NCERT Solution Class 6th Sanskrit Chapter – 11 पुष्पोत्सवः Question & Answer

NCERT Solutions Class 6th Sanskrit Chapter – 11 पुष्पोत्सवः

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter11th
Chapter Nameपुष्पोत्सवः
CategoryClass 6th Sanskrit
Medium Hindi
SourceLast Doubt
NCERT Solutions Class 6th Sanskrit Chapter – 11 पुष्पोत्सवः संस्कृत में भवति का मतलब क्या होता है?, सुहेब की स्पेलिंग क्या है?, संस्कृत व्यक्ति क्या है?, भवति कौन सा पुरुष है?, हमें संस्कृत क्यों चाहिए?, संस्कृत कौन सा धर्म है?, संस्कृति का मुख्य वाहक क्या है?, संस्कृत में कितने शब्द हैं?, संस्कृत में मां को क्या कहते हैं?, पांच लकार कौन कौन से हैं?, पुरुष कितने प्रकार के होते हैं?, 4 शब्द को संस्कृत में क्या कहते हैं?, क्या संस्कृत विश्व की सबसे पुरानी भाषा है?, पुष्पोत्सवः का हिन्दी में क्या अर्थ है?, पुष्प उत्सव का आयोजन कब होता है?, टफ मीनिंग क्या होता है?, टफ क्या होता है?, सुहेब की स्पेलिंग क्या है?, संस्कृत में भवति का मतलब क्या होता है?, विश्व का सबसे बड़ा फूलों का त्योहार कहां है?, फूलों का त्योहार कौन सा है?, भारत में फूलों का त्योहार कहां मनाया जाता है?, कन्नू किसका नाम है?, कठोर व्यक्ति किसे कहते हैं?, कठोर व्यक्ति क्या होता है?, टफ वीक मीनिंग था?, Sanskrit Class 6 Chapter 11 pdf, Class 6 Sanskrit Chapter 11 Hindi Translation, Class 6 Sanskrit Chapter 12, पुष्पोत्सवः केन नाम्ना प्रसिद्धः, एकादशः पाठः पुष्पोत्सवः, पुष्पोत्सव कक्षा 6

NCERT Solutions Class 6th Sanskrit Chapter – 11 पुष्पोत्सवः

Chapter – 11

पुष्पोत्सवः

प्रश्नो – उत्तर

शब्दार्थाः
उत्सवप्रियः उत्सवों का प्रेमीLover of festivals
कुत्रचित् कहीं परSomewhere
शस्योत्सवः फसलों का उत्सवFestival of crops
पशूत्सवः (पशु+उत्सवः)पशुओं का उत्सवFestival of animals
यानोत्सवः गाड़ियों का उत्सवFestival of vehicles
अन्यतमः कई में से एकOne of many
पुष्पोत्सवः फूलों का उत्सवFestival of flowers
इति नाम्नाइस नाम से By this name
अवसरे अवसर परOn this occasion
पुष्पनिर्मितानि फूलों से बने हुएMade of flowers
व्यजनानि पंखे Fans
पुष्पव्यजनानि फूलों के पंखेFans of flowers
समाधिस्थले दरगाह On the burial place
अर्पयन्ति अर्पित करते हैं।Offer
पाटलपुष्यैः गुलाब के फूलों सेWith rose flowers
कर्णिकारपुष्पैः कनेर के फूलों सेWith oleander flowers
जपापुष्यैः जवाकुसुम के फूलों से/गुड़हल के फूलों सेWith chinese rose
मल्लिकापुष्पैः चमेली के फूलों सेWith jasmine flowers
नयन्ति ले जाते हैंTake, bring
यावत् तक Upto
प्रचलति चलता हैContinue
पतङ्गानाम् पतंगों काOf kites
उड्डयनम् उड़ाना Flying
मल्लयुद्धम्कुश्ती Wrestling

अभ्यासः

प्रश्न 1. वचनानुसारं रिक्तस्थानानि पूरयत – (वचन के अनुसार रिक्त स्थानों की पूर्ति करें।)

एकवचनम्द्विवचनम्बहुवचनम्
यथा- मन्दिरेमन्दिरयोःमन्दिरेषु
असवरे……….……….
……….स्थलयोः……….
……….……….दिवसेषु
क्षेत्रे………..……….
……….व्यजनयोः……….
……….……….पुष्पेषु
उत्तर –

