NCERT Solutions Class 7th Sanskrit Chapter – 1 सुभाषितानि Questions & Answers

NCERT Solutions Class 7th Sanskrit Chapter – 1 सुभाषितानि

TextbookNCERT
Class  7th
Subject संस्कृत 
Chapter1st
Chapter Nameसुभाषितानि
CategoryClass 7th संस्कृत 
Medium संस्कृत 
SourceLast Doubt

NCERT Solutions Class 7th Sanskrit Chapter – 1 सुभाषितानि

Chapter – 1

सुभाषितानि

प्रश्न – उत्तर

अभ्यास प्रश्न – उत्तर

प्रश्न 1. सर्वान् श्लोकान् सस्वरं गायत।
उत्तर – छात्र स्वयं स्वर सहित गाएँ।
प्रश्न 2. यथायोग्यं श्लोकांशान् मेलयत-
क’‘ख’
1. धनधान्यप्रयोगेषुनासद्भिः किञ्चिदाचरेत्।
2. विस्मयो न हि कर्त्तव्यःत्यक्तलज्जः सुखी भवेत्।
3. सत्येन धार्यते पृथ्वीबहुरत्ना वसुन्धरा।
4. सद्भिर्विवादं मैत्रीं चविद्यायाः संग्रहेषु च।
5. आहारे व्यवहारे चसत्येन तपते रविः।
उत्तर –
‘क’‘ख’
1. धनधान्यप्रयोगेषुविद्यायाः संग्रहेषु च।
2. विस्मयो न हि कर्त्तव्यःबहुरत्ना वसुन्धरा।
3. सत्येन धार्यते पृथ्वीसत्येन तपते रविः।
4. सद्भिर्विवादं मैत्रीं चनासद्भिः किञ्चिदाचरेत्।
5. आहारे व्यवहारे चत्यक्तलज्जः सुखी भवेत्।
प्रश्न 3. एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गतिं कुर्वीत?
(ङ) लोके वशीकृतिः का?
उत्तर
(क) त्रीणि
(ख) पाषाणखण्डेषु
(ग) सत्येन
(घ) सद्भिः
(ङ) क्षमा
प्रश्न 4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्री कुर्वीत।
उत्तर
(क) केन वाति वायुः?
(ख) कैः एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत्?
(ङ) सद्भिः किं कां कुर्वीत?
प्रश्न 5. प्रश्नानाम् उत्तराणि लिखत-
(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तर – दाने, तपसि, शौर्ये, विज्ञाने, विनये, नये च विस्मयः न कर्त्तव्यः।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तर – पृथिव्यां जलं, अन्नं सुभाषितम् च त्रीणि रत्नानि सन्ति।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तर – धन-धान्य-प्रयोगे, विद्यायाः संग्रहेषु, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
प्रश्न 6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
[रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, बह्निः, रविः, पृथ्वी, सङ्गतिम्]
पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
…………..…………..…………..
…………..…………..…………..
…………..…………..…………..
उत्तर
पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
सत्येनवसुन्धरारत्नानि
रविपृथ्वीसुखी
अन्नम्वहि्नःसङ्गतिम्
प्रश्न 7. अधोलिखितपदेषु धातवः के सन्ति? 
पदम् – धातुः
करोति – ……………
पश्य – ……………
भवेत् – ……………
तिष्ठति – ……………
उत्तर –
पदम् – धातुः
करोति – कृ
पश्य – दृश्
भवेत् – भू
तिष्ठति – स्था

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here