NCERT Solutions Class 8th Sanskrit Chapter – 3 डिजीभारतम् प्रश्न उत्तर

NCERT Solutions Class 8th Sanskrit Chapter – 3 डिजीभारतम्

TextbookNCERT
Class8th
Subjectसंस्कृत 
Chapter 3rd
Chapter Nameडिजीभारतम्
CategoryClass 8th संस्कृत 
Mediumसंस्कृत 
SourceLast Doubt
NCERT Solutions Class 8th Sanskrit Chapter – 3 डिजीभारतम् प्रश्न उत्तर डिजीभारतम् का अर्थ क्या है, डेबिट कार्ड को संस्कृत में क्या कहते हैं, संस्कृत के तीसरे पाठ का क्या नाम है, संस्कृत में प्रथम व्यक्ति कौन है, को संस्कृत में क्या कहते हैं, संस्कृत में सबसे बड़ी संख्या कौन सी है, आदि इसके बारे में हम विस्तार से पढ़ेंगे।

NCERT Solutions Class 8th Sanskrit Chapter – 3 डिजीभारतम्

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तर- सम्पूर्णविश्वे

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तर- कालपरिवर्तनेन

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तर- रूप्यकाणाम्

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तर- कर्गदोद्योगे

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तर- संगणकयन्त्रेण

2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तर- (क) प्राचीनकाले विद्या मुखेन गृह्यते स्म।

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तर- वृक्षाणां कर्तनं संगणकस्य प्रयोगेण न्यूनतां यास्यति।

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तर- चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।

(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तर- वयम् ‘डिजीभारतम्’ इति दिशि अग्रेसरामः।

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तर– वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

3. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तर- भोजपत्रोपरि किं आरब्धम्

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तर- लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तर- कुत्र कक्षं सुनिश्चितं भवेत्

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तर- सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति

(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तर- वयम् किमर्थम् चिकित्सालयं गच्छामः

4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत

यथा- विशेषण – विशेष्य
संपूर्णे – भारते

(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) उपकारः
(ग) टङ्किता – (3) काले
(घ) महान् – (4) विनिमयः –
(ङ) मुद्राविहीनः – (5) कार्याणि

उत्तर-
संपूर्णे – भारते
(क) मौखिकम् – (1) ज्ञानम्
(ख) मनोगताः – (2) कार्याणि
(ग) टङ्किता – (3) काले
(घ) महान् – (4) उपकारः
(ङ) मुद्राविहीनः – (5) विनिमयः

5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत

पदस्य + अस्य
उत्तर पदस्य + अस्य = पदस्यास्य।

तालपत्र + उपरि
उत्तर- तालपत्र + उपरि = तालपत्रोपरि।

च + अतिष्ठत
उत्तर- च + अतिष्ठत = चातिष्ठत्।

कर्गद + उद्योगे
उत्तर- कर्गद + उद्योगे = कर्गदोद्योगे।

क्रय + अर्थम्
उत्तर- क्रय + अर्थम् = क्रयार्थम्।

इति + अनयोः
उत्तर- इति + अनयोः = इत्यनयोः।

उपचार + अर्थम्
उत्तर- उपचार + अर्थम् = उपचारार्थम्।

6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत –
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।

(क) आवश्यकता – …………………
उत्तर- (क) आवश्यकता-अद्यत्वे लेखनार्थं कर्गदस्य आवश्यकता नास्ति।

(ख) सामग्री – …………………
उत्तर- सामग्री-लेखनसामग्री वृक्षाणां वल्कलेन निर्मीयते।

(ग) पर्यावरण सुरक्षा – …………………
उत्तर- पर्यावरण सुरक्षा-पर्यावरण सुरक्षा अस्माभिः कर्त्तव्या।

(घ) विश्रामगृहम् – …………………
उत्तर- (घ) विश्रामगृहम्-नगरे विश्रामगृहम् अस्ति।

7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत –
यथा- भिक्षुकाय धनं ददातु। (भिक्षुक)

