NCERT Solutions Class 7th Sanskrit Chapter – 5 सदाचारः Question Answer

NCERT Solutions Class 7th Sanskrit Chapter – 5 सदाचारः

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter 5th
Chapter Nameसदाचारः
CategoryClass 7th संस्कृत 
Mediumसंस्कृत 
SourceLast Doubt

NCERT Solutions Class 7th Sanskrit Chapter – 5 सदाचारः

Chapter – 5

सदाचारः

प्रश्न – उत्तर

प्रश्न 1. सर्वान् श्लोकान् सस्वरं गायत। 

उत्तर –

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।।

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराहि
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।।2।।

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात्
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।3।।

सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा ।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन ॥4॥

श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा ।
मनसा कर्मणा वाचा सेवेत सततं सदा ||5||

मित्रेण कलहं कृत्वा न कदापि सुखी जनः।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ।।6।।

छात्र सुस्वर में सभी श्लोकों को गाएँ।

प्रश्न 2. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) प्रातः काले ईश्वरं स्मरेत्।……………………..
(ख) अनृतं ब्रूयात।……………………..
(ग) मनसा श्रेष्ठजनं सेवेत।……………………..
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति।……………………..
(ङ) श्वः कार्यम् अद्य कुर्वीत।……………………..
उत्तर –

क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।

प्रश्न 3. एकपदेन उत्तरत-  

(क) कः न प्रतीक्षते?
उत्तर – मृत्युः

(ख) सत्यता कदा व्यवहारे किं स्यात्?
उत्तर – सर्वदा

(ग) किं ब्रूयात्?
उत्तर – सत्यम्

(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत् ?
उत्तर – मित्रेण

(ङ) कः महरिपुः अस्माक शरीरे तिष्ठिति?
उत्तर – आलस्यम्
प्रश्न 4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

(क) मृत्युः न प्रतीक्षते।
उत्तर –  कः न प्रतीक्षते?

(ख) कलहं कृत्वा नरः दुःखी भवति।
उत्तर – किम् कृत्वा नरः दुःखी भवति?

(ग) पितरं कर्मणा सेवेत।
उत्तर – कम् कर्मणा सेवेत?

(घ) व्यवहारे मृदुता श्रेयसी।
उत्तर –  व्यवहारे का श्रेयसी?

(ङ) सर्वदा व्यवहारे ऋजुता विधेया।
उत्तर – कदा व्यवहारे ऋजुता विधेया?
प्रश्न 5. प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। NCERT Solutions Class 7th Sanskrit Chapter - 6 सदाचारः Question Answer(क) ……………………….
(ख) ……………………….
(ग) ……………………….
(घ) ……………………….
(ङ) ……………………….
(च) ……………………….
(छ) ……………………….
(ज) ……………………….

उत्तर –
(क) सत्यं प्रियं च ब्रूयात्।
(ख) सत्यं अप्रियं च न ब्रूयात्।
(ग) अनृतं प्रियं च न ब्रूयात्।
(घ) व्यवहारे कदाचन कौटिल्यं न स्यात्।
(ङ) व्यवहारे सर्वदा औदार्यं स्यात्।
(च) वाचा गुरुं सेवेत।
(छ) श्रेष्ठजनं कर्मणा सेवेत।
(ज) मनसा मातरं पितरं च सेवेत।
प्रश्न 6. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-तथा, न, कदाचन, सदा, च, अपि।

(क) भक्तः…………….. ईश्वरं स्मरति।
उत्तर –  सदा

(ख) असत्यं …………….. वक्तव्यम्।
उत्तर –  

(ग) प्रियं……………….. सत्यं वदेत् ।
उत्तर – तथा

(घ) लता मेधा………………… विद्यालयं गच्छतः।
उत्तर – 

(ङ) ………………… कुशली भवान् ?
उत्तर – अपि

(च) महात्मागान्धी……………….. अहिंसां न अत्यजत्।
उत्तर – कदाचन।
प्रश्न 7. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत।  

मञ्जूषा:- लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः, छात्राः, उत्तराणि, प्रश्नम्, ते।


1. ………………………….
2. ………………………….
3. ………………………….
4. ………………………….
5. ………………………….

