NCERT Solution Class 6th Sanskrit Chapter – 2 शब्द परिचय :- 2 Question & Answer

NCERT Solution Class 6th Sanskrit Chapter – 2 शब्द परिचय :- 2

TextbookNCERT
Class 6th
Subject Sanskrit
Chapter 2nd
Chapter Nameशब्द परिचयः
CategoryClass 6th Sanskrit 
Medium Hindi
SourceLast Doubt
NCERT Solution Class 6th Sanskrit Chapter – 2 शब्द परिचयः 2 Question & Answer जिसमें हम अध्यया के प्रश्न और उतर को हल करेंगे और उच्चारणं कुरुत-, वर्ण संयोजनं कृत्वा पदं कोष्ठके लिखत-, पदानां वर्णविच्छेदं प्रदर्शयत-, चित्रं दृष्ट्वा संस्कृतपदं लिखत-, वचनानुसारं रिक्तस्थानानि पूरयत-, कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-, सा, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-, मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-, मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-, आदि के बारे में पड़ेंगे करेंगे।

NCERT Solution Class 6th Sanskrit Chapter – 2 शब्द परिचय :- 2

Chapter – 2

शब्द परिचय :- 2

प्रश्न – उत्तर

शब्दार्थाः
एषायह (स्त्री)This
दोलाझूलाswing
कुत्रकहाँwhere
उपवनेबगीचे मेंin the garden
घटिकाघड़ीclock
सूचयतिसूचित करती हैindicates
कोकिलेदो कोयलtwo cuckoos
एतेये (द्विवचन, स्त्री.)these
चटकेदो गौरैयाtwo sparrows
कुरुतःकरती हैंdo
विहरतःफुदक रही हैंhopping
चालिकेदो महिला ड्राईवरfemale driver
चालयतःचलाती हैंdrive
एताःये (बहुवचन, स्त्री.)thed
स्थालिकाःथालियाँthese
आम्हाँyes
एवहीonly
अजाःबकरियाँgoats
चरन्तिचरती हैंgraze

अभ्यासः

प्रश्न 1. (क) उच्चारणं कुरुत- (उच्चारण कीजिए-)

छात्रालताप्रयोगशालालेखिका
शिक्षिकापेटिकामालासेविका
नौकाछुरिकाकलिकागायिका
उत्तर – छात्र स्वयं उच्चारण करें। सभी शब्द आकारान्त स्त्रीलिङ्ग हैं।

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत-

Ncert Class 6 Sanskrit Chapter 2 Pdf Solution

उत्तर – छात्र चित्रों को देखकर पदों का उच्चारण करें। उच्चारण करते समय चित्र की ओर ध्यान दें ताकि पद का अर्थ याद रहे। उच्चारण शुद्ध हो। प्रत्येक पद का उच्चारण यदि दो बार करें, तो लाभ होगा।

प्रश्न 2. (क) वर्ण संयोजनं कृत्वा पदं कोष्ठके लिखत- (वर्णों को जोड़कर पद कोष्ठक में लिखिए)

यथा – क् + उ + र् + उ + त् + अः = कुरुतः
उ + द् + य् + आ + न् + ए =
स् + थ् + आ + ल् + इ + क् + आ =
घ् + अ + ट् + इ + क् + आ =
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अ: =
म् + आ + प् + इ + क् + आ =

उत्तर – क् + उ + र् + उ + त् + अः = कुरुतः
उ + द् + य् + आ + न् + ए = उद्याने
स् + थ् + आ + ल् + इ + क् + आ = स्थालिका
घ् + अ + ट् + इ + क् + आ = घटिका
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अ: = स्त्रीलिङ्गः
म् + आ + प् + इ + क् + आ = मापिका।

(ख) पदानां वर्णविच्छेदं प्रदर्शयत- (पदों का वर्ण-विच्छेद प्रदर्शित कीजिए)

Sanskrit Chapter 2 Question Answer

उत्तर

Class 6 Sanskrit Chapter 2 Pdf Download With Solution

प्रश्न 3. चित्रं दृष्ट्वा संस्कृतपदं लिखत- (चित्र देखकर संस्कृत पद लिखिए-)

Class 6 Sanskrit Chapter 2 Solution Pdf


उत्तर –
उत्पीठिका
पेटिका
नौका
चटका
वृद्धा
मापिका
प्रश्न 4. वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए-)

यथा-एकवचनम्द्विवचनम्बहुवचननम्
लतालतेलताः
गीत……..……..
……..पेटिके……..
……..……..खट्वा:
सा……..……..
……..रोटिके……..

उत्तर –

यथा-एकवचनम्द्विवचनम्बहुवचननम्
लतालतेलताः
गीतगीतेगीतः।
पेटिकापेटिकेपेटिका:।
खट्वाखट्वेखट्वा:
सातेता:
रोटीकारोटिकेरोटीका:
प्रश्न 5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत- (कोष्ठक से उचित शब्द चुनकर वाक्य पूरा कीजिए-)

यथा-बालिका पठति। (बालिका/बालिकाः)
(क) ………… चरतः। (अजा:/अजे)
(ख) ………… सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) ………. चलति। (नौके/नौका)
(घ) ………. अस्ति। (सूचिके/सूचिका)
(ङ) …………. उत्पतन्ति। (मक्षिकाः/मक्षिके)

