NCERT Solutions Class 8th Sanskrit Chapter – 7 भारतजनताऽहम् प्रश्न- उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 7 भारतजनताऽहम्

TextbookNCERT
Class8th
Subjectसंस्कृत
Chapter7th
Chapter Nameभारतजनताऽहम्
CategoryClass 8th (संस्कृत)
MediumSanskrit
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 7 भारतजनताऽहम् Question & Answer जिसमे हम वसुन्धरां, कुटुम्बम्, सहजा, मैत्री, कस्मात्, भारतजनता, वज्रात्, मित्रस्य, पश्यन्ती, संसारम् आदि के बारे में विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 7 भारतजनताऽहम्

Chapter – 7

भारतजनताऽहम्

प्रश्न – उत्तर

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत – (पाठ में दिए गए पद्य को स्वर में पढ़िए)
उत्तर- छात्राः स्वयं करे।

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) अहं वसुन्धरां किं मन्ये?
उत्तर कुटुम्बम्

(ख) मम सहजा प्रकृति का अस्ति?
उत्तर- मैत्री

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तर वज्रात्

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तर संसारम्

3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत – (निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए)

(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तर भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति।

(ख) समं जगत् कथं मुग्धमस्ति?
उत्तर- समं जगत् गीतैः मुग्धमस्ति।

(ग) अहं किं किं चिनोमि?
उत्तर अहं श्रेयः प्रेयश्च चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?
उत्तर अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तर  समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति।

4. सन्धिविच्छेदं पूरयत(संधि विच्छेद करके रिक्त स्थान की पूर्ति कीजिए)

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ……….. + …………..
(ग) चिनोम्युभयम् = चिनोमि + …………….
(घ) नृत्यैर्मुग्धम् =………….. + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ……………..
(च) लोकक्रीडासक्ता = लोकक्रीडा + ……….

उत्तर-
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

5. विशेषण विशेष्य पदानि मेलयत – (विशेषण और विशेष्य पदों का मेल कीजिए)

विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – जगत्
सहजा – संसारे
विश्वस्मिन् – भारतजनता
समम् – प्रकृति
समस्ते – जगति

उत्तर
विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – भारतजनता
सहजा – प्रकृति
विश्वस्मिन् – जगति
समम् – जगत्
समस्ते – संसारे

6. समानार्थकानि पदानि मेलयत – (समानार्थक शब्दों को मिलाइए)

जगति – नदी
कुलिशात् – पृथ्वीम्
प्रकृति – संसारे
चक्षुषा – स्वभावः
तटिनी – वज्रात्
वसुन्धराम् – नेत्रेण

उत्तर
जगति – संसारे
कुलिशात् – वज्रात्
प्रकृति – स्वभावः
चक्षुषा – नेत्रेण
तटिनी – नदी
वसुन्धराम् – पृथ्वीम्

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत – (उचित कथन के सामने आम् तथा अनुचित कथन के सामने न लिखिए)

(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।

उत्तर
(क)→आम्
(ख)→आम्
(ग)→ न
(घ) → न
(ड़)→आम्

NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here