NCERT Solutions Class 7th Sanskrit Chapter – 12 अमृतं संस्कृतम् Question Answer

NCERT Solutions Class 7th Sanskrit Chapter – 12 अमृतं संस्कृतम्

TextbookNCERT
Class7th
Subjectसंस्कृत
Chapter 12th
Chapter Nameअमृतं संस्कृतम्
CategoryClass 7th संस्कृत
Medium संस्कृत
SourceLast Doubt

NCERT Solutions Class 7th Sanskrit Chapter – 12 अमृतं संस्कृतम्

Chapter – 12

अमृतं संस्कृतम्

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर
प्रश्न 1. उच्चारणं कुरुत –

उपलब्धासु – सङ्गणकस्य
चिकित्साशास्त्रम् – वैशिष्ट्यम्
भूगोलशास्त्रम् – वाङ्मये
विद्यमानाः – अर्थशास्त्रम्

उत्तर: स्वयं उच्चारण करें।
प्रश्न 2. प्रश्नानाम् एकपदेन उत्तराणि लिखत –
 
(क) का भाषा प्राचीनतमा ?
उत्तर: संस्कृतभाषा।

(ख) शून्यस्य प्रतिपादनं कः अकरोत् ?
उत्तर::भास्कराचार्यः।

(ग) कौटिल्येन रचितं  किम् ?
उत्तर:अर्थशास्त्रं।

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम् ?
उत्तर: संस्कृतभाषायाः।

(ङ) का: अभ्युदयाय प्रेरयंति  ?
उत्तर:सूक्तयः।
प्रश्न 3. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत –

(क) भारतसर्वकारस्य राजचिह्ने किं लिखितम् अस्ति ?
उत्तर:
‘सत्यमेव जयते’ इति भारतसर्वकारस्य राजचिह्न लिखितम् अस्ति।

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति ?
उत्तर:
संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः, चिकित्साशास्त्रादिभिः समृद्धमस्ति।  

(ग) संस्कृतस्य सूक्तयः केन रूपेण स्वीकृताः सन्ति ?
उत्तर:
संस्कृतस्य सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति।

(घ) अस्माभिः संस्कृतं किमर्थ पठनीयम् ?
उत्तर:
 अस्माभिः संस्कृतं पठनीयम् येन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।
प्रश्न 4. इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत

 

गति (प्रथमा)गतिःगतीगतयः
मति (प्रथमा)…………..…………..मतयः
बुद्धि (द्वितीय)बुद्धिम्बुद्धिबुद्धीः
प्रीति (द्वितीय)…………..प्रीती…………..
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभिः
शान्ति (तृतीया)…………..…………..शान्तिभिः
मति (चुतर्थी)मत्यै/मतयेमतिभ्याम्मतिभ्यः
प्रकृति (चुतर्थी)………./………..प्रकृतिभ्याम्…………..
कीर्ति (पञ्चमी)कीर्त्याः/कीर्तेःकीर्तिभ्याम्कीर्तिभ्यः
गीति (पञ्चमी)………/…………गीतिभ्याम्…………..
सूक्ति (षष्ठी)सूक्तेः/सूक्त्याःसूक्त्योःसूक्तीनाम्
कृति (षष्ठी)………./………..…………..कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्योःधृतिषु
भीति (सप्तमी)भीतौ/…………..…………..…………..
मति (सम्बोधन)हे मते!हे मती!हे मतयः!

उत्तर:

गति (प्रथमा)गति:गतीगतय:
मति (प्रथमा)मति:मतीमतय:
बुद्धि (द्वितीया)बुद्धिम्बुद्धिबुद्धी:
प्रीति (द्वितीया)प्रीतिम्प्रीतीप्रीती:
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभि:
शान्ति (तृतीया)शान्त्याशान्तिभ्याम्शान्तिभि:
मति (चतुर्थी)मत्यै/मतयेमतिभ्याम्मतिभय:
प्रकृति (चतुर्थी)प्रकृत्यै/प्रकृतयेप्रकृतिभ्याम्प्रकृतिभ्य:
कीर्ति (पञ्चमी)कीर्त्या:/कीर्तेकीर्तीभ्याम्कीर्तिशान्त्याभ्य:
गीति (पञ्चमी)गीत्या:/गीत्येगीतिभ्याम्गीतिभ्य:
सूक्ति (पष्ठी)सूक्ते:/सूक्तया:सूक्त्यो:सूक्तीनाम्
कृति (षष्ठी)कृते:/कृत्याकृत्यो:कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्यो:धृतिषु
भीति (सप्तमी)भीतौ/भीत्याम्भीत्यो:भीतिषु
मति (सम्बोधन)हे मते!हे मती!हे मतय:!
प्रश्न 5. रेखालानि पानि अधिकृत्य प्रनिगाण सरा –

(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
उत्तर:
संस्कृते ज्ञानविज्ञानयोः कः सुरक्षितोऽस्ति।

(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
उत्तर:
संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा ।

(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
उत्तर:
शल्यक्रियायाः वर्णन कस्मिन् अस्ति।

(घ) वरिष्ठान प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उत्तर:
कान् प्रति अस्माभिः प्रियं व्यवहर्तव्यम् ।
प्रश्न 6. उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत

 

 पदानिविभक्तिःवचनम्
यथा- संस्कृतेःषष्ठीएकवचनम्
गतिः
………….………….
नीतिम्
……….……….
सूक्तयः
……….……….
शान्त्या
……….……….
प्रीत्यै
……….……….
मतिषु
……….……….

उत्तर:

 पदानिविभक्तिवचनम्
यथा-संस्कृते:षष्ठीएकवचनम्
 गति:प्रथमाएकवचनम्
 नीतिम्द्वितीयाएकवचनम्
 सूक्तय:द्वितीयाबहुवचनम्
 शान्त्यातृतीयाएकवचनम्
 प्रीत्यैचतुर्थीएकवचनम्
 मतिषुसप्तमीबहुवचनम्
प्रश्न 7. यथायोग्य संयोज्य लिखत यथायोग्यं संयोज्य लिखत-

 

      क        ख
कौटिल्येनअभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रेज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ताअर्थशास्त्रं रचितम्।
संस्कृतम्चरकसुश्रुतयोः योगदानम्।
सूक्तयःआर्यभटः।

उत्तर:

      क         ख
कौटिल्येनअर्थशास्त्रं रचितम्
चिकित्साशास्त्रेचरकसुश्रुतयोः योगदानम्
शून्यस्य आविष्कर्ताआर्यभटः
संस्कृतम्ज्ञानविज्ञानपोषकम्
सूक्तयःअभ्युदयाय प्रेरयन्ति

NCERT Solution Class 7th संस्कृत All Chapters Quetion & Answer

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here