NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 1 भारतीवसन्तगीतिः प्रश्न उत्तर

NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 1 भारतीवसन्तगीतिः

TextbookNCERT
Class9th
Subject(संस्कृत) 
Chapter1st
Chapter Name भारतीवसन्तगीतिः
CategoryClass 9th संस्कृत
MediumSanskrit
SourceLast Doubt

NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 1 भारतीवसन्तगीतिः

Chapter – 1

भारतीवसन्तगीतिः 

प्रश्न उत्तर

अभ्यासः

प्रश्न 1. एकपदेन उत्तरं लिखत –
(क) कविः कां सम्बोधयति?
(ख) कविः वाणी का वादयितुं प्रार्थयति?
(ग) कीदृशीं वीणां निनादायितुं प्राथयति?
(घ) गीति कथं गातुं कथयति?
(ङ) सरसा: रसालाः कदा लसन्ति?
उत्तर 
(क) वाणीम्
(ख) वीणाम्
(ग) नवीनाम्
(घ) मृदुम्
(ङ) वसन्ते
प्रश्न 2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –
(क) कविः वाणी किं कथयति?
(ख) वसन्ते किं भवति?
(ग) सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत?
(घ) कविः भगवती भारती कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
उत्तर
(क) कविः वाणी वीणां निनादयितुं कथयति।
(ख) वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते।
(ग) सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्।
(घ) कविः भगवती भारती कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।
प्रश्न 3.‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत –
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) सरस्वती – (1) तीरे
(ख) आम्रम् – (2) अलीनाम्
(ग) पवनः – (3) समीरः
(घ) तटे – (4) वाणी
(ङ) भ्रमराणाम् – (5) रसाल:
उत्तर – ‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) सरस्वती – वाणी
(ख) आम्रम् – रसाल:
(ग) पवनः – समीरः
(घ) तटे – तीरे
(ङ) भ्रमराणाम् – अलीनाम्
प्रश्न 4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचना कुरुत –
(क) निनादय
(ख) मन्दमन्दम्
(ग) मारुतः
(घ) सलिलम्
(ङ) सुमनः
उत्तर – पद – वाक्यरचनां
(क) निनादय – हे वाणि! त्वं स्ववीणां निनादय।
(ख) मन्दमन्दम् – तत्र मन्दमन्दम् पवन: वहति।
(ग) मारुतः – पर्वतेषु अहर्निशम् मारुतः प्रवहति।
(घ) सलिलम् – जलस्य पर्यायः सलिलम् अपि भवति।
(ङ) सुमनः – सुमनः धरायाः शृङ्गारः भवति।
प्रश्न 5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखतउत्तर: प्रथम श्लोकस्य आशयः
उत्तर – हिन्दी भाषायाम् – इस समय वसंत ऋतु में मीठी बौरों से सरस अथवा सुशोभित हुई आम के वृक्षों की पंक्तियाँ दिखाई दे रही हैं और उनपर मीठी आवाज़ से युक्त कोयलों के समूह शोभा पा रहे हैं।
प्रश्न 6. अधोलिखितपदानां विलोमपदानि लिखत –
(क) कठोराम्
(ख) कटु
(ग) शीघ्रम्
(घ) प्राचीनम्
(ङ) नौरसः
उत्तर – पदानि – विलोमपदानि
(क) कठोराम् – मृदुम्
(ख) कटु – मधुर
(ग) शीघ्रम् – मन्दमन्दम्
(घ) प्राचीनम् – नवीनम् (नवीनाम्)
(ङ) नीरसः – सरसः
परियोजनाकार्यम्:

पाठेऽस्मिन् वीणायाः चर्चा अस्ति। अन्येषां पञ्चवाद्ययन्त्राणां चित्रं रचयित्वा संकलय्य वा तेषां नामानि लिखत।

उत्तर: