NCERT Solution Class 6th Sanskrit Chapter – 7 बकस्य प्रतिकारः Question & Answer

NCERT Solution Class 6th Sanskrit Chapter – 7 बकस्य प्रतिकारः

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter7th
Chapter Nameबकस्य प्रतिकारः
CategoryClass 6th Sanskrit 
Medium Hindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 7 बकस्य प्रतिकारः Question & Answer हम इस अध्याय में बकस्य प्रतिकार का क्या अर्थ है?, बकस्य को हिंदी में क्या कहते हैं?, बगुले ने गीदड़ को भोजन में क्या दिया?, प्रतिकार से आप क्या, समझते हैं?, प्रतिकार का शब्द अर्थ क्या है?, बगुले की चोंच लंबी क्यों होती है?, बगुला कौन सा जानवर है?, बगुले के बच्चे क्या खाते हैं?, प्रतिकार में मूल शब्द क्या है?, प्रतिशोध को इंग्लिश में क्या कहते हैं?, प्रतिकार का पर्यायवाची शब्द क्या है?, बगुला एक लड़कों का नाम है?, बगुले किस रंग के होते हैं?, बगुला भैंस की पीठ पर क्यों बैठता है?, Sanskrit Class 6 Chapter 7 PDF answer, Ch 7 Sanskrit Class 6 Hindi Translation, Class 6 Sanskrit Bakasya Pratikar Question answer, Sanskrit Class 6 Chapter 8, Class 6 Sanskrit Chapter 7 PDF in Hindi, Bakasya Pratikar PDF, कक्षा 6 संस्कृत पाठ 7 के प्रश्न उत्तर, Class 6 Sanskrit Chapter 9 जिसमें हम अध्यया के प्रश्न और उतर को हल करेंगे और उच्चारण करेंगे।

NCERT Solution Class 6th Sanskrit Chapter – 7 बकस्य प्रतिकारः

Chapter – 7

बकस्य प्रतिकारः

प्रश्न – उत्तर

शब्दार्थाः
शृगालःसियारjackal
बक:बगुलाIndian crane
आसीत्था/थीwas
एकदा (अव्यय)एक बारonce
अवदत्बोलाsaid/told
श्वः(आने वाला) कलtomorrow
कुरुकरोdo
स्थाल्याम्थाली मेंin the plate
अयच्छत्दियाgave
सङ्कीर्णमुखेसंकुचित मुख वाले/तंग मुख वाले मेंin a narrow mouth
सहैव (सह+एव)साथ हीsame time
चञ्चुःचोंचbeak
स्थालीतःथाली सेfrom
अपश्यत्देखता था/देखती थीsaw
अभक्षयत्खाया/खायीafter deep thought
चिन्तयित्वासोचकरrevenge
प्रतीकारम्बदलाone should act
सद्व्यवहर्तव्यम्अच्छा व्यवहार करना चाहिएgood
सुखैषिणासुख चाहने वाले के द्वाराby pleasure seeker

अभ्यास

प्रश्न 1. उच्चारणं कुरुत – (उच्चारण कीजिए)
यत्रयदाअपिअहनिर्शम्
तत्रतदाअद्यअधुना
कुत्रकदाश्वःएव
अत्रएकदाह्यःकुत:
अन्यत्रप्रात:सायम्

उत्तर – विद्यार्थी ऊपर दिए गए शब्दों को उच्चारण स्वय कीजिये।

प्रश्न 2. मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत – (मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए)

अद्य, अपि, प्रातः, कदा, सर्वदा, अधुना
(क) …………… भ्रमणं स्वास्थ्याय भवति।
(ख) …………… सत्यं वद।
(ग) त्वं ………… मातलगहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ………….. तेन सह गच्छामि।
(ङ) ………….. विज्ञानस्य युगः अस्ति।
(च) ……………… रविवासरः अस्ति।

उत्तर –
(क) प्रातः
(ख) सर्वदा
(ग) कदा
(घ) अपि
(ङ) अधुना
(च) अद्य
प्रश्न 3. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत – (निम्नलिखित प्रश्नों के उत्तर लिखिए)

(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालीतः कः भोजनं न अखादत्?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?

