NCERT Solution Class 6th Sanskrit Chapter – 8 सूक्तिस्तबकः Question & Answer

NCERT Solution Class 6th Sanskrit Chapter – 8 सूक्तिस्तबकः

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter 8th
Chapter Nameसूक्तिस्तबकः
CategoryClass 6th Sanskrit
Medium Hindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 8 सूक्तिस्तबकः Question & Answer – जिसमें हम अध्यया के सर्वान् श्लोकान् सस्वरं गायत।, प्रश्नानाम् उत्तराणि लिखत-, श्लोकांशान् योजयत, उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत-, मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत -, विलोमपदानि योजयत आदि को हल करेंगे।

NCERT Solution Class 6th Sanskrit Chapter – 8 सूक्तिस्तबकः

Chapter – 8

सूक्तिस्तबकः

प्रश्नो – उत्तर

अभ्यासः

प्रश्न 1. सर्वान् श्लोकान् सस्वरं गायत।
उत्तर – छात्र स्वयं सस्वर गाएँ।
प्रश्न 2. श्लोकांशान् योजयत – (श्लोकांशों का मिलान करें)
(क)(ख)
तस्मात् प्रियं हि वक्तव्यंसर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको यातिजीवने यो न सार्थकः।
प्रियवाक्यप्रदानेनको भेदः पिककाकयोः।
किं भवेत् तेन पाठेनयोजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णःवचने का दरिद्रता।

उत्तर –

(क)(ख)
तस्मात् प्रियं हि वक्तव्यंवचने का दरिद्रता।
गच्छन् पिपीलको यातियोजनानां शतान्यपि।
प्रियवाक्यप्रदानेनसर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेनजीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णःको भेदः पिककाकयोः।
प्रश्न 3. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)

(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) क; गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?

उत्तर –

(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) वसन्तसमये पिककाकयोः भेदः भवति।
(ग) पिपीलक : गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।
प्रश्न 4. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत- (उचित, कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- 

(क) काक: कृष्णः न भवति। …………..
(ख) अस्माभिः प्रियं वक्तव्यम्। …………..
(ग) वसन्तसमये पिककाकयोः भेदः स्पष्टः भवति। …………..
(घ) वैनतेयः पशुः अस्ति। …………..
(ङ) वचने दरिद्रता न कर्त्तव्या। …………..

उत्तर –

(क) न
(ख) आम्
(ग) आम्
(घ) न
(ङ) आम्
प्रश्न 5. मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत – (मञ्जूषा से समानार्थक पद चुनकर लिखिए)ग्रन्थे , कोकिलः , गरुडः ,परिश्रमेण, कथने

(क) वचने – …………..
(ख) वैनतेयः – …………..
(ग) पुस्तके – …………..
(घ) उद्यमेन – …………..
(ङ) पिकः – …………..

उत्तर –

(क) कथने
(ख) गरुड़ः
(ग) ग्रन्थे
(घ) परिश्रमेण
(ङ) कोकिल:
प्रश्न 6. विलोमपदानि योजयत – (विलोम शब्दों का मिलान कीजिए)
(क)(ख)
सार्थक:आगच्छति
कृष्णःश्वेतः
अनुक्तम्सुप्तस्य
गच्छतिउक्तम्
जागृतस्यनिरर्थक:

उत्तर – 

(क)(ख)
सार्थकःनिरर्थकः
कृष्ण:श्वेत:
अनुक्तम्उक्तम्।
गच्छतिआगच्छति
जागृतस्यसुप्तस्य

Important Question  And Answer

प्रश्न 1. मञ्जूषातः उचितं पर्यायम् चित्वा लिखत। (मञ्जूषा से उचित पर्यायवाची चुनकर रिक्त स्थान पूर्ति कीजिए।)मधुरवचनेन; प्रसन्नाः भवन्ति; ग्रंथः; अतः; मधुरम्; याति।

(क) गच्छति ………….
(ख) तुष्यन्ति ………….
(ग) पुस्तकम् ………….
(घ) प्रियम् ………….
(ङ) तस्मात् ………….
(च) प्रियवाक्यप्रदानेन ………….

उत्तर –

(क) याति
(ख) प्रसन्नाः भवन्ति
(ग) ग्रंथः
(घ) मधुरम्
(ङ) अतः
(च) मधुरवचनेन।
प्रश्न 2. मञ्जूषात् उचितं पदं चित्वा श्लोकांशान् पूरयत। (मञ्जूषा से उचित पद चुनकर श्लोकांशों की पूर्ति कीजिए।)वसन्तसमय, सिध्यन्ति, जीवने, पिपीलकः, प्रियम्।

(क) गच्छन् …………….. याति योजनानां शतान्यपि।
(ख) उद्यमेन हि कार्याणि …………….. ।
(ग) तस्मात् ……. हि वक्तव्यम्।
(घ) …………….. प्राप्ते काकः काकः पिकः पिकः।
(ङ) किं भवेत् तेन पाठेन …………….. यो न सार्थकः।

उत्तर –

(क) पिपीलकः
(ख) सिध्यन्ति
(ग) प्रियम्
(घ) वसन्तसमये
(ङ) जीवने।
प्रश्न 3. शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षम् ‘न’ इति लिखत। (शुद्ध कथन के सामने ‘आम्’ तथा अशुद्ध कथन के सामने ‘न’ लिखिए।)

(क) वसन्तसमये काकः न भवति। ………………
(ख) पिककाकयोः भेद: न अस्ति। ………………
(ग) वैनतेयः अगच्छन् अपि योजनानां शतानि गच्छति। ………………
(घ) पुस्तके पठितः पाठः जीवने सार्थकः न भवेत्। ………………
(ङ) सर्वदा प्रियं वक्तव्यम्। ………………

उत्तर –

(क) न
(ख) न
(ग) न
(घ) न
(ङ) आम्।

बहुविकल्पीयप्रश्नाः

प्रश्न 1. उचित-विकल्पेन रिक्तस्थानानि पूरयत। – (उचित विकल्प द्वारा रिक्त स्थान पूर्ति कीजिए।)

(क) ……………. का दरिद्रता। (जीवने, वचने, पुस्तके)
(ख) पुस्तके पठितः पाठः जीवने नैव ……………. (साधितः, सार्थकः, पिपीलकः)
(ग) अगच्छन् ..अपि पदमेकं न गच्छति। (पिपीलकः, वैनतेयः मानवः)
(घ) तस्मात् ……………. हि वक्तव्यम्। (युक्तम्, उक्तम्, प्रियम्)
(ङ) प्रियवाक्यप्रदानेन सर्वे ……………. मानवाः। (गच्छन्ति, वसन्ति, तुष्यन्ति)

उत्तर –

(क) वचने
(ख) साधितः
(ग) वैनतेयः
(घ) प्रियम्
(ङ) तुष्यन्ति
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here