उत्तर –
1. छात्राः कक्षायाम् संस्कृतं पठन्ति।
2. शिक्षक: श्यामपट्टे प्रश्नम् लिखति।
3. ते प्रत्येक प्रश्नम् ध्यानेन पठन्ति।
4. तदा ते उत्तराणि लिखन्ति।
5. एकः छात्रः अन्य-छात्रस्य पुस्तिकायां पश्यति।
अन्य प्रश्न – उत्तर
(1) निम्नलिखित श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

I. एकपदेन उत्तरत- 

1. किं महरिपुः अस्ति?
उत्तर –  आलस्यम्

2. आलस्यं कीदृशः महान् रिपुः अस्ति?
उत्तर – शरीरस्थः
II. पूर्णवाक्येन उत्तरत- 

1. उद्यमसमः कः मनुष्याणां नास्ति?
उत्तर – उद्यमसमः बन्धुः मनुष्याणां नास्ति।

2. कं कृत्वा मनुष्यः नावसीदति?
उत्तर – उद्यम कृत्वा मनुष्यः नावसीदति।
III. निर्देशानुसारमेन उत्तरत  

1. ‘महान् रिपुः’ अनयोः विशेषणपदं किम्?
(क) महान्
(ख) रिपुः
(ग) महत्
(घ) रिपु

उत्तर – महान्

2. ‘कृत्वा’ पदे कः प्रत्ययः अस्ति?
(क) त्वा
(ख) कतवा
(ग) क्त्वा
(घ) क्तवा

उत्तर – क्त्वा
(2) पर्यायपदानि लिखत पदानि – पर्यायाः

(i) शत्रुः – बन्धुः
(ii) मानवानाम् – अवसीदति
(iii) परिश्रम – रिपुः
(iv) मित्रम् – उद्यम
(v) दुःखीयति – मनुष्याणाम्

उत्तर –
(i) रिपुः
(ii) मनुष्याणाम्
(iii) उद्यम
(iv) बन्धुः
(v) अवसीदति

(3) ‘क’ पदस्य श्लोकांशं ‘ख’ पदस्य श्लोकांशैः सह योजयत –

‘क’ ‘ख’
(i) आलस्यं हि मनुष्याणाम् समबन्धुः
(ii) नास्ति उद्यमसमः बन्धुःमनुष्याणाम्
(iii) शरीरस्थःकृत्वा यं नावसीदति
(iv) आलस्यं हिनावसीदति
(v) कृत्वा यम्महान् रिपुः
(vi) नास्ति उद्यम शरीरस्थो महान् रिपुः

उत्तर –

‘क’ ‘ख’
(i) आलस्यं हि मनुष्याणाम् शरीरस्थो महान् रिपुः
(ii) नास्ति उद्यमसमः बन्धुःकृत्वा यं नावसीदति
(iii) शरीरस्थःमहान् रिपुः
(iv) आलस्यं हिमनुष्याणाम्
(v) कृत्वा यम्नावसीदति
(vi) नास्ति उद्यम समबन्धुः
(4) परस्परमेलनम् कुरुत- 

(क) (i) पर्यायाः
ब्रूयात् – निरन्तरम्
वाचा – व्यवहारः
अनृतम् – वदेत्
सततम् – वचनेन
आचारः – असत्यम्

उत्तर –
ब्रूयात् – वदेत्
वाचा – वचनेन
अनृतम् – असत्यम्
सततम् – निरन्तरम्
आचारः – व्यवहारः

(ii) विपर्यायाः
सर्वदा – मरणम्
प्रियम् – अनृतता
सत्यता – अप्रियम्
श्वः – कदाचन/कदापि
जीवनम् – ह्यः

उत्तर –
सर्वदा – कदाचन/कदापि
प्रियम् – अप्रियम्
सत्यता – अनृतता
श्वः – ह्यः
जीवनम् – मरणम्

(ख) श्लोकांशाः
(i) श्वः कार्यमद्य कुर्वीत – एषः धर्म सनातनः।
(ii) नहि प्रतीक्षते मृत्युः – न कदापि सुखी जनः।
(iii) प्रियं चानृतं ब्रूयात् – कृतमस्य न वा कृतम्।
(iv) मित्रेण कलहं कृत्वा – पूर्वाह्ने चापराह्निकम्।

उत्तर –
(i) श्वः कार्यमद्य कुर्वीत – पूर्वाह्ने चापराह्निकम्।
(ii) नहि प्रतीक्षते मृत्युः – कृतमस्य न वा कृतम्।
(iii) प्रियं चानृतं ब्रूयात् – एषः धर्मः सनातनः।
(iv) मित्रेण कलहं कृत्वा – न कदापि सुखी जनः।
(5) सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।

प्रियं च नानृतं ब्रूयात् एषः धर्मः सनातनः॥
सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन॥
श्लोकान् पठत प्रश्नान् च उत्तरत-

(क) एकपदेन उत्तरत –
(i) किं न ब्रूया?
(ii) व्यवहारे किं स्यात?
(iii) मृत्युः किं न करोति?
(iv) मित्रेण कलहं कृत्वा जनः कीदृशः भवति?

