?, मयूरः कथं नृत्यमुद्रायां स्थितः भवति?, अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?, अस्मिन्नाटके कति पात्राणि सन्ति?, अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत, नि:संशयं कः कृतान्तः मन्यते?, बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?, अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति? आदि के बारे में पढ़ेंगे।

NCERT Solutions Class 10th Sanskrit (Shemushi) New Syllabus Chapter – 6 सौहार्दं प्रकृतेः शोभा

Chapter – 6

सौहार्दं प्रकृतेः शोभा

प्रश्न उत्तर

अभ्यासः

प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) वनराजः कैः दुरवस्थां प्राप्तः?
उत्तर –
वानरेः

(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर –
काक:

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर –
आदर्श

(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।
उत्तर –
गजः

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तर –
वराकान्
प्रश्न 2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत –

(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तर –
नि:संशयं चन्तुवः कृतान्तः मन्यते।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तर –
बकः वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति यत् सः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषाम् रक्षायाः करिष्यति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तर –
प्रकृतिमाता प्रविश्य सर्वप्रथम कथयति “भोः भोः प्राणिनः यूयम सर्वे एव में सन्ततिः। कथं मिथ: कलह कुर्वन्ति।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर –
यदि राजा सम्यक् न भवति तदा प्रजा नौकाइव विप्लवेत्।

() मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तर –
पिच्छानुद्घाट्य

(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तर –
उल्लूकस्य

(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तर –
दश
प्रश्न 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तर –
सिंहः वानराभ्यां किमर्थ असमर्थः एवासीत्

(ख) गज; वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तर –
गजः वन्यपशून् तुदन्तं केन् पोथयित्वा मारयति

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तर –
वानरः आत्मानं कस्मै योग्यः मन्यते

(घ) मयूरस्य नृत्यं प्रकृते: आराधना।
उत्तर –
मयूरस्य नृत्यं कया आराधना

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर –
सर्वे किम् प्रणमन्ति
प्रश्न 4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत –

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
(ख) का-का इति बकस्य ध्वनिः भवति।
(ग) काकपिकयोः वर्णः कृष्णः भवति।
(घ) गजः लघुकायः, निर्बल: च भवति।
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानित मन्यते।
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभ: जायते।

उत्तर –

(क) न
(ख) न
(ग) आम
(घ) न
(ङ) न
(च) आम्
प्रश्न 5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत –
स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः

(क) काक:………………..भवति।
उत्तर –
मेध्यामध्यभक्षकः

(ख) ………………..परभृत् अपि कथ्यते।
उत्तर –
पिकः

(ग) बकः अविचल:………………….इव तिष्ठति।
उत्तर –
स्थितप्रज्ञः

(घ) मयूरः……………….इति नाम्नाऽपि ज्ञायते।
उत्तर –
अहिभुक्

(ङ) उलूक………………….. पदनिर्लिप्तः चासीत्।
उत्तर –
आत्मश्लाघीहीन:

(च) सर्वेषामेव महत्त्वं विद्यते…………..!
उत्तर –
यथासमयमा
प्रश्न 6. वाच्यपरिवर्तनं कृत्वा लिखत
उदाहरणम् – क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
क्रुधन सिंहेन इतस्ततः धाव्यते गय॑ते च।

(क) त्वया सत्यं कथितम्।
उत्तर –
त्वं सत्यं कथितम्।

(ख) सिंहः सर्वजन्तून् पृच्छति।
उत्तर –
सिहेन् सर्वजन्तून् पृच्छ।

(ग) काकः पिकस्य संतति पालयति।
उत्तर –
काकेन् पिकस्य सन्ततिं पालयते।

(घ) मयूरः विधात्रा एवं पक्षिराज: वनराजः वा कृतः।
उत्तर –
विधाता मयूरं एव पक्षिराज: वनराज: वा अकरोत।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते
उत्तर –
सर्वाः खगाः कोऽपि खगः एव वनराजः कर्तुम् इच्छाति स्म।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तर –
सर्वे मिलित्वा प्रकृति सौन्दर्याय प्रयत्नं कुर्वेयुः।
प्रश्न 7. समासविग्रह समस्तपदं वा लिखत –

(क) तुच्छजीवैः ………….
(ख) वृक्षोपरि …………….
(ग) पक्षिणां सम्राट् …………………….
(घ) स्थिता प्रज्ञा यस्य सः …………….
(ङ) अपूर्वम् ……………….
(च) व्याघ्रचित्रका ………………….

उत्तर –

(क) तुच्छजीवैः तुच्छ जीवैः।
(ख) वृक्षोपरि वृक्षस्य उपरि।
(ग) पक्षिणां सम्राट् पक्षिसम्राट।
(घ) स्थिता प्रज्ञा यस्य सः स्थित प्रज्ञः।
(ङ) अपूर्वम् न पूर्वः।
(च) व्याघ्रचित्रका व्याघ्र च चित्रकाश्च।

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here