NCERT Solution Class 10th Sanskrit (Shemushi) Chapter – 4 जननी तुल्यवत्सला प्रश्न – उत्तर 

NCERT Solution Class 10th Sanskrit (Shemushi) Chapter – 4 जननी तुल्यवत्सला

TextbookNCERT
Class10th
Subjectसंस्कृत
Chapter4th
Chapter Nameजननी तुल्यवत्सला
CategoryClass 10th संस्कृत
MediumHindi 
SourceLast Doubt
NCERT Solution Class 10th Sanskrit Shemushi New Syllabus Chapter – 4 जननी तुल्यवत्सला प्रश्न – उत्तर  सूक्तिमौक्तिकम् का अर्थ क्या है? संस्कृत का पहला पाठ क्या है? संस्कृत कब आई थी संस्कृत की रचना कब हुई थी? संस्कृत में 6 को क्या कहते हैं? संस्कृत पिता कौन थे? संस्कृति का जनक कौन है? पहली बार संस्कृत किसने बोली थी?संस्कृत भाषा का दूसरा नाम क्या है? भारत में संस्कृत भाषा कौन लाया? संस्कृत में कितने शब्द हैं? संस्कृत कौन से देश की भाषा है? भारत में कितनी संस्कृत में हैं? संस्कृत भाषा कितना पुराना है? संस्कृत दिवस कब मनाया जाता है? दुनिया की सबसे मीठी भाषा कौन सी है? दुनिया की 3 सबसे पुरानी भाषा कौन सी है?

NCERT Solution Class 10th Sanskrit (Shemushi) Chapter – 4 जननी तुल्यवत्सला

Chapter – 4

जननी तुल्यवत्सला

प्रश्न-उत्तर

अभ्यासः

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तरम् –
कृषकः

(ख) वृषभः कुत्र पपात?
उत्तरम् –
क्षेत्रे

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम् –
मातुः

(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तरम् –
बलीवर्दयोः

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम् –
प्रवर्ष:
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कृषक: किं करोति स्म?
उत्तरम् –
कृषकः क्षेत्रकर्षणं करोति स्म।

(ख) माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म?
उत्तरम् –
भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
उत्तरम् –
सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-” भो वासव! पुत्रत्य दैन्यं दृष्ट्वा अहं रोदिमि।”

(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम् –
मातुः अधिका कृपा दीने पुत्रे भवति।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम् –
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।

(च) जननी कीदृशी भवति?
उत्तरम् –
जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम् –
अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।
प्रश्न 3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ ख स्तम्भ
(क) कृच्छ्रेण (i) वृषभः
(ख) चक्षुभ्या॑म (ii) वासवः
(ग) जवने (iii) नेत्राभ्याम्
(घ) इन्द्रः(iv) अचिरम्
(ङ) पुत्राः(v) द्रुतगत्या
(च) शीघ्रम् –(vi) काठिन्येन
(छ) बलीवर्दः(vii) सुताः
उत्तरम् –
क स्तम्भ ख स्तम्भ
(क) कृच्छ्रेण (i) काठिन्येन
(ख) चक्षुभ्या॑म (ii) नेत्राभ्याम्
(ग) जवने (iii) द्रुतगत्या
(घ) इन्द्रः(iv) वासवः
(ङ) पुत्राः(v) सुताः
(च) शीघ्रम् –(vi) अचिरम्
(छ) बलीवर्दः(vii) वृषभः
प्रश्न 4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तरम् –
सः केन/कथम् भारम् उद्वहति?

(ख) सुराधिपः ताम् अपृच्छत्?
उत्तरम् –
कः ताम् अपृच्छत्?

(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तरम् –
अयम् केभ्यः/ केभ्यो दुर्बलः?

(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तरम् –
कासाम् माता सुरभिः आसीत्?

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तरम् –
कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?
प्रश्न 5. रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
उत्तरम् –
कुर्वन्नासीत्

(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तरम् –
तयोः + एकः

(ग) तथापि वृषः न + उत्थितः।
उत्तरम् –
नोत्थितः

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तरम् –
सत्सु + अपि

(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
उत्तरम् –
तथाप्यहमेतस्मिन्

(च) मे बहूनि + अपत्यानि सन्ति।
उत्तरम् –
बहून्यपत्यानि

(छ) सर्वत्र जलोपप्लवः संजात:।
उत्तरम् –
जल + उपलव:
प्रश्न 6. अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

(क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
उत्तरम् –
धेनुमात्रे सुरभये (सुरभ्यै)।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तरम् –
धेनुमात्रे सुरभये (सुरभ्यै)।

(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
उत्तरम् –
दुर्बल बलीवय।

(घ) मे बहूनि अपत्यानि सन्ति।
उत्तरम् –
धेनुमात्रे सुरभये (सुरभ्यै)।

(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तरम् –
आखण्डलाय (इन्द्राय)।

(च) सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तरम् –
धेनुमात्रे सुरभये (सुरभ्यै)।
प्रश्न 7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भख स्तम्भ
(क) कश्चित्(i) वृषभम्
(ख) दुर्बलम्(ii) कृपा
(ग) क्रुद्धः(iii) कृषीवल:
(घ) सहस्राधिकेषु(iv) आखण्डल:
(ङ) अभ्यधिका(v) जननी
(च) विस्मितः(vi) पुत्रेषु
(छ) तुल्यवत्सला(vii) कृषक:
उत्तरम् –
क स्तम्भख स्तम्भ
(क) कश्चित्(i) कृषक:
(ख) दुर्बलम्(ii) वृषभम्
(ग) क्रुद्धः(iii) कृषीवल:
(घ) सहस्राधिकेषु(iv) पुत्रेषु
(ङ) अभ्यधिका(v) कृपा
(च) विस्मितः(vi) आखण्डल:
(छ) तुल्यवत्सला(vii) जननी

NCERT Solutions Class 10th Sanskrit All Chapter Question & Answer

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here