NCERT Solutions Class 7th Sanskrit Chapter – 4 पण्डिता रमाबाई प्रश्न – उत्तर

NCERT Solutions Class 7th Sanskrit Chapter – 4 पण्डिता रमाबाई 

TextbookNCERT
Class7th
Subjectसंस्कृत 
Chapter4th
Chapter Nameपण्डिता रमाबाई
CategoryClass 7th संस्कृत 
Mediumसंस्कृत 
SourceLast Doubt
NCERT Solutions Class 7th Sanskrit Chapter – 4 पण्डिता रमाबाई प्रश्न – उत्तर, रमाबाईंना पंडिता हे नाव का देण्यात आले?, पंडिता रमाबाई वर्ग 7 कोण होत्या?, पंडिता रमाबाईंनी कोणती संस्था स्थापन केली?, आर्य महिला समाजाची स्थापना कोणी केली?, आर्य महिला समाजाची स्थापना कोठे झाली?, मुक्ती सदन ची स्थापना कधी झाली?, भारतीय महिला परिषदेची स्थापना कधी झाली?, आर्य महिला समाज म्हणजे इंग्रजीत काय?, पंडिता रमाबाईंचे सुधारणा चळवळीतील योगदान काय आहे? भारतातील कोणत्या शहरात रमाबाई यांच्या नावाने रस्त्याला नाव देण्यात आले?, 1966 मध्ये आर्य महिला तंत्रज्ञान विद्यापीठाची स्थापना कोणत्या देशात झाली?, रमाबाई रानडे यांच्या आत्मचरित्राचे नाव काय आहे? पंडिता रमाबाईंनी कोणत्या सामाजिक विचाराचे समर्थन केले?, 19व्या शतकातील समाजसुधारक आणि महिला हक्क कार्यकर्त्या रमाबाई यांना पंडिता’ ही पदवी का देण्यात आली?, केंद्राची मंत्री होणारी पहिली भारतीय महिला कोण होती?, महिला आयोगाचे काम काय?, राष्ट्रीय महिला आयोगाचे कार्य काय आहे?, मुक्ती मिशन काय करते?, महाजाती सदनची स्थापना कोणी केली?, आर्य समाजाची शिकवण काय होती?, भारताचे संपूर्ण नाव आरोग्य मंत्री कोण आहे?, भारतातील पहिले आरोग्य मंत्री कोण होते?, भारताची पहिली महिला कोण आहे?, राज्य महिला आयोगाची नियुक्ती कोण करते?

NCERT Solutions Class 7th Sanskrit Chapter – 4 पण्डिता रमाबाई

Chapter – 4

पण्डिता रमाबाई

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न: 1. एकपदेन उत्तरत-

 

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
उत्तर: रमाबाई

(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती? ।
उत्तर: स्वमातुः

(ग) रमाबाई केन सह विवाहम् अकरोत् ?
उत्तर: विपिनबिहारीदासेन

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
उत्तर: नारीणाम्

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत् ?
उत्तर: इंग्लैण्डदेशम्।

प्रश्न: 2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

 

 (क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
उत्तर: कस्याः पिता समाजस्य प्रतारणाम् असहत?

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।
उत्तर: कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत् ?

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
उत्तर: रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापयत् ?

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तर:  1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत् ?

(ङ) स्त्रियः शिक्षां लभन्ते स्म।
उत्तर: काः शिक्षां लभन्ते स्म?

प्रश्न: 3. प्रश्नानामुत्तराणि लिखत-

 

(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
उत्तर:  रमाबाई बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निस्सहायाः स्त्रियः आश्रमे किं लभन्ते स्म?
उत्तर:  निस्सहायाः स्त्रियः आश्रमे मुद्रण-टङ्कण-काष्ठकलादीनां च प्रशिक्षणम् लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति? ।
उत्तर: लेखनक्षेत्र-विषये रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
उत्तर: ‘स्त्रीधर्म नीति’ ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते ।

प्रश्न: 4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत-

 

पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पिता…………….………………………………………
शिक्षायै……………………………………………………
कन्याः……………………………………………………
नारीणाम्……………………………………………………
मनोरमया……………………………………………………

उत्तर: 

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

वेद

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्‌

पिता

पितृ

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

शिक्षायै

शिक्षा

स्त्रीलिङ्गम्

चतुर्थी

एकवचनम्

कन्या:

कन्या

स्त्रीलिङ्गम्

प्रथमा

बहुवचनम्‌

नारीणाम्

नारी

स्त्रीलिङ्गम्

षष्ठी

बहुवचनम्‌

मनोरमया

मनोरमा

स्त्रीलिङ्गम्

तृतीया

एकवचनम्

प्रश्नः 5.अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्ति…………….………………………………………
आगच्छत्……………………………………………………
निवसन्ति……………………………………………………
गमिष्यति……………………………………………………
अकरोत्……………………………………………………

उत्तर: 

 

धातु:

लकार:

पुरुष:

वचनम्‌

यथा-आसीत्‌

अस्‌

लङ्

प्रथमपुरुषः

एकवचनम्

कुर्वन्ति

‘कृ’

लट्

प्रथमपुरुषः

बहुवचनम्‌

आगच्छत्‌

‘गम्’

लङ्

प्रथमपुरुषः

एकवचनम्

निवसन्ति

‘नि’ उपसर्ग ‘वस’ धातु

लट्

प्रथमपुरुषः

बहुवचनम्‌

गमिष्यति

‘गम्’

लृट

प्रथमपुरुषः

एकवचनम्

अकरोत्‌

‘कृ’

लङ्

प्रथमपुरुषः

एकवचनम्

प्रश्न: 6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत।

 

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
उत्तर: 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
उत्तर: सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।
उत्तर:  रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत् ।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
उत्तर: सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
उत्तर:  सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।
उत्तर:  1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here