NCERT Solution Class 6th Sanskrit Chapter – 9 क्रीडास्पर्धा Question & Answer

NCERT Solutions Class 6th Sanskrit Chapter – 9 क्रीडास्पर्धा

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter9th
Chapter Nameक्रीडास्पर्धा
CategoryClass 6th Sanskrit
Medium Hindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 9 क्रीडास्पर्धा Question & Answer – जिसमें हम शब्दार्थाः, निर्देशानुसारं परिवर्तनं कुरुत, कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत और अध्यया के प्रश्न और उतर को हल करेंगे और उच्चारण करेंगे।

NCERT Solutions Class 6th Sanskrit Chapter – 9 क्रीडास्पर्धा

Chapter – 9

क्रीडास्पर्धा

प्रश्न उत्तर

शब्दार्थाः
स्पर्धाःप्रतियोगिताएँcompetitions
यूयम्तुम सबyou all
वयम्हम सबwe all
खेलिष्यामःखेलेंगेshall play
मिलित्वामिलकरtogether
नियुद्धम्जूडोjudo
पादकन्दुकम्फुटबालfootball
हस्तकन्दुकम्वॉलीबालvolleyball
चतुरङ्गःचेसchess
चलचित्रम्सिनेमाcinema
स्थास्यामिरहूँगी /रहूँगाshall stay
द्रष्टुम्देखने के लिएto see
न्यायसङ्गतःउचितlawful, proper
तादृशानिवैसेsimilar
अन्यथासमर्थानिभिन्न तरीके से योग्यdifferently able

अभ्यासः

प्रश्न 1. उच्चारणं कुरुत –

अहम्आवाम्वयम्
माम्आवाम्अस्मान्
ममआवयोःअस्माकम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
तवयुवयोःयुष्माकम्

उत्तर – छात्र स्वयं सस्वर गाएँ।

प्रश्न 2. निर्देशानुसारं परिवर्तनं कुरुत –

यथा-अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः।

(क) अहं नृत्यामि। – (बहुवचने) – ……………..
(ख) त्वं पठसि। – (बहुवचने) – ……………..
(ग) युवां गच्छथः। – (एकवचने) – ……………..
(घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………..
(ङ) तव गृहम्। – (द्विवचने) – ……………..

उत्तर –

(क) वयं नृत्यामः।
(ख) यूयं पठथ।
(ग) त्वं गच्छसि।
(घ) मम पुस्तकम्।
(ङ) युवयोः गृहे।
प्रश्न 3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत – (कोष्ठक से उचित शब्द चुनकर रिक्तस्थान पूर्ति करें)

(क) …………… पठामि। (वयम्/अहम्)
(ख) ………………….. गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ……………….. पुस्तकम्। (माम्/मम)
(घ) ………………. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ………….. छात्रे स्वः। (वयम्/आवाम्)

उत्तर –

(क) अहम् पठामि।
(ख) युवाम् गच्छथः।
(ग) एतत् मम पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्वः।

4. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम्लेखंपश्यामि
वयम्शिक्षिकांरचयामः
युवाम्दूरदर्शनंकथयिष्यथः
अहम्कथांपठिष्यावः
त्वम्पुस्तकंलेखिष्यसि
आवाम्चित्राणिनस्यथ

उत्तर – 

  1. यूयम् शिक्षिकां नस्यथ
  2. वयम् चित्राणि रचयामः
  3. युवाम् कथां कथयिष्यथः
  4. अहम् दूरदर्शनं पश्यामि
  5. त्वम् लेखं लेखिष्यसि
  6. आवाम् पुस्तकं पठिष्यावः

प्रश्न 5. उचितपदैः वाक्यनिर्माणं कुरुत –

मम तव आवयोः युवयोः अस्माकम् युष्माकम्

यथा-एषा मम पुस्तिका।
(क) एतत् …………….. गृहम्।
(ख) ………………. मैत्री दृढा।
(ग) एषः ……………………………… विद्यालयः।
(घ) एषा …………. अध्यापिका।
(ङ) भारतम् ……………….
(च) एतानि …………. पुस्तकानि।
उत्तर –
(क) एतत् मम गृहम्।
(ख) तव मैत्री दृढा।
(ग) एषः आवयोः विद्यालयः।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकम् देशः।
(च) एतानि युष्माकम् पुस्तकानि।

6. वाक्यानि रचयत-

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।………………….………………….
(ख) ………………….आवाम् वस्त्रे धारयिष्यावः।………………….
(ग) अहं पुस्तकं पठिष्यामि।………………….………………….
………………….(घ) ते फले खादिष्यथः।………………….
(ङ) मम गृहं सुन्दरम्।………………….………………….
………………….………………….(च) यूयं गमिष्यथ।

उत्तर –

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।युवाम् लेखे लेखिष्यथः यूयं लेखानि लेखिष्यथ 
(ख) अहं वस्त्रं धारयिष्यामिआवाम् वस्त्रे धारयिष्यावः।वयं वस्त्राणि धारयिष्यामः
(ग) अहं पुस्तकं पठिष्यामि।आवाम् पुस्तके पठिष्यावःवयम् पुस्तकानि पठिष्यामः
(घ) सा फलम् खादिष्यतिते फले खादिष्यथः।ताः फलानि खादिष्यन्ति
(ङ) मम गृहं सुन्दरम्।आवयोः ग्रहे सुन्दरे अस्माकम् गृहाणि सुन्दरानि
(च) त्वं गमिष्यसियुवाम् गमिष्यथःयूयं गमिष्यथ।
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here