NCERT Solutions Class 10th New Syllabus Sanskrit (Shemushi) Chapter – 10 अनयोक्त्यः प्रश्न – उत्तर

NCERT Solutions Class 10th New Syllabus Sanskrit (Shemushi) Chapter – 10 अनयोक्त्यः

TextbookNCERT
Class 10th
Subject Sanskrit
Chapter10th
Chapter Name अनयोक्त्यः
CategoryClass 10th Sanskrit New Syllabus
Medium Hindi
SourceLast Doubt
NCERT Solutions Class 10th New Syllabus Sanskrit (Shemushi) Chapter – 10 अनयोक्त्यः प्रश्न – उत्तर, अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत, कानि पूरयित्वा जलद: रिक्तः भवति?, मालाकारः तोयैः तरोः पुष्टिं करोति।, पतङ्गाः अम्बरपथम् आपेदिरे।, चातकः वने वसति।, पठ् पठित्वा पठितवान् पठितव्यः पठनीयः, भृङ्गाः रसालमुकुलानि समाश्रयन्ते।, चातकः किमर्थ मानी कथ्यते?, वृष्टिभिः वसुधां के आर्द्रयन्ति? इत्यादि के बारे में पढ़ेंगे|

NCERT Solutions Class 10th New Syllabus Sanskrit (Shemushi) Chapter – 12 अनयोक्त्यः

Chapter – 12

अनयोक्त्यः

प्रश्न उत्तर

अभ्यास

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत

(क) सरसः शोभा केन भवति?
उत्तर –
सरसः शोभा राजहंसेन् भवति।

(ख) चातकः किमर्थ मानी कथ्यते?
उत्तर –
चातकः पुरूदरं याचते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तर –
मीनः सरोवरे संकुचिते।

(घ) कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तर –
नानानदीनदज्ञतानि पूरयित्वा जलद: रिक्तः भवति?

(च) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर –
वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।
प्रश्न 2. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
उत्तर –
मालाकारः के: तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तर –
भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तर –
के अम्बरपथम् आपेदिरे?

(घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तर –
कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(च) चातकः वने वसति।
उत्तर –
चातकः कुत्र वसति?
प्रश्न 3. अधोलिखितयोः श्लोकयोः भावार्थ स्वीकृतभाषयां लिखत-

(अ) तोयैरल्पैरपि …………………………… वारिदेन।
उत्तर –
भावार्थ-हे माली! भीषण ग्रीष्मकाल की गरमी से थोड़े से ही जल द्वारा आपके द्वारा करूणापूर्वक इस वृक्ष का जो पोषण किया गया। क्या वर्षाकालीन जल के चारो और से धाराओं को बरसाने से बादल के द्वारा वह पोषण किया जा सकता है अर्थात् दिल से किया काम ही ज्यादा फलदायी होता है। मेहनत का फल ही मीठा होता है। दान का नहीं।

(आ) रे रे चातक ………………………. दीनं वचः।
उत्तर –
भावार्थ-अरे हे मित्र चातक! ध्यान से क्षणभर सुनो। आकाश में अनेक मेघ है। सभी बरसने वाले नहीं है। कुछ वर्षा से गीला करते है व कुछ गरजते है अतः सबके सामने दीन वचन कहने का कोई फायदा नहीं है। अर्थात् माँगना भी दानवीरों से ही माँगना चाहिए।
प्रश्न 4. अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

(अ) आपेदिरे ………………….. कतमां गतिमभ्युपैति।
उत्तर –
अन्वय-पतङगाः परितः अम्बरपथम् आपेहिरे, भृङ्गाः रसालमुकुलाचि समान्यन्ते। सरः त्ययि सङ्कोचम् अञ्चति, हन्त, दीनदीनः मीनः नु कतमा गतिम् अभ्युपैतु।

(आ) आश्वास्य ……………….. सैव तवोत्तमा श्रीः।।
उत्तर –
अन्वय-तमनोष्ण तत्सम् पर्वतकुलम् आश्वास्य उद्दादाव विधुराणि काननानि च नानानदीन दशवानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्त्मा श्रीः (आस्ति)।
प्रश्न 5. उदाहरणमनुसृत्य सन्धि/सन्धिविच्छेद वा कुरुत-

(i) यथा- अन्य + उक्तयः – अन्योक्तयः

(क) _ + __ – निपीतान्यम्बूनि
उत्तर –
निपीतानि + अम्बूनि

(ख) __ + उपकारः = कृतोपकारः
उत्तर –
कृत

(ग) तपन + __ – तपनोष्णतप्तम्
उत्तर –
उष्णतप्तम्

(घ) तव + उनमा – _
उत्तर –
तवोत्तमा

(च) न + एतादृशाः = ___
उत्तर –
नैतादृशाः

(ii) यथा – पिपासितः + अपि = पिपासितोऽपि

(क) _ + = कोऽपि
उत्तर –
कः + अपि

(ख) _ + = रिक्तोऽसि
उत्तर –
रिक्तः + असि

(ग) मीन: + अयम् = __
उत्तर –
मीनोऽयम्

(घ) सर्वे + अपि = ___
उत्तर –
सर्वेऽपि

(iii) यथा – सरसः + भवेत् = सरसो भवेत्

(क) खगः + मानी = _
उत्तर –
खगोमानी

(ख) __ + नु = मीनो नु
उत्तर –
मीन:

(ग) पिपासितः + वा = _
उत्तर –
पिपासितोऽपि

(घ) + ____ = पुरतो मा
उत्तर –
पुरतः + मा

(iv) यथा – मुनिः + अपि = मुनिरपि

(क) तोयैः + अल्पैः = _
उत्तर –
तौयैरल्पैः

(ख) _ + अपि = अल्पैरपि
उत्तर –
अल्पैः

(ग) तरोः + अपि = _____
उत्तर –
तरोरपि

(घ) ____ + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति
उत्तर –
वृष्टिभिः
प्रश्न 6. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदै :समस्तपदानि रचयतविग्रहपदानि – समस्त पदानि यथा – पीतं च तत् पङ्कजम = पङ्कजम

(क) राजा च असौ हंसः = _
उत्तर –
राजहंसः

(ख) भीमः च असौ भानुः = ______
उत्तर –
भीम भानः

(ग) अम्बरम् एव पन्थाः = ____
उत्तर –
अम्बर प्रथम्

(घ) उनमा च इयम् श्रीः = ____
उत्तर –
उत्तमेश्री

(च) सावधानं च तत् मनः, तेन = _____
उत्तर –
सावधानमनसा
प्रश्न 7. उदाहरणमनुसृत्य निम्नलिखितैः धातुभिः सह यथानिर्दिष्टान् प्रत्ययान् संयुज्य शब्दरचनां कुरुतधातुः क्त्वा क्तवतु तव्यत् अनीयर्

(क) पठ् पठित्वा पठितवान् पठितव्यः पठनीयः
उत्तर –
पठ् – पठित्वा पठितवान् पठितव्यः पठनीयः

(ख) गम्
उत्तर –
गम् – गत्वा, गतवान, गन्तव्यः, गमनीयः

(ग) लिख् __
उत्तर –
लिख – लिखित्वा, लिखितवान् लेखितव्यः, लेखनीयः

(घ) छ _
उत्तर –
कृ – कृतवा, कृतवान्, कर्त्तव्यः, करणीयः

(च) ग्रह __
उत्तर –
ग्रह् – ग्रहीत्वा, ग्रहीतवान्, ग्रहीतव्यः, ग्रहणीयः

(ङ) नी __
उत्तर –
नी – नीत्वा, नीतवान्, नेतव्यः, नयनीयः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here