उत्तर –
(क) शृगालस्य मित्रं बकः आसीत्।
(ख) बकः स्थालीतः भोजनं न अखादत्।
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभावः कुटिलः भवति।
प्रश्न 4.पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत – (पाठ से पद चुनकर निम्नलिखित पदों के विलोम शब्द लिखिए)
यथा-शत्रु:मित्रम्
सुखदम्………
दुर्व्यवहार………
शत्रुता………
सायम्………
अप्रसन्न………
असमर्थ………

उत्तर –

शत्रु:मित्रम्
सुखदम्दु:खदम्
दुर्व्यवहारसद्व्यवहारः
शत्रुतामित्रता
सायम्प्रातः
अप्रसन्नप्रसन्नः
असमर्थसमर्थः
प्रश्न 5. मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत – (मञ्जूषा से उचित पद चुनकर कथा पूरी कीजिए)
मनोरथैः, पिपासितः, उपायम्, स्वल्पम्, पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्, इतस्ततः, कुत्रापि

एकदा एकः काकः। ………………………….. आसीत्। सः जलं पातुम्
…………….. अभ्रमत्। परं। ……………….. जलं न प्राप्नोत्। अन्ते सः
एकं घटम् अपश्यत्। घटे। …………………. जलम् आसीत्।
अतः सः जलम्अ। ………………. समर्थः अभवत्। सः एकम्
……………. अचिन्तयत्। सः। …………………… खण्डानि
घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्आ। ……………………. गच्छत्।
काकः जलं पीत्वा। …………… अभवत्। परिश्रमेण एव। ………………
सिध्यन्ति न तु ………………..।

उत्तर – पिपासितः, इतस्ततः, कुत्रापि, स्वल्पम्, पातुम्, उपायम्, पाषाणस्य, उपरि, संतुष्ट, कार्याणि, मनोरथैः

प्रश्न 6. तत्समशब्दान् लिखत – (तत्सम शब्द लिखिए)

यथा-
सियार – शृगालः
कौआ ………….
मक्खी ………….
बन्दर ………….
बगुला ………….
चोंच ………….
नाक ………….

उत्तर –
कौआ काकः.
मक्खी मक्षिका.
बन्दर वानरः.
बगुला बकः.
चोंच चञ्चुः.
नाक नासिका.

Important Question And Answer

प्रश्न 1. उचितम्-अव्ययपदं चित्वा रिक्तस्थानानि पूरयत – (उचित अव्यय पद चुनकर रिक्त स्थान भरिए)

कदा, सायम, अधुना, प्रातः, सह
(क) अहम् ……. पत्रं लिखामि।
(ख) त्वम् मित्रेण …………. खेलसि।
(ग) यूयम् …………. विद्यालयं गच्छथ?
(घ) वयम् …………. विद्यालयं गच्छामः।
(ङ) बालकाः …………. खेलन्ति।

उत्तर –
(क) अधुना
(ख) सह
(ग) कदा
(घ) प्रातः
(ङ) सायम
प्रश्न 2. लट्लकार क्रियापदस्य समक्षं लङ्लकारस्य क्रियापदं लिखत – (लट्लकार अर्थात् वर्तमान काल के क्रियापद के सामने लङ्लकार अर्थात भूतकाल का क्रियापद लिखिए)

यथा- वदति – अवदत्
(क) कथयति
(ख) भक्षयति
(ग) करोति
(घ) पश्यति
(ङ) गच्छति

उत्तर –
(क) अकथयत्
(ख) अभक्षयत्
(ग) अकरोत्
(घ) अपश्यत्
(ङ) अगच्छत्।
प्रश्न 3. अधोदत्तान् प्रश्नान् उत्तरत्। – (निम्नलिखित प्रश्नों के उत्तर लिखिए।)

(क) शृगालः बकः च कुत्र निवसतः स्मः?
(ख) बकः किमर्थम् शृगालस्य निवासम् अगच्छत्?
(ग) शृगालः कथम् भोजनम् अयच्छत्?
(घ) शृगालः केन प्रसन्नः अभवत्?

