NCERT Solution Class 6th Sanskrit Chapter – 15 मातुलचन्द्र Question & Answer

NCERT Solutions Class 6th Sanskrit Chapter – 15 मातुलचन्द्र

TextbookNCERT
Class6th
SubjectSanskrit
Chapter15th
Chapter Nameमातुलचन्द्र (matulchandra)
CategoryClass 6th Sanskrit 
Medium Hindi
Source Last Doubt
NCERT Solution Class 6th Sanskrit Chapter – 15 मातुलचन्द्र Question & Answer – जिसमें हम अध्यया के प्रश्न – उत्तर को हल करेंगे। यहाँ हम आप के लिए लाये है एनसीईआरटी समाधान कक्षा 6 संस्कृत रुचिरा पुस्तक के अध्याय 15 मातुलचन्द्र: का पूर्ण समाधान कक्षा 6 के लिए ये एनसीईआरटी समाधान संस्कृत माध्यम में पढ़ रहे छात्रों के लिए बहुत उपयोगी हैं। और इस अध्याय के प्रश्न – उत्तर जैसे की बालगीतं‌ ‌साभिनयं‌ ‌सस्वरं‌ ‌गायत, पद्यांशान्‌ ‌योजयत‌‌‌, पद्यांशेषु‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌, प्रश्नानाम्‌ ‌उत्तराणि‌ ‌लिखत‌‌‌, उदाहरणानुसारं‌ ‌निम्नलिखितपदानि‌ ‌सम्बोधने‌ ‌परिवर्तयत‌‌‌, मञ्जूषातः‌ ‌उपयुक्तानाम्‌ ‌अव्ययपदानां‌ ‌प्रयोगेण‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌, तत्समशब्दान्‌ ‌लिखत‌‌‌ आदि के बारे में पढ़ेंगे। 

NCERT Solutions Class 6th Sanskrit Chapter – 15 मातुलचन्द्र

Chapter – 15

मातुलचन्द्र

प्रश्न – उत्तर

शब्दार्थः
मातुलचन्द्र!चन्दामामा!From where
कुतः (अव्यय)कहाँ सेFrom where
अतिशयविस्तृतःअति विशालVery stretched, extended
दृश्यतेदिखता है/दिखती हैंIt looks
क्वचित् (अव्यय)कहीं भीAnywhere
प्रयास्यसिजाओगे/जाओगीWill go
गेहम्घर कोHome
किरसिविखेरते हो/विखेरती होScatter
धवलम्सफेदWhite
चन्द्रिकावितानम्फैली हुई चाँदनीExtensive moonlight
तारकखचितंतारों से शोभितAdorned with stars
सितपरिधानम्सफेद वस्त्रWhite clothes
मह्यम्मुझेTo me
त्वरितम्शीघ्रFast, as soon as
एहिआओCome
श्रावयसुनाओMake me listen
वर्धयबढ़ाओIncrease

अभ्यासः

प्रश्न 1.‌ ‌बालगीतं‌ ‌साभिनयं‌ ‌सस्वरं‌ ‌गायत।
उत्तर – इसे विद्यार्थी स्वयं अभिनय करके गाएँ।
प्रश्न 2.‌ ‌पद्यांशान्‌ ‌योजयत‌‌‌-

‌(क)‌ ‌मातुल!‌ ‌किरसि‌‌‌ सितपरिधानम्‌ ‌…………….।‌
‌(ख)‌ ‌तारकखचितं‌‌‌ श्रावय‌ ‌गीतिम्‌ ‌……………।‌ ‌‌
(ग)‌ ‌त्वरितमेहि‌ ‌मां‌ चन्द्रिकावितानम्‌ ‌…………….।‌ ‌‌
(घ)‌ ‌अतिशयविस्तृत‌‌‌ कथं‌ ‌न‌ ‌स्नेहम्‌ ‌‌………………‌ ‌‌।‌
‌(ङ)‌ ‌धवलं‌ ‌तव‌‌‌ नीलाकाशः‌ ‌….‌……..
उत्तर –
‌(क)‌ ‌मातुल!‌ ‌किरसि‌ ‌कथं‌ ‌न‌ ‌स्नेहम्।‌‌‌

