NCERT Solution Class 6th Sanskrit Chapter – 1 शब्द परिचय :- 1 Question & Answer

NCERT Solution Class 6th Sanskrit Chapter – 1 शब्द परिचयः-1

TextbookNCERT
Class  6th
Subject Sanskrit
Chapter1st
Chapter Nameशब्द परिचयः- 1
CategoryClass 6th Sanskrit 
Mediumhindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 1 शब्द परिचय :- 1 Question & Answer – जिसमें हम वर्णसंयोजनेन पदं लिखत, चित्राणि दृष्ट्वा पदानि उच्चारयत, वर्णविच्छेदं, चित्राणि दृष्ट्वा संस्कृतपदानि, मञ्जूषातः पदं चित्वा रिक्तस्थानानि, वर्णसंयोजनं कृत्वा पदं लिखत, वर्णविच्छेदं कुरुत, उचित-क्रियापदेन रिक्तस्थानपूर्ति कुरुत, और हल करेंगे।

NCERT Solution Class 6th Sanskrit Chapter – 1 शब्द परिचय :- 1

Chapter – 1

शब्द परिचय :- 1

प्रश्न – उत्तर

शब्दार्थाः

चषकःगिलासGlass
बृहत्बड़ाLarge
सौचिकःदर्जीTailor
खेलतिखेलता हैPlay
सीव्यतिसिलाई करता हैSews
शुनकौदो कुत्तेTwo dogs
गर्जतःगरजते हैंRoar
उच्चैःजोर सेLoudly
एतौये दोनोंThese two
बुक्कतःभौंकते हैंBark
बलीवर्दोदो बैलTwo oxen
धावतःदौड़ते हैंRun
कर्षतःजोतते हैं, जोत रहे हैंPlough
वृद्धाःबूढ़ेOld men
गायन्तिगाते हैं, गायन करते हैंSing
हसन्तिहँसते हैंLaugh
स्यूताःथैलेBags
हरितवर्णाःहरे रंग केOf green colour
नीलवर्णाःनीले रंग केOf blue clour

अभ्यासः

प्रश्न 1. (क) उच्चारणं कुरुत- (उच्चारण कीजिए)

 

छात्र:गज:घटः
शिक्षक:मकर:दीपक:
मयूरःबिडाल:अश्वः
शुक:मूषक:चन्द्रः
बालक:चालक:गायक:

उत्तर – 

छात्रौ, छात्राःगजौ, गजाःघटौ, घटाः
शिक्षकौ, शिक्षकाःमकरौ, मकराःदीपकौ, दीपकाः
मयूरौ, मयूराःबिडालौ, बिडालाःअश्वौ, अश्वाः
शुकौ, शुकाःमुषकौ, मूषकाःचन्द्रौ, चन्द्राः
बालकौ, बालकाःचलाकौ, चालकाः गायकौ, गायका:

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत- (चित्रों को देखकर शब्दों का उच्चारण कीजिए)

Chapter 1 Sanskrit Class 6

उत्तर – छात्र चित्रों को देखकर उच्चारण करें।

प्रश्न 2. (क) वर्णसंयोजनेन पदं लिखत- (वर्ण जोड़कर पद लिखिए)

यथा-
च् + अ + ष् + अ + क् + अः = चषक:
स् + औ + च् + इ + क् + अः =
श् + उ + न् + अ + क् + औ =
ध् + आ + व् + अ + त् + अः =
व् + ऋ + द् + ध् + आ: =
ग् + आ + य् + अ + न् + त् + इ = 

(ख) पदानां वर्णविच्छेदं प्रदर्शयत- (पदों का वर्ण-विच्छेद प्रदर्शित कीजिए)
6th Class Sanskrit Chapter 1
उत्तर – (क) सौचिकः, शुनक, धावतः, वृद्धाः, गायन्ति।

NCERT Solution Class 6th Sanskrit Chapter – 1 शब्द परिचयः-1 Question & Answer

 

प्रश्न 3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- (उदाहरण देखकर रिक्त स्थान भरिए)

यथा- चषकचषकौचषकाः
………..बलीवर्दी………..
शुनकः………..………..
………..………..मृगा:
………..सौचिकौ………..
मयूरः………..………..

उत्तर – 

बलीवर्द:………..बलीवर्दा:
………..शुनकशुनका:
मृग:मृगौ………..
सौचिकः………..सौचिकाः
………..मयूरौमयूराः
प्रश्न 4. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- (चित्रों को देखकर संस्कृत पद लिखिए)

Class6 Sanskrit Ch1
Sanskrit Ch 1 Class 6
उत्तर – गजः, काकः, चन्द्रः, तालः, ऋक्षः, बिडालः।

प्रश्न 5. चित्रं दृष्टवा उत्तरं लिखत- (चित्र देखकर उत्तर लिखिए)

यथा- बालकः किं करोति ?
बालकः पठति।
अश्वौ किं कुरुत:?
……………………..
कुक्कुराः किं कुर्वन्ति?
……………………..
छात्रौ किं कुरुत:?
……………………..
कृषक : किं करोति?
……………………..
गजौ किं कुरुत:?
……………………..

उत्तर – अश्वौ धावतः।, कुक्कुराः बुक्कन्ति।, छात्रौ पठतः।, कृषकः बुक्कन्ति।, गजौ चलतः।

प्रश्न 6. पदानि संयोज्य वाक्यानि रचयत- (पदों का मिलान करके वाक्य बनाइए) 

 

गजाः नृत्यन्ति
सिंहौ गायति
गायक:पठतः
बालकौ चलन्ति
मयूराःगर्जतः

उत्तर –

गजाः चलन्ति।
सिंहौगर्जतः।
गायकः गायति।
बालकौ पठतः।
मयूराः नृत्यन्ति।
प्रश्न 7. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से पद चुनकर रिक्त स्थान भरिए)

 

नत्यन्ति गर्जतः धावति चलतः फलन्ति खादति
(क) मयूराः……………।
(घ) सिंहौ ……………।
(ख) गजौ……………।
(ङ) वानरः……………।
(ग) वृक्षाः ……………।
(च) अश्वः……………।

उत्तर – (क) नृत्यन्ति, (ख) चलतः, (ग) फलन्ति, (घ) गर्जतः, (ङ) खादति, (च) धावति.

(क) मयूराः(क) नृत्यन्ति
(घ) सिंहौ (ख) चलतः
(ख) गजौ(ग) फलन्ति
(ङ) वानरः(घ) गर्जतः
(ग) वृक्षाः (ङ) खादति
(च) अश्वः(च) धावति
प्रश्न 8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत। (उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए)

यथा – छात्रः पठति। सः पठति।

(क) वृक्षाः फलन्ति। …………… फलन्ति।
(ख) गजौ चलतः। …………… चलतः।
(ग) सिंहः गर्जति। …………… गर्जति।
(घ) छात्रौ पठतः। …………… पठतः।
(ङ) गायकाः गायन्ति। …………… गायन्ति।

उत्तर –

(क) ते
(ख) तौ
(ग) सः
(घ) तौ
(ङ) ते।
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here