NCERT Solutions Class 8 Sanskrit Chapter – 12 कः रक्षति कः रक्षितः प्रश्न उत्तर

NCERT Solutions Class 8 Sanskrit Chapter – 12 कः रक्षति कः रक्षितः

TextbookNCERT
Class8th
Subject(संस्कृत) 
ChapterChapter – 12 
Chapter Nameकः रक्षति कः रक्षित 
CategoryClass 8th संस्कृत अध्ययन प्रश्न उत्तर
Medium Sanskri
SourceLast Doubt
NCERT Solutions Class 8 Sanskrit Chapter – 12 कः रक्षति कः रक्षितः प्रश्न उत्तर जिसमे हम पीडितः, भवनेत्यादीनां, कर्त्यन्ते, दृष्ट्वा, वार्तालापं, वयं, शिक्षिता, कथमाचरामः, प्लास्टिकस्य, लयाभावात्, महती, भवति, निदाघतापतप्तस्य, शुष्कतां याति आदि के बारे में पढ़ेंगे 

NCERT Solutions Class 8 Sanskrit Chapter – 12 कः रक्षति कः रक्षितः

Chapter – 12

कः रक्षति कः रक्षित

प्रश्न उत्तर

अभ्यास

प्रश्न 1. प्रश्नानामुत्तराणि एकपदेन लिखत-

(क) केन पीडितः वैभव: बहिरागत:?
उत्तर- प्रचण्डोष्मणा

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तर- वृक्षाः

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
उत्तर- अवकरभाण्डारम्

(घ) वयं शिक्षिताः अपि कथमाचरामः?
उत्तर- आशिक्षितेव (अशिक्षिताः इव)

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तर- पर्यावरणस्य

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तर- तालुः
प्रश्न 2. पूर्णवाक्येन उत्तराणि लिखत-

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तर- परमिन्दर् गृहात् बहिरागत्य सर्वथा अवरुद्ध वायुवेगं पश्यति।

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तर- अस्माभिः यत्र-तत्र बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणां, उपरिगमिसेतूनाम् मोत्यादीनाः निर्माणाय वृक्षाः कर्त्यन्ते।।

(ग) विनयः संगीतामाहूय किं वदति?
उत्तर- विनयः संगीतामाहूय ‘महोदये! कृपां कुरु मार्गे भ्रमभ्यः’ इति वदति।

(घ) रोजलिन् आगत्य किं करोति?
उत्तर- रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले प्रातयति।

(ङ) अन्त जोसेफ: पर्यावरणक्षायै कः उपायः बाधयति?
उत्तर- अन्ते जोसेफ: पर्यावरणक्षायै ‘पर्यावरणेन सह पशवः अपि रक्षणीयाः’ इति उपाय: बोधयति।
प्रश्न 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) जागरूकतया एवं स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
उत्तर- कया एवं स्वच्छताऽभियानमपि गति प्राप्स्यति?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
उत्तर- धेनुः कै सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
उत्तर- कः सर्वथाऽवरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तर: सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
उत्तर- अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।
उत्तर- सर्वे कुत्र/कम् प्राप्ताः मसन्नाः भवन्ति?
प्रश्न 4.  सन्धिविच्छेदं पूरयत-

(क) ग्रीष्मर्ती …………… + ऋतौ
उत्तर- ग्रीष्म

(ख) बहिरागत्य – बहिः + ……………
उत्तर- आगत्य

(ग) काञ्चित् – …………… + चित्
उत्तर- काम्

(घ) तद्वनम् – …………… + वनम्
उत्तर- तत्

(ङ) कलमेत्यादीनि – …………… + ……………
उत्तर- कलम + इत्यादीनि

(च) अतीवानन्दप्रदोऽयम् – …………… + ……………
उत्तर- अतीव + आनन्दप्रदः + अयम्
प्रश्न 5. विशेषणपदैः सह विशेष्यदानि योजयत- 
काञ्चित्अवकरम्
स्वच्छानिस्वास्थ्यकरी
पिहितेक्षतिः
स्वच्छताशान्तिम्
गच्छन्तिगृहाणि
अन्यत्अवकरकण्डोले
महतीमित्राणि
उत्तर-

काञ्चित्शान्तिम्
स्वच्छानिगृहाणि
पिहितेअवकरकण्डोले
स्वच्छतास्वास्थ्यकरी
गच्छन्तिमित्राणि
अन्यत्अवकरम्
महतीक्षति:
प्रश्न 6. शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत-

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
उत्तर- आम्

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
उत्तर- आम्

(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।
उत्तर- आम्

(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
उत्तर- आम्

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
उत्तर-

(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
उत्तर- आम्

(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।
उत्तर- आम्

(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तर- आम्
प्रश्न 7. घटनाक्रमानुसारं लिखत-

(क) उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।
उत्तर- गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
उत्तर- वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
उत्तर- मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिा: वालाः पपरस्परं विचारयन्ति।

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
उत्तर- उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
उत्तर- बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
उत्तर- शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
उत्तर- प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्टवा पर्यावरण विषये चिन्तिताः वालाः पपरस्परं विचारयन्ति।
उत्तर- अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here