NCERT Solutions Class 10th Sanskrit (Shemushi) Chapter – 3 शिशुलालनम् प्रश्न – उत्तर

NCERT Solutions Class 10th Sanskrit (Shemushi) Chapter – 3 शिशुलालनम्

TextbookNCERT
Class10th
Subjectसंस्कृत
Chapter3rd
Chapter Nameशिशुलालनम्
CategoryClass 10th संस्कृत
MediumHindi
SourceLast Doubt
NCERT Solutions Class 10th Sanskrit (Shemushi) Chapter – 3 शिशुलालनम् प्रश्न – उत्तर जिसमें हम संस्कृत कौन सा विषय है?, संस्कृत में कितने अंक होते हैं?, संस्कृत का पिता कौन है?, संस्कृत भाषा का दूसरा नाम क्या है?, संस्कृत में जनक कौन है?, राम को संस्कृत में क्या बोलेंगे?, संस्कृत का LIPI क्या है?, संस्कृत में भारत को क्या कहते हैं?, संस्कृत कौन से देश की भाषा है?, पुरानी भाषा कौन सी है?, नारियल को संस्कृत में क्या कहा जाता है? आदि इसके बारे में हम विस्तार से पढ़ेंगे।

NCERT Solutions Class 10th Sanskrit (Shemushi) Chapter – 3 शिशुलालनम्

Chapter – 3

शिशुलालनम् 

प्रश्न-उत्तर

अभ्यासः

प्रश्ना 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
उत्तरम् –
रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हद्धयग्राही आसीत्।

(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
उत्तरम् –
रामः लवकुशौ सिंहासनम् उपरि उपवेशयितुम् कथयति।

(ग) बालभावात् हिमकरः कुत्र विराजते?
उत्तरम् –
बालभावात् हिमकरः पशुपति मस्तके विराजते।

(घ) कुशलवयोः वंशस्य कर्ता कः?
उत्तरम् –
कुशलवयोः वंशस्य कर्ता भगवान सूर्यः।

(ङ) केन सम्बन्धेन वाल्मीकिः कुशलवयोः गुरुः आसीत्?
उत्तरम् –
उपनयनोपदेशन्: वाल्मीकिः कुशलवयोः गुरुः आसीत्।

(च) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तरम् –
कुशलवयोः मातरं वाल्मीकिः ‘वधूः’ इति नाम्ना आह्वयति?
प्रश्ना 2. रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत-

यथा- राजन्! अलम् अतिदाक्षिण्येन।

(क) रामः लवकुशौ आसनार्धम् उपवेशयति।
(ख) धिङ् माम् एवं भूतम्।
(ग) अटव्यवहितम् अध्यास्यतां सिंहासनम्।
(घ) अलम् अतिविस्तरेण।
(ङ) रामम् उपसृत्य प्रणभ्य च।

उत्तरम् – 
विभक्तिःतत्कारणम्
(क) तृतीया‘अलम्’ योगे
(ख) द्वितीयाउपविश योगे
(ग) द्वितीयाअधि + आस योगे
(घ) तृतीयाअलम् योगे
(ङ) द्वितीयाउपसृत्य योगे
प्रश्ना 3. यथानिर्देशम् उत्तरत

(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् –
अहं

(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’- अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
उत्तरम् –
कुपिता

(ग) विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
उत्तरम् –
रामाय

(घ) ‘तस्मादक-व्यवहितम् अध्यास्याताम् सिंहासनम्’ – अत्र क्रियापदं किम्?
उत्तरम् –
अध्यास्याताम्

(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः इत्यर्थे किं पदं प्रयुक्तम्?
उत्तरम् –
वयः
प्रश्ना 4. अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

(क) सव्यवधानं न चारित्र्यलोपाय।
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था?
(ग) जानाम्यहं तस्य नामधेयम्।
(घ) तस्या द्वे नाम्नी।
(ङ) वयस्य! अपूर्व खलु नामधेयम्।