(क) ……… पुस्तकं देहि। (छात्र)
उत्तर- छात्राय पुस्तकं देहि।

(ख) अहम् …………….. वस्त्राणि ददामि। (निर्धन)
उत्तर: अहम् निर्धनाय वस्त्राणि ददामि।

(ग) ……….. पठनं रोचते। (लता)
उत्तर- लतायै पठनं रोचते।

(घ) रमेशः ……… अलम्। (सुरेश)
उत्तर- रमेशः सुरेशाय अलम्।

(ङ) ………….. नमः। (अध्यापक)
उत्तर- अध्यापकाय नमः।

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

(क) अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।

I. एकपदेन उत्तरत –

(i) मनसि का उत्पद्यते?
उत्तर-जिज्ञासा।

(ii) लेखनकार्यं कुत्र आरब्धम्?
उत्तर- पत्रोपरि।

II. पूर्णवाक्येन उत्तरत

(i) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तर- प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ii) प्राचीनकाले मौखिकं किम् आसीत्?
उत्तर- प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।

III. निर्देशानुसारम् उत्तरत

(i) ‘मनसि’ इत्यत्र का विभक्तिः ?

(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।

उत्तर- (ग) सप्तमी

(ii) ‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।

(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।

उत्तर- (ग) श्रूयन्ते

(iii) ‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?

(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।

उत्तर- (क) दीर्घ

(iv) ‘आरब्धम्’ इत्यत्र कः प्रत्ययः?

(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।

उत्तर- (ग) क्त।

रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत –

(i) कालस्य ………….. सह मानवस्य आवश्यकताऽपि …………
उत्तर- कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते।

(ii) प्राचीनकाले ………. आदान-प्रदानं च ……… आसीत्।
उत्तर- प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।

शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं चिह्नन अङ्कय (क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।

उत्तर
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (✗)

विपरीतार्थ शब्दान् लिखत ।

शब्दाः विलोमः
प्राचीनकाले ……………….
आसीत् ……………….
आवश्यकता ……………….
सुरक्षिता ……………….
उपयोगेन ……………….
न्यूनता ……………….

उत्तर: 
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता

अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
पदस्य – दातुम्
अनन्तरम् – ज्ञानम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्

उत्तर:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्

अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

I. एकपदेन उत्तरत –
(क) प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।

(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।

उत्तर- (ii) मौखिकम्

(ख) लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?

(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।

उत्तर- (i) भूर्जपत्रोपरि

II. ‘लेखन्याः’ इत्यत्र का विभक्तिः?

(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।

उत्तर- (i) षष्ठी

III. ‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?

(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।

उत्तर- (iv) आवश्यकता।

IV. ‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत

(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।

उत्तर- (ii) अज्ञानस्य

V. ‘भूर्जपत्रम्’ इत्यत्र कः समासः?

(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।

उत्तर- (iii) तत्पुरुष

VI. ‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत

(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।

उत्तर- (ii) सर्वस्य,

VII. ‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत

(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।

उत्तर- (ii) मनुष्यस्य

NCERT Solution Class 8th Sanskrit All Chapters Question & Answer
Chapter – 1 सुभाषितानि                           
Chapter – 2 बिलस्य वाणी कदापि में श्रुता
Chapter – 3 डिजीभारतम्
Chapter – 4 सदैव पुरतो निधेहि चरणम्
Chapter – 5 कण्टकेनैव कण्टकम्
Chapter – 6 गृहं शून्यं सुतां विना
Chapter – 7 भाभारतजनताऽहम्
Chapter – 8 संसारसागरस्य नायकाः
Chapter – 9 सप्तभगिन्यः
Chapter – 10 नीतिनवनीतम्
Chapter – 11 सावित्री बाई फुले
Chapter – 12 कः रक्षति कः रक्षितः
Chapter – 13 क्षितौ राजते भारतस्वभूर्णमिः
Chapter – 14 आर्यभटः

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here