NCERT Solution Class 6th Sanskrit Chapter – 11 दशमः त्वम् असि Question & Answer

NCERT Solutions Class 6th Sanskrit Chapter – 11 दशमः त्वम् असि

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter11th
Chapter Nameदशमः त्वम् असि
CategoryClass 6th Sanskrit 
Medium hindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 11 दशमः त्वम असि Question & Answer – जिसमें हम शब्दार्थाः क्या है?, दशमः क्या है?, दशमः से क्या होता है?, पुँल्लिङ्गे क्या होता है?, त्वम क्या होता है?, त्वम से आप क्या समझते है और क्यों?, स्त्रीलिङ्गे क्या होता है?, ते नदीजले चिरं स्नानं अकुर्वन् क्या है?, इतियादी के बारे में विस्तार से पढेंगें।

NCERT Solutions Class 6th Sanskrit Chapter – 11 दशमः त्वम् असि

Chapter – 11

दशमः त्वम् असि

प्रश्न उत्तर

शब्दार्थाः
इदानीम्अबnow
एकदाएक बारonce
स्नानायनहाने के लिएfor bathing
निर्मलम्साफclean
शीतलम्ठण्डाcold
तीर्त्वातैरकरafter swimming
नायकःनेताleader
चम्देर तकfor a long time
उत्तीर्णाःपार कर लियाcrossed over
तदातबthen
अगणयत्गिनाcounted
स्नात्वानहाकरafter bathing
अपरःदूसराanother
पुनःफिर, दोबाराagain
आसन्थे/थींwere
नद्याम्नदी मेंin the river
तूष्णीम्मौनsilent
पथिकःराहगीरtravellers
स्नातुम्स्नान के लिएto take bath
मग्नःडूब गयाsank
प्रहृष्टाःआनन्दित/प्रसन्नhappy
श्रुत्वासुनकरish
इतिउद्धरण की समाप्ति का सूचक अव्ययafter listening to end a sentence/context

अभ्यासः

प्रश्न 1. उच्चारणं कुरुत (उच्चारण करें)

पुँल्लिङ्गेस्त्रीलिङ्गेनपुंसकलिङ्गे
एक:एकाएकम्
द्वौद्वेद्वे
त्रयःतिस्रःत्रीणि
चत्वारःचतस्रःचत्वारि
पञ्चपञ्चपञ्च
षट्षट्षट्
सप्तसप्तसप्त
अष्टअष्टअष्ट
नवनवनव
दशदशदश

उत्तर – छात्र ऊपर दिए गए पुँल्लिङ्गे, स्त्रीलिङ्गे और नपुंसकलिङ्गे स्वं उच्चारण करे।

प्रश्न 2. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखें)

(क) कति बालकाः स्नानाय अगच्छन्?
(ख) ते स्नानाय कुत्र अगच्छन्?
(ग) ते कं निश्चयम् अकुर्वन्?
(घ) मार्गे कः आगच्छत्?
(ङ) पथिकः किम् अवदत्?


उत्तर –
(क) दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय नदीम् अगच्छन्।
(ग) दशमः नद्यां मग्नः इति ते निश्चयम् अकुर्वन्।
(घ) मार्गे पथिकः आगच्छत्।
(ङ) पथिकः अवदत्-दशमः त्वम् असि।
प्रश्न 3.शुद्धकथनानां समक्षम् (✓) इति अशुद्धकथनानां समक्षं (✗) कुरुत (शुद्धकथनों के सामने (✓) चिह्न तथा अशुद्ध कथनों के सामने (✗)चिह्न लगायें)

(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुतः नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एकः बालकः नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्।

उत्तर –
(क) दशबालकाः स्नानाय अगच्छन्। (✓)
(ख) सर्वे वाटिकायाम् अभ्रमन्। (✗)
(ग) ते वस्तुतः नव बालकाः एव आसन्। (✗)
(घ) बालकः स्वं न अगणयत्। (✓)
(ङ) एकः बालकः नद्यां मग्नः। (✗)
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। (✗)
(छ) कोऽपि पथिकः न आगच्छत्। (✗)
(ज) नायकः अवदत्-दशमः त्वम् असि इति। (✗)
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। (✓)
प्रश्न 4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत- (मंजूषा से शब्दों को चुनकर रिक्त स्थान की पूर्ति करें)
गणयित्वा, श्रुत्वा, दृष्ट्वा, कृत्वा, गृहीत्वा, तीर्त्वा।

(क) ते बालकाः ………………… नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दुःखितान् ………………… अपृच्छत्।

(ग) पुस्तकानि ………………… विद्यालयं गच्छ।
(घ) पथिकस्य वचनं ………………… सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् ……………….. अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं ……………….. गृहं गच्छति।

उत्तर –
(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।
(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
(घ) पथिकस्य वचनं श्रुत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिक: बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं कृत्वा गृहं गच्छति।

प्रश्न 5. चित्राणि दृष्ट्वा संख्यां लिखत – (चित्रों को देखकर संख्या लिखें। चित्र पाठ्यपुस्तक में देखें।)

(क) ………. कन्दुकानि।
(ख) ………. चटकाः।
(ग) ………. पुस्तकम्।
(घ)  ………. मयूरौ।
(ङ) ……….  बालिके।
(च) ………. तालाः।
(छ) ………. कपोताः।
(ज) ……….. पत्राणि।

उत्तर –

(क) अष्ट कन्दुकानि।
(ख) तिस्त्रः चटकाः।
(ग) एकं पुस्तकम्।
(घ) द्वौ मयूरौ।
(ङ) द्वे बालिके।
(च) षट् तालाः।
(छ) पञ्च कपोताः।
(ज) दश पत्राणि।

II. प्रश्ननिर्माणम्

(क) वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (वाक्यों में रेखांकित पदों को आधार बनाकर प्रश्न निर्माण करें।)

(i) ते नदीजले चिरं स्नानं अकुर्वन्।

(क) कः
(ख) का
(ग) के
(घ) किम्

उत्तर – (ग) के

(ii) सः स्वं न अगणयत्।

(क) का
(ख) किम्
(ग) के
(घ) कः

उत्तर – (घ) कः

(iii) पथिकः तान् बालकान् अपृच्छत्।

(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्

उत्तर – (ख) कान्

III. कथायाः क्रमसंयोजनम्

(ख) घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि (घटनाक्रमानुसार निम्नलिखित वाक्यों को पुनः लिखें।)

(क) एकः नद्यां मग्नः इति।
(ख) ते दु:खिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।


उत्तर –
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. कति बालकाः स्नानाय नदीम् अगच्छन्?

(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।

उत्तर – (क) दश
2. कः तान् अपृच्छत्?

(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः

उत्तर – (ख) नायकः
3. कतमो नद्यां मग्नः?

(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः

उत्तर – (ग) दशमः
4. कः तत्र आगच्छत्?

(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः

उत्तर – (घ) पथिकः।
5. के प्रहृष्टाः जाता?

(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः

उत्तर – (क) बालकाः
6. कः नायकम् आदिशत्?

(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।

उत्तर – (ख) पथिकः
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here