(ख)‌ ‌तारकखचितं‌ ‌सितपरिधानम्।‌
‌(ग)‌ ‌त्वरितमेहि‌ ‌मां‌ ‌श्रावय‌ ‌गीतिम्।‌
‌(घ)‌ ‌अतिशयविस्तृत‌ ‌नीलाकाशः।‌ ‌
(ङ)‌ ‌धवलं‌ ‌तव‌ ‌चन्द्रिकावितानम्‌ ‌।‌‌‌
प्रश्न 3.‌‌ पद्यांशेषु‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌-

(क)‌ ‌प्रिय‌ ‌मातुल!‌ ‌…………….‌ ‌प्रीतिम्।‌ ‌
(ख)‌ ‌कथं‌ ‌प्रयास्यसि‌ ‌…………‌‌‌……!‌
‌‌(ग)‌ ‌………………….‌ ‌क्वचिदवकाशः।‌ ‌‌
(घ)‌ ‌……………..‌ ‌दास्यसि‌ ‌मातुलचन्द्र!‌ ‌‌
(‌ङ)‌ ‌कथमायासि‌ ‌न‌ ‌…………….‌ ‌गेहम्।‌‌‌
उत्तर –
‌(क)‌ ‌वर्धय‌ ‌मे‌ ‌

(ख)‌ ‌मातुलचन्द्र‌
‌(ग)‌ ‌नैव‌ ‌दृश्यते
‌(घ)‌ ‌मह्यं‌ ‌
(ङ)‌ ‌भो!‌ ‌मम
प्रश्न ‌‌4.‌‌ प्रश्नानाम्‌ ‌उत्तराणि‌ ‌लिखत‌‌‌-

‌(क)‌ ‌अस्मिन्‌ ‌पाठे‌ ‌‌कः‌ ‌मा‌तु‌लः‌?‌ ‌
(ख)‌ ‌नीलाका‌शः‌ ‌कीदृशः‌ ‌अस्ति‌?‌
‌(ग)‌ ‌मातुलचन्द्रः‌ ‌किं‌ ‌न‌ ‌किरति?‌
‌‌(घ)‌ ‌किं‌ ‌श्रावयि‌तुं‌ ‌शिशुः‌ ‌‌चन्द्रं‌ ‌कथयति?‌ ‌‌
(ङ)‌ ‌चन्द्रस्य‌ ‌सितपरिधानं‌ ‌कथम्‌ ‌अस्ति?‌ ‌‌
उत्तर –
(क)‌ ‌अस्मिन्‌ ‌पाठे‌ ‌चन्द्रः‌ ‌मातुलः‌।‌‌‌

(ख)‌ ‌नीलाकाशः‌ ‌अतिशयविस्तृतः‌ ‌अस्ति।‌
‌‌(ग)‌ ‌मातुलचन्द्रः‌ ‌स्नेहं‌ ‌न‌ ‌किरति‌।‌ ‌‌
(घ)‌ ‌गीतिं‌ ‌श्रावयितुं‌ ‌शि‌शुः‌ ‌‌चन्द्रं‌ ‌कथयति।‌‌‌
(ङ)‌ ‌चन्द्रस्य‌ ‌सितपरिधानं‌ ‌तारकखचितम्‌ ‌अस्ति।‌
प्रश्न ‌‌5.‌‌ उदाहरणानुसारं‌ ‌निम्नलिखितपदानि‌ ‌सम्बोधने‌ ‌परिवर्तयत‌‌‌-

यथा‌-चन्द्रः‌‌‌ — चन्द्र!‌
‌‌(क)‌ ‌शिष्यः‌ — …………
‌‌(ख)‌ ‌गोपा‌लः‌ ‌‌– …………
उत्तर –
(क)‌ ‌शिष्य!‌‌‌

(ख)‌ ‌गोपाल!‌‌‌

यथा‌-बालिका‌‌‌ — बालिके!‌ ‌‌
(क)‌ ‌प्रियंवदा‌ ‌‌‌‌– …………
(ख)‌ ‌लता‌ ‌‌– …………
उत्तर –
(क)‌ ‌प्रियंवदे!‌‌‌

