NCERT Solution Class 6th Sanskrit Chapter – 10 कृषिकाः कर्मवीराः प्रश्न – उत्तर

NCERT Solutions Class 6th Sanskrit Chapter – 10 कृषिकाः कर्मवीराः

TextbookNCERT
Class6th
SubjectSanskrit
Chapter10th
Chapter Name कृषिकाः कर्मवीराः
CategoryClass 6th Sanskrit 
Medium Hindi
Source Last Doubt
NCERT Solution Class 6th Sanskrit Chapter – 10 कृषिकाः कर्मवीराः Question & Answer – इस अध्याय में हम कृषिकाः कर्मवीराः, इस अध्याय के शब्दार्थः, उच्चारणं कुरुत, श्लोकांशान् योजयत, उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत, मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत, मञ्जूषातः विलोमपदानि चित्वा लिखत, प्रश्नानाम् उत्तराणि लिखत, class 6 sanskrit chapter 10, class 6 sanskrit book pdf with answers, बहुविकल्पीयप्रश्नाः आदि Class 6th Sanskrit Chapter – 10 कृषिकाः कर्मवीराः के प्रश्न – उत्तर को करेंगे। 

NCERT Solutions Class 6th Sanskrit Chapter – 10 कृषिकाः कर्मवीराः

Chapter – 10

कृषिकाः कर्मवीराः

प्रश्न – उत्तर

शब्दार्थः
तपतुतपाये, जलायेMay burn
विलम्अत्यधिकIn large amount
कर्मठौनिरन्तर क्रियाशीलActive
सस्वेदम्पसीने से युक्तFull of sweat
पदत्राणेजूतेShoes
वसनानिकपड़ेClothes
जीर्णम्पुरानाOld
वारयितुम्दूर करने मेंIn removing
क्षमम्समर्थAble
सस्यपूर्णानिफसल से युक्तFull of crops
धरित्रीपृथ्वीEarth
कण्टकावृताकाँटों से परिपूर्णFull of thorns
क्षुधातृषाकुलाभूख प्यास से बेचैनDistressed with hunger and thirst

अभ्यासः

प्रश्न 1. उच्चारणं कुरुत-
सूर्यस्तपतुजीर्णम्शीतकालेऽपि
वारयितुम्ग्रीष्मेसस्यपूर्णानि
पदत्राणेकण्टकावृताक्षुधा-तृषाकुलौ

उत्तर – छात्र स्वयं उच्चारण करें।

प्रश्न 2. श्लोकांशान् योजयत-
क ख 
(i) गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
(ii) हलेन च कुदालेन  या शुष्का कण्टकावृता।
(iii) पादयोन पदत्राणे  सस्यपूर्णानि सर्वदा।
(iv) तयोः श्रमेण क्षेत्राणि  शरीरे वसनानि नो।
(v) धरित्री सरसा जाता  वृष्टिं वारयितुं क्षमम्।

उत्तर –

क ख 
(i) गृहं जीर्णं न वर्षासु  वृष्टिं वारयितुं क्षमम्।
(ii) हलेन च कुदालेन  तौ तु क्षेत्राणि कर्षतः।
(iii) पादयोर्न पदत्राणे। शरीरे वसनानि नो।
(iv) तयोः श्रमेण क्षेत्राणि  सस्यपूर्णानि सर्वदा।
(v) धरित्री सरसा जाता  या शुष्का कण्टकावृता।
प्रश्न 3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
यथा-कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।आम्
 कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क)कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। 
(ख)कृषकाणां जीवनं कष्टप्रदं न भवति। 
(ग)कृषकः क्षेत्राणि सस्यपूर्णानि करोति। 
(घ)शीते शरीरे कम्पनं न भवति। 
(ङ)श्रमेण धरित्री सरसा भवति। 

उत्तर –
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्

प्रश्न 4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
रविः वस्त्राणि जर्जरम् अधिकम् पृथ्वी पिपासा

वसनानि – …………….
सूर्यः – …………….
तृषा – …………….
विपुलम् – …………….
जीर्णम् – ……………….
धरित्री – ……………….

उत्तर – वसनानि – वस्त्राणि
सूर्यः – रविः
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी

प्रश्न 5. मञ्जूषातः विलोमपदानि चित्वा लिखत-
धनिकम् नीरसा अक्षमम् दु:खम् शीते पार्वे

सुखम् …………….
निर्धनम् …………….
क्षमम् …………….
क्षमम् ग्रीष्मे …………….
सरसा …………….

उत्तर – सुखम् – दुःखम्
दूरे – पारवों
निर्धनम् – धनिकम्
क्षमम् – अक्षमम्
ग्रीष्मे – शीते
सरसा – नीरसा

प्रश्न 6. प्रश्नानाम् उत्तराणि लिखत-

(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?


उत्तर –

(क) कृषकाः हलेन क्षेत्राणि कर्षन्ति।
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण धरित्री सरसा भवति।
(घ) कृषकाः सर्वेभ्यः शाकं अन्नं फलं दुग्धं च यच्छन्ति।
(ङ) कृषकात् दूरे सुखं तिष्ठति।
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here