NCERT Solutions Class 8th Sanskrit Chapter – 6 गृहं शून्यं सुतां विना प्रश्न- उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 6 गृहं शून्यं सुतां विना

TextbookNCERT
Class8th
Subject(संस्कृत) 
Chapter6th 
Chapter Nameगृहं शून्यं सुतां विना 
CategoryClass 8th संस्कृत 
MediumSanskrit
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter 6 गृहं शून्यं सुतां विना प्रश्न उत्तर जिसमे हम दिष्ट्या, भगिनी, राकेशस्य, निश्चिता, कार्यालये, शालिनी, चिकित्सिकां, सायंकाले, आगत्य देवीस्तुतिम्, तिरस्कारं करोति, शालिनी, प्रतिज्ञा, आदि के बारे में विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 6 गृहं शून्यं सुतां विना

Chapter – 6

गृहं शून्यं सुतां विना

प्रश्न उत्तर

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत (निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए)

(क) दिष्ट्या का समागता?
उत्तर- दिष्ट्या भगिनी समागता।

(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तर राकेशस्य कार्यालये गोष्ठी निश्चिता।

(ग) राकेशः शालिनी कुत्र गन्तुं कथयति?
उत्तर राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति?
उत्तर:सायंकाले भ्राता कार्यालयात् आगत्य देवीस्तुतिम् करोति।

(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तर राकेशः कन्यायाः तिरस्कारं करोति।

(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तर शालिनी भ्रातरम् कन्यारक्षणार्थम् प्रतिज्ञां कर्तुं कथयति।

(छ) यत्र नार्यः न पूज्यन्ते तत्र किं भवति?
उत्तर यत्र नार्यः न पूज्यन्ते तत्र क्रिया अफला भवति।

2. अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत – (निम्नलिखित संस्कृत शब्दों के तत्सम रूप लिखिए)

(क) कोख – …………….
(ख) साथ – …………….
(ग) गोद – …………….
(घ) भाई – …………….
(ङ) कुआँ – …………….
(च) दूध – …………….

उत्तर-
शब्दाः – तत्सम शब्दाः

(क) कोख – कुक्षिः
(ख) साथ – सह
(ग) गोद – क्रोडः
(घ) भाई – भ्राता
(ङ) कुआँ – कूपः
(च) दूध – दुग्धः

3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत (उदाहरण के अनुसार कोष्ठक में दिए शब्दों की तृतीय विभक्ति रिक्त स्थान में भरिए)

(क) मात्रा सह पुत्री गच्छति (मातृ) ।
(ख) ……………. विना विद्या न लभ्यते (परिश्रम)
(ग) छात्रः ………….. लिखति (लेखनी)
(घ) सूरदासः ……….. अन्धः आसीत् (नेत्र)
(ङ) सः ………….. साकम् समयं यापयति। (मित्र)

उत्तर 

(क) मात्रा सह पुत्री गच्छति
(ख) परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्रः लेखन्या लिखति।।
(घ) सूरदासः नेत्राभ्यां अन्धः आसीत्।
(ङ) सः मित्रेण साकम् समयं यापयति।

4. ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत
(स्तंभ ‘क’ में विशेषण पद तथा ‘ख’ में विशेष्य पद दिए गए हैं। उनका उचित मिलान कीजिए)

‘क’ स्तम्भः – ‘ख’ स्तम्भः

(1) स्वस्था – (क) कृत्यम्
(2) महत्वपूर्णा – (ख) पुत्री
(3) जघन्यम् – (ग) वृत्तिः
(4) क्रीडन्ती – (घ) मनोदशा
(5) कुत्सिता – (ङ) गोष्ठी

उत्तर 

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(1) स्वस्था – (घ) मनोदशा
(2) महत्वपूर्णा – (ङ) गोष्ठी
(3) जघन्यम् – (क) कृत्यम्
(4) क्रीडन्ती – (ख) पुत्री
(5) कुत्सिता – (ग) वृत्तिः

5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत(निम्नलिखित पदों के विलोमशब्द पाठ से चुनकर लिखिए)

(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाशः
(च) सफलाः
(छ) निरर्थकः

उत्तर

(क) श्वः – ह्यः
(ख) प्रसन्ना – कुण्ठिता
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम्
(ङ) प्रकाशः – अन्धकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः

6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत – (रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)
(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।

उत्तर

(क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका कुत्र उपविशति?

7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत (निम्न शब्दों की संधि विच्छेद करके रिक्त स्थान पूरे कीजिए)

यथा-

नोक्तवती = न + उक्तवती
सहसैव = सहसा + ………….
परामर्शानुसारम् = ……………. + अनुसारम्
वधार्हा = …………. + अर्हा
अधुनैव = अधुना + ………………
प्रवृत्तोऽपि = प्रवृत्तः + ……………

उत्तर

नोक्तवती = न + उक्तवती
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि

NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here