एकवचनम् द्विवचनम् बहुवचनम्
यथा- मन्दिरेमन्दिरयोः मन्दिरेषु
असवरे अवसरयोः अवसरेषु
स्थले स्थलयोः स्थलेषु
दिवसे दिवसयोः दिवसेषु
क्षेत्रे क्षेत्रयोः क्षेत्रेषु
व्यजने व्यजनयोः व्यजनेषु
पुष्पे पुष्पयोः पुष्पेषु
प्रश्न 2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत – (कोष्ठकों में दिए गए शब्दों में उचित पद को चुनकर रिक्त स्थानों की पूर्ति करें)
(क) …………….. बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ……………….. मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ……………….. पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ………………. निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः …………………. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) ……………….. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

उत्तर –
(क) भारते बहवः उत्सवाः भवन्ति।।
(ख) सरोवरे मीनाः वसन्ति।
(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति।
(घ) खगाः नीडेषु निवसन्ति।
(ङ) छात्राः प्रयोगशालायाम् प्रयोगं कुर्वन्ति।
(च) उद्याने पुष्पाणि विकसन्ति।
प्रश्न 3. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत – (निम्नलिखित पदों पर आधारित सार्थक वाक्यों की रचना करें)
वानराःवनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले उत्पतन्ति
मत्स्याः आकाशे गर्जन्ति
खगाः उद्याने कूर्दन्ति

उत्तर –

वानराःवृक्षेषु कूर्दन्ति
सिंहाःवनेषुगर्जन्ति
मयूराःउद्यानेनृत्यन्ति
मत्स्याःजलेतरन्ति
खगाःआकाशेउत्पतन्ति
प्रश्न 4. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत – (कोष्ठकों में दिए गए शब्दों में उचित विभक्ति का प्रयोग करके वाक्यपूर्ति करें)
यथा- सरोवरे मीनाः सन्ति। (सरोवर)
(क) ………………….. कच्छपाः भ्रमन्ति। (तडाग)
(ख) …………………. सैनिकाः सन्ति। (शिविर)
(ग) यानानि …………………. चलन्ति। (राजमार्ग)
(घ) …………………. रत्नानि सन्ति। (धरा)
(ङ) बालाः …………………. क्रीडन्ति। (क्रीडाक्षेत्र)

उत्तर –
(क) तडागे कच्छपाः भ्रमन्ति।
(ख) शिविरे सैनिकाः सन्ति।
(ग) यानानि राजमार्गे चलन्ति।
(घ) धरायां रत्नानि सन्ति।
(ङ) बालाः क्रीडाक्षेत्रे क्रीडन्ति।
प्रश्न 5. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर वाक्य पूरे कीजिए)

यथा- सरोवरे मीनाः सन्ति। (सरोवर)
(क) ……………… कच्छपाः भ्रमन्ति। (तडाग)
(ख) …………. सैनिकाः सन्ति। (शिविर)
(ग) यानानि ……………….धावन्ति। (राजमार्ग)
(घ) रत्नानि सन्ति। (धरा)
(ङ) बालाः …………….. क्रीडन्ति। (क्रीडाक्षेत्र)

उत्तर –
(क) तडागे
(ख) शिविरे
(ग) राजमार्गे
(घ) धरायाम्
(ङ) क्रीडाक्षेत्रे।

प्रश्न 6. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (चुनकर रिक्त स्थान भरिए)
पुष्पेषु, गङ्गायाम्, विद्यालये, वृक्षयोः, उद्यानेषु
(क) वयं ………….पठामः।
(ख) जनाः …………. भ्रमन्ति।
(ग) ……………. नौकाः सन्ति। भ्रमरा: गुञ्जन्ति।
(ङ) फलानि पक्वानि सन्ति।

उत्तर –

(क) विद्यालये
(ख) उद्यानेषु
(ग) गङ्गायाम्
(घ) पुष्पेषु
(ङ) वृक्षयोः।
NCERT Solution Class 6th Sanskrit All Chapters Question & Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 पुष्पोत्सवः
Chapter – 12 दशमः त्वम असि
Chapter – 13 विमानयानं रचयाम
Chapter – 14 अहह आः च
Chapter – 15 मातुलचन्द्र

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here