उत्तर –
(i) सत्यमप्रियम् (सत्यम् + अप्रियम्)
(ii) औदार्यम्
(ii) प्रतीक्षाम्
(iv) दु:खी

(ख) पूर्णवाक्येन उत्तरत-
(i) सनातनः धर्मः कः?
(ii) मनसा वाचा कर्मणा कं कं सेवेत?
(iii) व्यवहारे सदा किं स्यात् किं च न?

उत्तर –
उत्तरम्- (i) ‘प्रियं च नानृतं ब्रूयात् एषः धर्मः सनातनः।’
(ii) श्रेष्ठं जनं, गुरुं, मातरं पितरं च अपि मनसा वाचा कर्मणा सेवेत।
(iii) व्यवहारे सदा औदार्यं स्यात् तथा सत्यता, ऋजुता मृदुता चापि स्यात्; कौटिल्यं कदापि न स्यात्।
(6) मञ्जूषातः उचितम् अव्ययपदम् आदाय वाक्यपूर्तिं कुरुत-
सततम्, श्वः, सर्वदा, कदापि, एव

(i) अहं ………………… ग्रामं गमिष्यामि।
उत्तर – श्वः

(ii) ‘सत्यम् ………………… जयते।’
उत्तर – एव

(iii) योग्यः छात्रः शोभनान् अङ्कान् लब्धुम् ………………… परिश्रमं करोति।
उत्तर –  सततम्

(iv) सत्यवादी हरिशचन्द्रः…………………असत्यं न अवदत्।
उत्तर – कदापि

(v) सः ………………… सत्यम् एव वदति स्म।
उत्तर – सर्वदा।
(7) मञ्जूषायाः सहायतया श्लोकान्वयं पूरयत। अपि, सत्यता, कदाचन, व्यवहारे

…………….. सर्वदा औदार्यं तथा ……………….. स्यात्; ऋजुता मृदुता च ……….. (स्यात्); कौटिल्यम् …………….. न (स्यात्)

उत्तर – व्यवहारे, सत्यता, अपि, कदाचन
(1) उचित-विकल्पं चित्वा प्रश्ननिर्माणम् कुरुत-

(i) श्वः कार्यमद्य (कार्यम् + अद्य) कुर्वीत। (कुत्र, कदा, किम्)
उत्तर – श्वः कार्यं कदा कुर्वीत?

(ii) व्यवहारे सर्वदा औदार्यं स्यात्। (के, कुत्र, कस्मिन्)
उत्तर – कस्मिन् सर्वदा औदार्यं स्यात्?

(iii) व्यवहारे कौटिल्यं कदापि न स्यात्। (कः, का, किम्)
उत्तर – व्यवहारे किम् कदापि न स्यात्?

(iv) मित्रेण कलहं न कुर्यात्। (कस्य, कः, केन)
उत्तर – केन कलहं न कुर्यात्?

(v) मातरं पितरं च कर्मणा सेवेत। (कम्, किम्, कथम्)
उत्तर – मातरं पितरं च कथम् सेवेत?
(2) (क) उचितेन विकल्पेन प्रत्येकं रिक्तस्थानं पूरयत- 

(i) श्वः कार्यम् अद्य कुर्वीत …………….. चापराह्निकम्। (पूवाणे, मध्याह्ने, प्रातः)
उत्तर – पूर्वाह्ने

(ii) प्रियं च नानृतम् ब्रूयात् एषः …………….. सनातनः (आचारः, धर्मः, देशः)
उत्तर – धर्मः

(iii) नहि …………….. मृत्युः कृत्यस्य न वा कृतम्। (परिवर्जयेत्, सेवेत, प्रतीक्षते)
उत्तर  – प्रतीक्षते

(iv) मित्रेण …………….. कृत्वा न कदापि सुखी नरः। (कार्यम्, कौटिल्यम्, कलहम्)
उत्तर – कलहम्

(v) सर्वदा …………….. स्यात् औदार्यं सत्यता तथा। ___ (देशे, व्यवहारे, मित्रे)
उत्तर – व्यवहारे।

(ख) (i) मित्रेण कलहम् कृत्वा न…………….. सुखी जनः। (कदा, कदापि, सर्वदा)
उत्तर – कदापि

(ii) नहि प्रतीक्षते मृत्युः कृतम् अस्य न …………….. कृतम्। (च, सततम्, वा)
उत्तर – वा

(iii) ऋतुजा मृदुता चापि कौटिल्यं …………….. कदाचन। (च, वा, न)
उत्तर – 

(iv) ……….. कार्यमद्य कुर्वीत। (ह्यः, अद्य, श्वः)
उत्तर – श्वः

(v) मनसा वाचा कर्मणा सेवेत…………….. सदा। (तथा, चापि, सततम्)
उत्तर – सततम्।

NCERT Solution Class 7th संस्कृत All Chapters Quetion & Answer

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here