उत्तर –

(क) अजे
(ख) द्विचक्रिकाः
(ग) नौका
(घ) सूचिका
(ङ) मक्षिकाः
प्रश्न 6. सा, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- (सा, ते, ताः इनमें से उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए- सा, ते, ताः)

यथा- लता अस्ति। – ………… सा अस्ति।

(क) महिलाः धावन्ति। – ………….. धावन्ति।
(ख) सुधा वदति। – ……………. वदति।
(ग) जवनिके दोलतः। – ……………. दोलतः
(घ) पिपीलिकाः चलन्ति। – …………. चलन्ति।
(ङ) चटके कूजतः – …………….. कूजतः।

उत्तर –

(क) ताः
(ख) सा
(ग) ते
(घ) ताः
(ङ) ते
प्रश्न 7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से कर्त्तापद चुनकर रिक्तस्थान भरिए-)

लेखिका, बालकः, सिंहाः, त्रिचक्रिका, पुष्पमालाः

(क) ……………. सन्ति ।
(ख) …………….. पश्यति।
(ग) ……………… लिखति।
(घ) …………… गर्जन्ति।
(ङ) …………. चलति।

उत्तर –

(क) पुष्पमालाः
(ख) बालकः
(ग) लेखिका
(घ) सिंहाः
(ङ) त्रिचक्रिका

प्रश्न 8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से कर्त्तापद के अनुसार क्रियापद चुनकर रिक्त स्थान भरिए–)

गायतः, नृत्यति, लिखन्ति, पश्यन्ति, विहरतः

(क) सौम्या …………. ।
(ख) चटके …………… ।
(ग) बालिके …………… ।
(घ) छात्राः …………… ।
(ङ) जनाः …………… ।

उत्तर –

(क) नृत्यति
(ख) विहरतः
(ग) गायतः
(घ) लिखन्ति
(ङ) पश्यन्ति

बहुविकल्पीयप्रश्नाः

प्रश्न 1. उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत (उचित सर्वनामपद चुनकर रिक्त स्थान भरिए।)
सा, ते, ताः

(क) छात्राः पठन्ति। …………. पठन्ति
(ख) महिला हसति। …………. हसति
(ग) कोकिले कूजतः। …………. कूजतः
(घ) अजाः चरन्ति। …………. चरन्ति
(ङ) दोले स्तः। …………. स्तः

उत्तर –

(क) ताः
(ख) सा
(ग) ते
(घ) ताः
(ङ) ते।

प्रश्न 2. उचितं विकल्पं चित्वा वाक्यानि पूरयत। (दिए गए शब्दों से उचित विकल्प चुनकर वाक्यपूर्ति कीजिए।

(क) (i) ………… समयं सूचयति। (चटका, घटिका, द्विचक्रिका)
(ii) ………….. उपवने अस्ति। (अजा, मक्षिका, दोला)
(iii) ………. चलन्ति (उत्पीठिकाः, सूचिकाः, पिपीलिकाः)
(iv) सौचिकः ………. (सूचयति, सीव्यति, चालयति)
(v) कोकिले ………. (विहरतः, गर्जतः, कूजतः)

उत्तर –

(i) घटिका
(ii) दोला
(iii) पिपीलिकाः
(iv) सीव्यति
(v) कूजतः

(ख) (i) ………. गर्जतः। (सिंहः, सिंहौ, सिंहाः)
(ii) ………. चलन्ति। (नौका, नौके, नौकाः)
(iii) ………….. विहरतः। (बालिका, बालिके, बालिकाः)
(iv) ………. सन्ति । (रोटिके, रोटिकाः, रोटिका)
(v) ………. चरति। (अजा, अजे, अजाः)

उत्तर

(i) सिंहौ
(ii) नौकाः
(iii) बालिके
(iv) रोटिकाः
(v) अजा

(ग) (i) छात्रे ……………..। (पठतः, पठतः, पठन्ति )
(ii) बालकाः ……………..। (धावन्ति, धावतः, धावन्ति)
(iii) मक्षिका ……………..। (अस्ति, स्तः, सन्ति)
(iv) जवनिके ……………..। (दोलति, दोलतः, दोलन्ति)
(v) मेघौ ……………..। (गर्जति, गर्जतः, गर्जन्ति)

उत्तर –

(i) पठतः
(ii) धावन्ति
(iii) अस्ति
(iv) दोलतः
(v) गर्जतः
प्रश्न 3. उचितं संस्कृतपदं चित्वा चित्रस्य समक्षं लिखत। (उचित संस्कृतपद चुनकर चित्र के सामने लिखिए। 

NCERT Solutions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2.16NCERT Solutions for Class 6 Sanskrit Chapter 2 शब्द परिचयः 2.17


उत्तर –
(क) वृदधा:
(ख) लता 
(ग) अजा
(घ) छुरिका
(ङ) श्रमिका

NCERT Solution Class 6th Sanskrit All Chapter Question Answer
Chapter – 1 शब्द परिचयः 1
Chapter – 2 शब्द परिचयः 2
Chapter – 3 शब्द परिचयः 3
Chapter – 4 विद्यालयः
Chapter – 5 वृक्षाः
Chapter – 6 समुद्रतटः
Chapter – 7 बकस्य प्रतिकारः
Chapter – 8 सूक्तिस्तबकः
Chapter – 9 क्रीडास्पर्धा
Chapter – 10 कृषिकाः कर्मवीराः
Chapter – 11 दशमः त्वम असि
Chapter – 12 विमानयानं रचयाम
Chapter – 13 अहह आः च

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here