NCERT Solution Class 6th Sanskrit Chapter – 13 अहह आः च Question & Answer

NCERT Solutions Class 6th Sanskrit Chapter – 13 अहह आः च

TextbookNCERT
Class6th
SubjectSanskrit
Chapter13th
Chapter Nameअहह आः च
CategoryClass 6th Sanskrit 
Medium Hindi
Source Last Doubt
NCERT Solution Class 6th Sanskrit Chapter – 13 अहह आः च Question & Answer जिसमें हम Sanskrit Class 6 Chapter 13 PDF, Sanskrit chapter 13 Class 6 question answer, Chapter 13 Sanskrit Class 6 Hindi Translation, Class 6 Sanskrit Chapter 13 question answer, Class 6 Sanskrit ch 13, निर्देशानुसारं लकारपरिवर्तनं कुरुत, मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत, अहह आः च, आदि इसके बारे में हम विस्तार से पढ़ेंगे।

NCERT Solutions Class 6th Sanskrit Chapter – 14 अहह आः च

Chapter – 13

अहह आः च

प्रश्न उत्तर

शब्दार्थाः

लीनःसंलग्न, तल्लीनengaged
वाञ्छतिचाहता/चाहती हैwishes/wants
कोऽपि (कः+अपि)कोई भीwhosoever
आनयलाओbring
अहहकष्टसूचक अव्ययoh!
आःपीड़ासूचक अव्ययah!
आनेतुम्लाने के लिएto bring
निर्गच्छतिनिकलता हैcomes out/exits
इतस्तत: ( इतः + ततः)इधर-उधरhere and there
धराम्पृथ्वी कोthe earth
प्राप्स्यतिपाएगाwill receive
व्यथाम्दुःख कोpain
सद्यःतत्काल, तुरन्तinstantly
अर्पयदे दोgive
उद्घाटयतिखोलता हैopens

अभ्यासः

प्रश्न 1. अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

क – ख
हस्ते – अकस्मात्
सघा: – पृथ्वीम्
सहसा – गगनम्
धनम् – शीघ्रम्
आकाशम् – करे
धराम् – द्रविणम्

उत्तर –

क – ख
हस्ते – करे
सघा: – शीघ्रम्
सहसा – अकस्मात्
धनम् – द्रविणम्
आकाशम् – गगनम्
धराम् – पृथ्वीम्
प्रश्न 2. मञ्जूषातः उचितं विलोमपदं चित्वा लिखत (मंजूषा से उचित विलोम शब्द चुनकर लिखें)।
विशतिसेवकःमूर्खःनेतुम् नीचैः दुःखितः
(क) चतुरः …………
(ख) आनेतुम् …………
(ग) निर्गच्छति …………
(घ) स्वामी …………
(ङ) प्रसन्नः …………
(च) उच्चैः …………

उत्तर –

(क) चतुरः – मूर्खः
(ख) आनेतुम् – नेतुम्
(ग) निर्गच्छति – प्रविशति
(घ) स्वामी – सेवकः
(ङ) प्रसन्नः – दुःखितः
(च) उच्चैः – नीचैः
प्रश्न 3. मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-
इव अपि एवउच्चैः
(क) बालकाः बालिकाः …………………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः …………………. गर्जन्ति ।
(ग) बकः हंसः ……………….. श्वेतः भवति।
(घ) सत्यम् ………………… जयते।
(ङ) अहं पठामि, त्वम् …………….. पठ।

उत्तर –

(क) बालकाः बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः उच्चैः गर्जन्ति।
(ग) बकः हंसः इव श्वेतः भवति।
(घ) सत्यम् एव जयते।
(ङ) अहं पठामि, त्वम् अपि पठ।
प्रश्न 4. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) अजीजः गृहं गन्तुं किं वाञ्छति?
उत्तर
– अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।

(ख) स्वामी मूर्खः आसीत् चतुरः वा?
उत्तर
– स्वामी चतुरः आसीत्।

(ग) अजीजः कां व्यथां श्रावयति?
उत्तर
– अजीजः वृद्धां व्यथां श्रावयति।

(घ) अन्या मक्षिका कुत्र दशति?
उत्तर
– अन्या मक्षिका मस्तके दशति।

(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तर
– स्वामी अजीजाय धनं दातुं न इच्छति।
प्रश्न 5. निर्देशानुसारं लकारपरिवर्तनं कुरुत-

यथा- अजीजः परिश्रमी आसीत्- (लट्लकारे) — अजीजः परिश्रमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लुट्लकारे) ………………….
उत्तर
– अहं शिक्षकाय धनं दास्यामि।

(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ………………….
उत्तर
– परिश्रमी जनः धनं प्राप्नोति।

(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ………………….
उत्तर
– स्वामी उच्चैः अवदत्।

(घ) अजीजः पेटिकां गृह्णाति। (लुट्लकारे) ………………….
उत्तर
– अजीजः पेटिकां ग्रहीष्यति।

(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ………………….
उत्तर
– त्वम् उच्चैः पठ।
प्रश्न 6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
उत्तर
– अजीजः सरलः परिश्रमी च आसीत्।

(ख) अजीजः सरलः परिश्रमी च आसीत्।
उत्तर–
एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ग) अजीजः पेटिकाम् आनयति।
उत्तर –
अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
उत्तर
– मक्षिके स्वामिनं दशतः।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
उत्तर
– पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।
उत्तर
स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here