NCERT Solutions Class 8th Sanskrit Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः प्रश्न उत्तर

NCERT Solutions for Class 8th Sanskrit Chapter – 13 क्षितौ राजते भारतस्वर्णभूमिः

TextbookNCERT
Class8th
Subject(संस्कृत) 
Chapter 13th 
Chapter Nameक्षितौ राजते भारतस्वर्णभूमि 
CategoryClass 8th संस्कृत अध्ययन प्रश्न उत्तर
MediumSanskrit
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः प्रश्न उत्तर जिसमे हम इयं धरा, स्वर्णवद् भाति, भारतस्वर्णभूमिः कुत्र राजते?, महाशक्तिभिः, कस्मिन्, अत्र, सदैव, सुपूर्णमस्ति, शस्यैः, क्षितौ, अणूनाम्, प्रबन्धे आदि के बारे में विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 13 क्षितौ राजते भारतस्वर्णभूमिः

अभ्यास

प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक पद में लिखिए-)
(क) इयं धरा कैः स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?

उत्तर-

(क) शस्यैः
(ख) क्षितौ
(ग) अणूनाम्
(घ) प्रबन्धे
(ङ) खाद्यान्नभाण्डम्
प्रश्न 2. समानार्थकपदानि पाठात् चित्वा लिखत-(समानार्थक पद पाठ से चुनकर लिखिए-)
(क) पृथिव्याम् ………………………. (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख़) सुशोभते ………………………. (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ………………………. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ………………………. (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ………………………. (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

उत्तर-

(क) क्षितौ
(ख) भाति
(ग) विपश्चिज्जनानाम्
(घ) शिखीनाम्
(ङ) बहूनाम्
प्रश्न 3. श्लोकांशमेलनं कृत्वा लिखत- (श्लोकांशों का मिलान करके लिखिए-)
(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैःनदीनां जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम्जगद्वन्दनीया च भूः देवगेया
(ग) वने दिग्गजानां तथा केशरीणाम्क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्यातटीनामियं वर्तते भूधराणाम्
उत्तर-

(क) – अणूनां महाशक्तिभिः पूरितेयम्।
(ख) – क्षितौ राजते भारतस्वर्णभूमिः।
(ग) – तटीनामियं वर्तते भूधराणाम्।
(घ) – नदीनां जलं यत्र पीयूषतुल्यम्।
(ङ) – जगद्वन्दनीया च भूः देवगेया
प्रश्न 4. चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-(चित्र देखकर उपयुक्त पदों से वाक्य की पूर्ति कीजिए-)

22 8
(क) अस्मिन् चित्रे एका ………………………. वहति।
(ख) नदी ………………………. नि:सरति।।
(ग) नद्याः जलं ………………………. भवति।
(घ) ………………………. शस्यसेचनं भवति।
(ङ) भारतः ………………………. भूमिः अस्ति।

उत्तर-

(क) नदी
(ख) पर्वतात्
(ग) शुद्धम्
(घ) नदीजलेन
(ङ) स्वर्णभूमिः
प्रश्न 5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-(चित्र देखकर मंजूषा से उपयुक्त पद चुनकर वाक्य की पूर्ति कीजिए-)



अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां
(क) अस्मिन् चित्रे ………………………. दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ………………………. युद्धे भवति।
(ग) भारतः एतादृशानां ………………………. प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ……………………….
(ङ) आधुनिकैः अस्त्रैः ………………………. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ………………………. सहायतया बहूनि कार्याणि भवन्ति।

उत्तर-

(क) अस्त्राणि
(ख) प्रयोगः
(ग) अस्त्राणाम्
(घ) भवति
(ङ) सैनिकाः
(च) उपग्रहाणां
प्रश्न 6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-(चित्र देखकर संस्कृत में पाँच वाक्य लिखिए-)

उत्तर-

(क) इदं चित्रं दीपावलि पर्वस्य अस्ति।
(ख) अत्र महिले पुरुषौच दीपान् प्रज्वलयन्ति।
(ग) तत्र अनेके दीपकाः प्रज्वलन्ति।
(घ) पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः।
(ङ) महिले श्रृंगारं अकुरुताम्।।
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-(चित्र देखकर संस्कृत में पाँच वाक्य लिखिए-)



उत्तर-

(क) इदं चित्रं रक्षाबन्धन पर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातरं रक्षा सूत्रं बध्नाति।
(ग) भ्राता प्रसन्नः भवति।।
(घ) सः भगिन्यै उपहारं यच्छति।।
(ङ) सः भगिन्याः रक्षार्थं वचनानि अपि यच्छति।
प्रश्न 7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत-(यह चित्र देखकर संस्कृत भाषा में पाँच वाक्यों में प्रकृति का वर्णन कीजिए-)


उत्तर-

(क) इदं चित्रं वनस्य अस्ति।
(ख) अत्र अनेके वन्यजीवाः सन्ति।
(ग) मयूरः इतस्ततः भ्रमति।
(घ) मृगः तत्र उपविशति।
(ङ) वने अनेके वृक्षाः सन्ति।
NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here