NCERT Solution Class 6th Sanskrit Chapter – 6 समुद्रतटः Question & Answer

NCERT Solution Class 6th Sanskrit Chapter – 6 समुद्रतटः

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter6th
Chapter Nameसमुद्रतटः
CategoryClass 6th Sanskrit
MediumHindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 6 समुद्रतटः Question & Answer सूक्ति असली थे?, सूक्ति किसका प्रतीक है?, सूक्ति किसने बनाई?, सूक्ति किससे रक्षा करती है?, सूक्ति की कथा कहां से आई?, सूक्ति का सही अर्थ क्या है?, सूक्ति कितने प्रकार की होती है?, सूक्ति की आंखें क्यों नहीं होती हैं?, सूक्ति कहां लगाते हैं?, सूक्ति कहाँ रहते हैं?, सूक्ति और डेबियन क्या है?, कुतरने का मतलब क्या होता है?, सूक्ति में कौन सी संधि है?, आंखें अंदर क्यों धंस जाती हैं?, सूक्ति कौन से रंग होते हैं?, सूक्ति के पास टोपी क्यों होती है?, कुतरने के बाद क्या आता है? आदि के बारे में पढ़ेंगे।

NCERT Solution Class 6th Sanskrit Chapter – 6 समुद्रतटः

Chapter – 6

समुद्रतटः

प्रश्न – उत्तर

शब्दार्थाः
समुद्रतट:समुद्र का किनाराSea beach
पर्यटनाय घूमने के लियेFor excursion
तरङ्गैः लहरों से/के साथWith waves
नौकाभिः नौकाओं के द्वाराBy the boats
जलविहारम् जलक्रीडा Water game
बालुकाभिः बालुओं से With sands
बालुकागृहम् बालू का घर, घरौंदाSand-houselet
मध्ये-मध्ये बीच-बीच मेंAt some interval
प्रवाहयन्ति धो देते हैं, बहा देते हैंWash out
प्रचलति एव चलती ही रहती हैKeeps going on
पर्यटनस्थानानि घूमने की जगहTouristspot
मत्स्यजीविनः मछुआरे Fishermen
स्वजीविकाम्अपनी जीविका कोMeans of one’s livelihood
चालयन्ति चलाते हैंCausing to move
अतीव बहुत अधिकExcessive
स्वैरम् बे-रोक टोक/यथेच्छAs one pleases
विहरन्ति घूमते हैं/टहलते हैंRoam
दीर्घतमः सबसे लम्बाLongest
प्रायद्वीपः तीन तरफ जल से घिरा भू भागPeninsula
सङ्गमः मिलन Confluence
युगपदेव (युगपत्+एव)एक ही साथAt the same time
द्रष्टुं शक्यतेदेखा जा सकता हैMay be seen

अभ्यासः

प्रश्न 1. उच्चारणं कुरुत- (उच्चारण कीजिए)
तरङ्गैःमत्स्यजीविनःविदेशिपर्यकेभ्यः
सङ्गमःतिसृषुवैदेशिकव्यापाराय
प्रायद्वीपःबङ्गोसागरःचन्द्रोदयः
उत्तर – छात्र स्वयं उच्चारण करें।
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए)

(क) जना: काभिः जलविहारं कुर्वन्ति?
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
(ग) जना कुत्र स्वैरं विहरन्ति?
(घ) बालकाः बालुकाभिः किं रचयन्ति?
(ङ) कोच्चितटः केभ्यः ज्ञायते?


उत्तर –
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) चेन्नईनगरस्य मेरीनातटः देशस्य दीर्घतमः समुद्रतटः।
(ग) मुम्बईनगरस्य जुहूतटे जनाः स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः बालुकागृह रचयन्ति।
(ङ) कोच्चितटः नारिकेलेभ्यः/नारिकेलफलेभ्यः ज्ञायते।
प्रश्न 3. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से पद चुनकर रिक्त स्थान भरिए)

बङ्गोपसागरः, प्रायद्वीपः, पर्यटनाय क्रीडा, सङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ………… भवति।
(ख) भारतदेशः . इति कथ्यते।
(ग) जनाः समुद्रतटं …….. आगच्छन्ति।
(घ) बालेभ्यः ……………… रोचते।
(ङ) भारतस्य पूर्वदिशायां …… अस्ति।


उत्तर –
(क) सङ्गमः
(ख) प्रायद्वीपः
(ग) पर्यटनाय
(घ) क्रीडा
(ङ) बङ्गोपसागरः
प्रश्न 4. यथायोग्यं योजयत- (यथोचित मेल कीजिए)

समुद्रतट: – ज्ञानाय
क्रीडानकम् – पोषणाय
दुग्धम् – प्रकाशाय
दीपक: – पर्यटनाय
विद्या – खेलनाय


उत्तर –

समुद्रतटः – पर्यटनाय
क्रीडनकम् – खेलनाय
दुग्धम् – पोषणाय
दीपकः – प्रकाशाय
विद्या – ज्ञानाय
प्रश्न 5. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- (तृतीया विभक्ति के प्रयोग द्वारा रिक्त स्थान भरिए)यथा- व्योमः मित्रेण सह गच्छति। (मित्र)

(क) बालकाः ………… सह पठन्ति। (बालिका)
(ख) तडागः ………… विभाति। (कमल)
(ग) अहमपि ………… खेलामि। (कन्दुक)
(घ) अश्वाः ………… सह धावन्ति। (अश्व)
(ङ) मृगाः ………… सह चरन्ति। (मृग)


उत्तर –
(क) बालिकाभिः
(ख) कमलैः
(ग) कन्दुकेन
(घ) अश्वैः
(ङ) मृगैः
प्रश्न 6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत (निम्नलिखित वृत्तचित्र देखिए और उदाहरण के अनुसार कोष्ठगत शब्दों से उचित वाक्य बनाइए)


यथा-
1. रहीमः मित्रेण सह क्रीडति।
2. ………………………. |
3. ………………………. |
4. ………………………. |
5. ………………………. |
6. ………………………. |
7. ………………………. |
8. ………………………. |


उत्तर –

2. रहीमः द्विचक्रिकया आपणं गच्छति।
3. रहीमः कलमेन पत्रं लिखति।
4. रहीमः हस्तेन कन्दुकं क्षिपति।
5. रहीमः नौकया जलविहारं करोति।
6. रहीमः चषकेन जलं पिबति।
7. रहीमः तूलिकया चित्रं रचयति।
8. रहीमः वायुयानेन ह्यः आगच्छत्।
प्रश्नः 7. कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत- (कोष्ठक से उचित पद के प्रयोग द्वारा रिक्त स्थान भरिए)

(क) धनिकः ………………. धनं ददाति। (निर्धनम्/निर्धनाय)
(ख) बाल: ………………. विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः ……………….. जीवन्ति। (परोपकारम/परोपकाराय)
(घ) प्रधानाचार्यः ………………. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) …………… नमः। (शिक्षकाय/शिक्षकम्)


उत्तर –
(क) निर्धनाय
(ख) पठनाय
(ग) परोपकाराय
(घ) छात्रेभ्यः
(ङ) शिक्षकाय
NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here