NCERT Solution Class 6th Sanskrit Chapter – 5 वृक्षाः प्रश्न – उत्तर

NCERT Solution Class 6th Sanskrit Chapter – 5 वृक्षाः

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter5th
Chapter Name वृक्षाः
CategoryClass 6th Sanskrit 
Medium hindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 5 वृक्षाः प्रश्न – उत्तर इस अध्याय में हम वृक्षाः, इस अध्याय के शब्दार्थः, वचनानुसारं रिक्तस्थानानि पूरयत, एकवचनम्, द्विवचनम्, बहुवचनम्, कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत, अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत, प्रश्नानामुत्तराणि लिखत, समुचितैः पदैः रिक्तस्थानानि पूरयत, भिन्नप्रकृतिकं पदं चिनुत, class 6 sanskrit chapter 5, class 6 sanskrit book pdf with answers, बहुविकल्पीयप्रश्नाः आदि Class 6th Sanskrit Chapter – 5 वृक्षाः के प्रश्न – उत्तर को करेंगे। 

NCERT Solution Class 6th Sanskrit Chapter – 5 वृक्षाः

Chapter – 5

वृक्षाः

प्रश्न उत्तर

शब्दार्थः
वने वनेप्रत्येक वन मेंIn each forest
निवसन्तःरहते हुए/रहने वालेLiving
रचयन्तिरचते हैं, बनाते हैंMake
शाखाडालियाँ, टहनियाँBranches
दोलाझूलाSwing
आसीनाःबैठे हुएSitting
विहगाःपक्षीगणBirds
किमपिकुछ भीAnything/Something
कूजन्तिकूकते हैं/कूकती हैंChirp
सन्ततम्निरन्तर/लगातारAlways
साधुजनाःतपस्वी लोग/सज्जनSages
इवकी तरहLike
पिबन्तिपीते हैंDrink
स्पृशन्तिस्पर्श करते हैं।Touch
नभःआकाश कोThe sky
शिरस्सुसिर परOn head
वहन्तिढोते हैंCarry
पयोदर्पणेजलरूपी दर्पण/आईने मेंIn mirror-like water
स्वप्रतिबिम्बम्अपने प्रतिबिम्ब कोOne’s own image
पश्यन्तिदेखते हैंSee, look at
कौतुकेन आश्चर्य सेWith wonder
प्रसार्य फैलाकर Expanding
स्वच्छायासंस्तरणम् (स्व+छाया+संस्तरणम्)अपनी छाया रूपी बिस्तरे कोOwn shadow’s-bed
सत्कारम् आदर Respect

अभ्यासः

प्रश्न 1. वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम्द्विवचनम्बहुवचनम्
यथा-वनम्वनेवनानि
……….जले……….
बिम्बम्……….……….
यथा-वृक्षम्वृक्षान्
……….……….पवनान्
……….……….
उत्तर –
एकवचनम् –
वनम्, जलम्बि, म्बम्प, वनम्ज, नम्
द्विवचनम् – वने, जले, बिम्बे, पवनौ, जनौ
बहुवचनम् – वनानि, जलानि, बिम्बानि, पवनान्ज, नान
प्रश्न 2. कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा – अहं रोटिकां खादामि। (रोटिका)

(क) त्वं …………. पिबसि। (जल)
(ख) छात्रः …………… पश्यति। (दूरदर्शन)
(ग) वृक्षाः …………….. पिबन्ति। (पवन)
(घ) ताः …………… लिखन्ति। (कथा)
(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)

उत्तर –
(क) जलम्
(ख) दूरदर्शनम्
(ग) पवनम्
(घ) कथां
(ङ) जन्तुशालाम्
प्रश्न 3. अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-

(क) वृक्षाः नभः शिरस्सु वहन्ति।
(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषक: अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति।

उत्तर –
(क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः
प्रश्न 4. प्रश्नानामुत्तराणि लिखत-

(क) वृक्षाः कैः पातालं स्पृशन्ति?
(ख) वृक्षाः किं रचयन्ति?
(ग) विहगाः कुत्र आसीनाः।
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?

उत्तर –
(क) वृक्षाः पादैः पातालं स्पृशन्ति।
(ख) वृक्षाः वनं रचयन्ति।
(ग) विहगाः शाखादोलासीनाः। अथवा विहगाः शाखादोलायाम् आसीनाः।
(घ) वृक्षाः कौतुकेन स्वप्रतिबिम्बम् पश्यन्ति।
प्रश्न 5. समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागजःगजौगजाः
 अश्वः…………………….
द्वितीयासूर्यम्सूर्यौसूर्यान्
 ………..………..चन्द्रान्
तृतीयाविडालेनविडालाभ्याम्विडालैः
 ……….मण्ड़ूकाभ्याम्…………
चतुर्थीसर्पाय……………सर्पेभ्यः
 ……………वानराभ्याम्……………
पञ्चमीमोदकात्…………………………
 …………………………वृक्षेभ्यः
षष्ठीजनस्यजनयोःजनानाम्
 …………………………शुकानाम्
सप्तमीशिक्षके……………शिक्षकेषु
 ……………मयूरयोः……………
सम्बोधनम्हे बालक!हे बालकौ!हे बालकाः!
 नर्तक!…………………………

उत्तर –

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमागजःगजौगजाः
 अश्वःअश्वौअश्वाः
द्वितीयासूर्यम्सूर्यौसूर्यान्
 चंद्रम्चंद्रौचन्द्रान्
तृतीयाविडालेनविडालाभ्याम्विडालैः
 मण्डूकेनमण्ड़ूकाभ्याम्मण्डकैः
चतुर्थीसर्पायसर्पाभ्याम्सर्पेभ्यः
 वानरायवानराभ्याम्वानरेभ्यः
पञ्चमीमोदकात्मोदकाभ्याम्मोदकेभ्यः
 वृक्षात्वृक्षाभ्याम्वृक्षेभ्यः
षष्ठीजनस्यजनयोःजनानाम्
 शुकस्यशुकयोःशुकानाम्
सप्तमीशिक्षकेशिक्षकयोःशिक्षकेषु
 मयूरेमयूरयोःमयूरेषु
सम्बोधनम्हे बालक!हे बालकौ!हे बालकाः!
 नर्तक!हे नर्तकौ!हे नर्तकाः!
प्रश्न 6. भिन्नप्रकृतिकं पदं चिनुत-

(क) गङ्गा, लता, यमुना, नर्मदा।
(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
(ग) लेखनी, तूलिका, चटका, पाठशाला।
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।

उत्तर –
(क) लता
(ख) चित्रम्
(ग) चटका
(घ) मोदकम्
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here