उत्तरम् –
कःकम्
रामःकुशलवौ प्रति
विदूषकःकुशं प्रति
कुशःराम प्रति
लवःविदूषक प्रति
रामःकुशं प्रति
प्रश्ना 5. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
शिवः शिष्टचारः शशिः चन्द्रशेखरः सतः इदानीम अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः उत्तराणि

(क) हिमकरः – ………… + …………..
उत्तरम् –
हिमकरः – शशिः निशाकर

(ख) सम्प्रति – ………… + …………..
उत्तरम् –
सम्प्रति – इदानीम् अधुना

(ग) समुदाचारः – ………… + …………..
उत्तरम् –
समुदाचारः – शिष्टाचारः सदाचारः

(घ) पशुपतिः – …………. + …………..
उत्तरम् –
पशुपतिः – शिव चन्द्रशेखर

(ङ) तनयः – ………… + …………..
उत्तरम् –
तनयः – सतः पुत्रः

(च) सहस्रदीधितिः – ………… + …………..
उत्तरम् –
सहस्रदीधितिः- सूर्यः भानुः
प्रश्ना 6. (अ) उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रयुक्त-प्रकृतिं प्रत्ययञ्च लिखत-
पदानि – प्रकृतिः – प्रत्ययः
यथा- आसनम् – आस् + ल्युट् प्रत्ययः


(क) युक्तम् – ……………. + …………….
उत्तरम् –
युक्तम् – भुज् + क्त

(ख) भाजनम् – ……………. + …………….
उत्तरम् –
भाजनम् – भाज् + ल्युट्

(ग) शालीनता – ……………. + …………….
उत्तरम् –
शालीनता – शालीन + तल

(घ) लालनीयः – ……………. + …………….
उत्तरम् –
लालनीयः – लालन + अनीयर

(ङ) छदत्वम् – ……………. + …………….
उत्तरम् –
छदत्वम् – छद + त्व

(च) सन्निहितः – ……………. + …………….
उत्तरम् –
सन्निहितः – सत+नि + धा+क्त

(छ) सम्माननीया – ……………. + …………….
उत्तरम् –
सम्माननीया – सम्मानीय + ताप
(आ) विशेषण-विशेष्यपदानि योजयत-

यथा – विशेषण पदानि विशेष्य पदानि
श्लाघ्याकथा
(1) उदात्तरम्यः(क) समुदाचारः
(2) अतिदीर्घः(ख) स्पर्शः
(3) समरूपः(ग) कुशलवयोः
(4) हृदयग्राही(घ) प्रवासः
(5) कुमारयोः(ङ) कुटुम्बवृत्तान्तः
उत्तरम् – 
श्लाघ्याकथा
(1) उदात्तरम्यः(क) समुदाचारः
(2) अतिदीर्घः(घ) प्रवासः
(3) समरूपः(ङ) कुटुम्बवृत्तान्तः
(4) हृदयग्राही(ख) स्पर्शः
(5) कुमारयोः(ग) कुशलवयोः
प्रश्ना 7. (क) अधोलिखितपदेषु सन्धिं कुरुत

(क) द्वयोः + अपि – ………….
उत्तरम् –
द्वयोः + अपि – द्वयोरपि

(ख) द्वौ + अपि – ………….
उत्तरम् –
द्वौ + अपि – द्वावपि

(ग) कः + अत्र – ………………
उत्तरम् –
कः + अत्र – कोऽत्र

(घ) अनभिज्ञः + अहम् – ……….
उत्तरम् –
अनभिज्ञः + अहम् – अनभिज्ञोऽहम्

(ङ) इति + आत्मानम् – ………..
उत्तरम् –
इति + आत्मानम् – इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत-

(क) अहमप्येतयोः – ………….
उत्तरम् –
अहमप्येतयोः – अहम् + अपि + एतयोः

(ख) वयोऽनुरोधात् – ………….
उत्तरम् –
वयोऽनुरोधात् – वयः + अनरोधात्

(ग) समानाभिजनौ – ………….
उत्तरम् –
समानाभिजनौ – समान् + अभिजनौ

(घ) खल्वेतत् – ………….
उत्तरम् –
खल्वेतत् – खल + एतत्

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here