(ख)‌ ‌लते!‌ ‌‌

यथा-‌फलम्‌‌‌ — फल!‌
‌‌(क)‌ ‌मित्रम्‌ ‌‌– …………
‌‌(ख)‌ ‌पु‌स्त‌कम्‌‌‌ ‌‌– …………
उत्तर –
‌(‌क‌)‌ ‌‌मित्र!‌‌‌

(‌ख‌)‌ ‌‌पुस्तक!‌

‌‌यथा‌-‌र‌विः‌‌‌ — रवे!‌
‌‌(क)‌ ‌मुनिः‌ — …………….
‌‌(‌ख‌)‌ ‌‌कविः‌‌‌ — …………….
उत्तर –
(क)‌ ‌मुने!‌‌‌

(ख‌)‌ ‌‌कवे!‌

‌‌यथा‌-सा‌धुः‌‌‌ — साधो‌!‌
‌‌(क‌)‌ ‌‌भा‌नुः‌ – …………..
‌‌(‌ख‌)‌ ‌प‌शुः‌ ‌‌- …………..
उत्तर –
(‌क‌)‌ ‌‌भानो!‌‌‌

(ख)‌ ‌पशो‌!‌ ‌‌

यथा-नदी‌‌‌ — नदि!‌
‌‌(‌क‌)‌ ‌‌देवी‌ ‌– ……………..
(ख)‌ ‌मानिनी‌ ‌– ……………..
उत्तर –
(‌क‌)‌ ‌‌देवि‌!‌‌‌

(ख‌)‌ ‌‌मानिनि!‌ ‌‌

प्रश्न 6.‌ ‌मञ्जूषातः‌ ‌उपयुक्तानाम्‌ ‌अव्ययपदानां‌ ‌प्रयोगेण‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌-

 

कुतः‌ कदा‌ ‌कुत्र‌ कथं‌किम्‌ ‌‌

‌‌(क)‌ ‌जगन्नाथपुरी‌ ‌…………………‌ ‌अस्ति?‌
‌‌(‌ख‌)‌ ‌‌त्वं‌ ‌…..‌.‌…………….‌ ‌पुरीं‌ ‌गमिष्यसि‌?‌
‌‌(‌ग‌)‌ ‌गङ्गानदी‌ ‌‌.‌..‌.‌.‌.‌.‌.‌.‌.‌.‌.‌.‌.‌ ‌‌प्रवहति?
(‌घ‌)‌ ‌तव‌ ‌स्वास्थ्यं‌ ‌………………….‌ ‌अस्ति?‌
‌(ङ)‌ ‌वर्षाकाले‌ ‌मयूराः‌ ‌……………….‌ ‌कुर्वन्ति?‌

उत्तर –
‌‌(‌क‌)‌ ‌‌जगन्नाथपुरी‌ ‌कुत्र‌ ‌‌अस्ति‌?‌‌‌

(‌ख‌)‌ ‌‌त्वं‌ ‌कदा‌ ‌‌पुरीं‌ ‌गमिष्यसि‌?‌
‌‌(‌ग‌)‌ ‌‌गङ्गानदी‌ ‌कुतः‌ ‌प्रवहति‌?‌ ‌‌
(‌घ‌)‌ ‌‌तव‌ ‌स्वास्थ्यं‌ ‌कथम्‌ ‌अस्ति‌?‌‌‌
(ङ)‌ ‌वर्षाकाले‌ ‌मयूराः‌ ‌किं‌ ‌कुर्वन्ति?‌

प्रश्न ‌‌7‌.‌‌‌ तत्समशब्दान्‌ ‌लिखत‌‌‌-
उत्तर –
‌मामा‌‌‌ – मातुलः‌‌‌

मोर‌‌‌ – मयूरः‌
तारा‌‌‌ – ‌‌तारकम्‌
कोयल‌ – ‌‌कोकिलः‌ ‌‌
कबूतर‌‌‌ – कपोतः
NCERT Solution Class 6 Sanskrit All Chapters Question & Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 पुष्पोत्सवः
Chapter – 12 दशमः त्वम असि
Chapter – 13 विमानयानं रचयाम
Chapter – 14 अहह आः च
Chapter – 15 मातुलचन्द्र

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here