उत्तर –
(क) शृगालः बकः च एकस्मिन् वने निवसतः स्मः।
(ख) बकः भोजनाय शृगालस्य निवासम् अगच्छत्।
(ग) शृगालः स्थाल्यां बकाय भोजनम् अयच्छत्।
(घ) शृगालः बकस्य निमंत्रणेन प्रसन्नः अभवत्।
प्रश्न 4. कोष्ठकदत्तस्य शब्दस्थ उचितं रूपं प्रयुज्य वाक्यानि पूरयत – (कोष्ठक दत्त शब्द के उचित रूप का प्रयोग करके वाक्य पूरे कीजिए)  

(क) शृगाल: बकस्य ……….. आसीत। (मित्र)
(ख) शृगालस्य ……….. बकः प्रसन्नः अभवत्। (निमंत्रण)
(ग) बक ……….. शृगालस्य गृहम् अगच्छत्। (भोजन)
(घ) शृगालः ……….. सह दुर्व्यवहारम् अकरोत्। (बक)
(ङ) बकः अपि ……….. प्रति तादृशं व्यवहारम् अकरोत्। (शृगाल)

उत्तर –
(क) मित्रम्
(ख) निमंत्रण
(ग) भोजनाय
(घ) बकेन
(ङ) शृगालम्।
प्रश्न 5. अधोदत्तान् वाक्यांशान् संस्कृते परिवर्तयता – (निम्नलिखित वाक्यांशों को संस्कृत में बदलिए।)

(क) एक जंगल में ……….
उत्तर – (क) एकस्मिन् वने

(ख) भोजन के समय……….
उत्तर – (ख) भोजनकाले

(ग) मेरे साथ ……….
उत्तर – (ग) मया सह

(घ) बगुले से बोला ……….
उत्तर – (घ) बकम् प्रति अवदत्

(ङ) प्रसन्न बगुला ……….
उत्तर – (ङ) प्रसन्नः बकः

(च) बगुले को दिया ……….
उत्तर – (च) बकाय अयच्छत्

(छ) बगुले का निवास ……….
उत्तर – (छ) बकस्य निवासः
प्रश्न 6. “मित्र! त्वम् अपि श्वः सायं मया सह भोजनम् करिष्यति’ इति वाक्ये कानि अव्ययपदानि?
(क)
(i) ……….
(ii) ……….
(ii) ……….
(iv) ……….

उत्तर –
(i) अपि
(ii) श्वः
(iii) सायं
(iv) सह

(ख) यथानिर्देशम् रिक्तस्थानपूर्तिं कुरुत।

यथा-त्वम् – करिष्यसि।
(i) अहम् – ……….|
(ii) सः – ……….|
(iii) यूयम् – ……….|
(iv) वयम् – ……….|
(v) ते – ……….|

उत्तर –
(i) करिष्यामि
(ii) करिष्यति
(iii) करिष्यथ
(iv) करिष्यामः
(v) करिष्यन्ति
प्रश्न 7. लङ्लकारे परिवर्तयत – (लङ्लकार में बदलिए)
लट – लङ्
यथा-सः पठति। – स: अपठत्।
(क) सः लिखति। – ……………
(ख) सः खादति। – ……………
(ग) सः हसति। – ……………
(घ) सः वदति। – ……………
(ङ) सः धावति। – ……………

उत्तर –
(क) सः अलिखत्।
(ख) सः अखादत्।
(ग) सः अहसत्।
(घ) सः अवदत्।
(ङ) सः अधावत्।
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here